समाचारं

चीन साल्ट लेक समूहः आधिकारिकतया पदार्पणं कृतवान् catl फोटोवोल्टिककम्पनीनां अधिग्रहणस्य अभिप्रायं नकारयति |

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | झुआंग जियान

चाइना मिनमेटल्स् तथा किङ्ग्हाई प्रान्तीयराज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः संयुक्तरूपेण चीनसाल्टलेकसमूहस्य स्थापनायां निवेशं करिष्यति, साल्टलेकस्य "राष्ट्रीयदलः" च आधिकारिकतया पदार्पणं करिष्यति अध्यक्षः जेङ्ग युकुन् इत्यनेन तस्य अङ्गीकारः कृत्वा catl (300750.sz) इत्यनेन फोटोवोल्टिकस्य शोरगुलपूर्णस्य सीमापारस्य अधिग्रहणस्य अस्थायीरूपेण समाप्तिः अभवत्।

अन्तर्राष्ट्रीयप्रसिद्धौ लिथियमबैटरीकम्पनीद्वयेन परिच्छेदस्य घोषणा कृता, उद्योगे गहनसमायोजनं च प्रचलति । चीनदेशः शक्तिबैटरीरेलमार्गपरिवहनस्य पायलट् करिष्यति, येन मार्गपरिवहनस्य एकस्याः कम्पनीयाः वर्चस्वं भवति इति स्थितिः परिवर्तयिष्यति इति अपेक्षा अस्ति।

चीनसाल्ट् लेक् समूहः आधिकारिकतया पदार्पणं करोति

१० अरब युआनस्य पञ्जीकृत पूंजीचीन लवण सरोवर समूहस्थापनायाः विषये साल्ट लेक् शेयर्स् (000792.sz) इत्यनेन ८ सितम्बर् दिनाङ्के घोषणया उपर्युक्तसूचनाः प्रकटिताः ।

चाइना साल्ट लेक ग्रुप् च चीन मिनमेटल्स् तथा किङ्ग्हाई प्रान्तीयराज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन संयुक्तरूपेण निवेशः भविष्यति -स्वामित्वस्य इन्वेस्टमेण्ट् होल्डिङ्ग् इत्यस्य क्रमशः १८.७३%, २८.२७% च भागः अस्ति ।

चीनसाल्टलेकसमूहस्य स्थापनायाः अनन्तरं किङ्घाईराज्यस्वामित्वयुक्तानां एसेट्स् इत्यस्य स्वामित्वे स्थापितानां साल्टलेक्-शेयरानाम् अधिग्रहणे अपि निवेशं करिष्यति । विशिष्टा पद्धतिः अस्ति यत् किङ्घाई राज्यनिवेशनिगमस्य तस्य समन्वितपक्षस्य च 12.54% भागं 13.558 अरब युआन् मूल्येन अधिग्रहीतव्यम् साल्ट लेक कम्पनी लिमिटेड् इत्यस्य मुख्यालयः किङ्घाई-राज्यस्य गोलमुड्-नगरे अस्ति ।

चीनस्य लिथियमसंसाधनभण्डारेषु लवणसरोवरसंसाधनानाम् आधिपत्यं वर्तते, ये देशस्य कुललिथियमसंसाधनभण्डारस्य ८०% अधिकं भागं धारयन्ति, मुख्यतया किङ्घाई, तिब्बत इत्यादिषु स्थानेषु वितरिताः सन्ति चीनस्य लवणसरोवरसमूहस्य स्थापनायाः उद्देश्यं विश्वस्तरीयस्य लवणसरोवरस्य उद्योगस्य आधारस्य निर्माणं त्वरितुं विश्वस्तरीयस्य लवणसरोवरस्य उद्योगसमूहस्य निर्माणं च अस्ति

किङ्घाई-प्रान्तीयसर्वकारेण २०२२ तमे वर्षे प्रस्तावः कृतः यत् चीनसाल्ट्-लेक्-समूहस्य निर्माणार्थं बृहत्-केन्द्रीय-उद्यमानां परिचयस्य, तत्सम्बद्धानां उद्यमानाम् एकीकरणस्य च योजना अस्ति अस्मिन् समये प्रवर्तितः चीन-मिनमेटल्स् इति केन्द्रीयः उद्यमः अस्ति यस्य प्रत्यक्षं प्रबन्धनं राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षण-प्रशासन-आयोगेन भवति तथा च फॉर्च्यून ५०० कम्पनी अपि अस्ति चाइना मिनमेटल्स् इत्यनेन पूर्वं लवणसरोवरस्य क्षेत्रे योजनाः कृताः अस्य सहायककम्पनी मिनमेटल्स साल्ट् लेक इत्यस्याः स्वामित्वं किङ्घाई प्रान्ते लवणसरोवरस्य सम्पत्तिः अस्ति तथा च १०,००० टन वार्षिकोत्पादनक्षमतायुक्ता कार्बनडाय-आक्साइड्-उपचार-परियोजना सम्पन्नं कृत्वा कार्यान्वितम् अस्ति

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं चीन मिनमेटल्स् इत्यनेन चीन साल्ट लेक ग्रुप् इत्यस्य स्थापनायां उक्तं यत् एतत् किङ्ग्हाई प्रान्तस्य अद्वितीयसल्ट लेक संसाधनानाम् आधारेण भविष्यति, उद्योगे, प्रतिभा, प्रौद्योगिकी, प्रबन्धन इत्यादिषु चीन मिनमेटल्स् इत्यस्य लाभं पूर्णं क्रीडां दास्यति, तथा संसाधनव्यापकतायां व्यापकरूपेण सुधारं कर्तुं, "वैश्विकं गमनस्य" गतिं त्वरयितुं, लवणसरोवरसंसाधनानाम् हरित, कुशलं, गोलाकारं च विकासं साकारं कर्तुं, पोटेशियम-लिथियम-संसाधनानाम् गारण्टीं दातुं चीनस्य क्षमतां सुदृढं कर्तुं च।

catl प्रकाशविद्युत्कम्पनीनां अधिग्रहणस्य अभिप्रायं अङ्गीकुर्वति

सीमापारं प्रकाशविद्युत्कम्पनीनां अधिग्रहणं कर्तुं catl योजना अस्ति इति वार्ता अस्मिन् मासे उद्योगे उष्णविषयः अभवत्। २७ सितम्बर् दिनाङ्के catl अध्यक्षः zeng yuqun इत्यनेन jiemian news इत्यस्मै अङ्गीकृतं यत् कम्पनीयाः अस्मिन् विषये किमपि अधिग्रहणविचाराः सन्ति, अतः तावत्पर्यन्तं विषयस्य समाप्तिः अभवत्

१० सितम्बर् दिनाङ्के लेट्पोस्ट् इत्यनेन प्रथमवारं ज्ञापितं यत् catl इत्येतत् प्रकाशविद्युत्मॉड्यूल् निर्मातृभिः सह कार्यं करोति इतिएकः नूतनः ऊर्जाअधिग्रहणस्य वार्तालापं कुर्वन् पूर्वं रुन्याङ्ग् शेयर्स् इति अन्यत् प्रकाशविद्युत्कम्पनीं अधिग्रहणस्य प्रयासं कृतवान्, परन्तु असफलः अभवत् । तस्मिन् समये उपर्युक्तवार्तायां catl इत्यनेन प्रतिक्रिया न दत्ता ।

यियी न्यू एनर्जी एन-प्रकारस्य topcon प्रौद्योगिकी-पट्टिकायां केन्द्रीभूता अस्ति तथा च स्थापनायाः षड्वर्षेभ्यः अनन्तरं अग्रणी-कम्पनीरूपेण वर्धिता अस्ति । कम्पनी गतवर्षस्य अन्ते स्वस्य सूचीकरणं प्रारब्धवती, परन्तु अस्मिन् वर्षे अगस्तमासे स्वस्य आईपीओ-अनुप्रयोगं निवृत्तवती ।

उद्योगे केचन जनाः मन्यन्ते यत् तस्य परिणामेण यिटोङ्ग् नवीन ऊर्जायाः अधिग्रहणस्य सम्भावना वर्तते। सितम्बरमासस्य मध्यभागे दातोङ्ग् न्यू एनर्जी इत्यस्य भागधारकेन योङ्गफू शेयर्स् (300712.sz) इत्यनेन प्रकटितायाः घोषणायाम् अपि ज्ञातं यत् दाटोङ्ग् न्यू एनर्जी इत्यस्य वास्तविकनियन्त्रकस्य लियू योङ्ग इत्यस्य कम्पनीविक्रयणस्य योजना अवश्यमेव अस्ति। परन्तु अन्तिम-अधिग्रहणकर्तायाः सूचना घोषणायां न प्रकाशिता ।

चक्रस्य तलभागे स्थितः प्रकाशविद्युत् उद्योगः व्यापकहानियां पतति, अधिग्रहणस्य, एकीकरणस्य च क्षमतायुक्ताः बहवः प्रमुखाः कम्पनयः नास्ति

प्रकाशविद्युत्-भण्डारण-एकीकरणस्य एकीकृतसमाधानस्य निर्माणस्य क्षमता catl-संस्थायाः प्रकाश-विद्युत्-कम्पनीनां सीमापार-अधिग्रहणस्य निहित-तर्कः इति गण्यते विगतत्रिषु वर्षेषु catl इत्यस्य ऊर्जाभण्डारणबैटरीप्रेषणं विश्वे प्रथमस्थानं प्राप्तवान् ।

प्रकाशविद्युत्कम्पनीनां अधिग्रहणस्य अफवाः अङ्गीकृत्य अन्यमाध्यमेन प्रकाशविद्युत् उद्योगे प्रवेशं कर्तुं catl इत्यस्य अभिप्रायः नास्ति इति न भवति। वस्तुतः catl इत्यनेन पेरोव्स्काइट् प्रौद्योगिक्यां गहनयोजनानि पूर्वमेव कृताः येषां विषये सः आशावादी अस्ति ।

ज़ेङ्ग युकुन् इत्यनेन २०२२ तमे वर्षे प्रकटितं यत् catl इत्यस्य पेरोव्स्काइट् प्रकाशविद्युत्कोशिकासंशोधनं सुचारुतया प्रगतिशीलं भवति, तथा च पायलट् रेखा निर्मितं भवति, पेरोव्स्काइट् प्रौद्योगिक्याः विषये तस्य शोधं निरन्तरं प्रगतिशीलं भवति तदतिरिक्तं बैटरी-विशालकायः पूर्वं पेरोव्स्काइट्-फोटोवोल्टिक्-सेल्-कम्पनी जीसीएल-ऑप्टोइलेक्ट्रॉनिक्स्-इत्यस्य वित्तपोषणे भागं गृहीतवान् अस्ति ।

द्वौ प्रसिद्धौ लिथियमबैटरीकम्पनी परिच्छेदस्य घोषणां कुर्वतः

अन्तर्राष्ट्रीयप्रसिद्धौ लिथियमबैटरीकम्पनीद्वयं नॉर्थवोल्ट्, एसके ऑन् च सेप्टेम्बरमासे छंटनीयोजनायाः घोषणां कृतवन्तौ ।

२३ सेप्टेम्बर् दिनाङ्के स्वीडिश-देशस्य बैटरी-निर्माता नॉर्थवोल्ट् इत्यनेन घोषितं यत् एतत्...१,६०० परिच्छेदाः, कम्पनीयाः वैश्विककार्यबलस्य प्रायः पञ्चमांशं भागं गृह्णाति ।
दिनत्रयानन्तरं दक्षिणकोरियादेशस्य बैटरीकम्पनी एसके ऑन् इत्यनेन अपि घोषितं यत् सा कर्मचारिभ्यः विकल्पद्वयं प्रदास्यति - स्वैच्छिकं त्यागपत्रं वा उपाधिं प्राप्तुं अवैतनिकं अवकाशं वा।कर्मचारिणां आकारं न्यूनीकरोतु. इयं योजना कोरियादेशस्य कर्मचारिणां कृते प्रवर्तते ये नवम्बर २०२३ तः पूर्वं sk on इत्यत्र सम्मिलिताः भवन्ति ।

यथा यथा लिथियम-बैटरी-उद्योगः समायोजनस्य अवधिं प्रविशति तथा तथा केचन कम्पनयः गभीर-सञ्चालन-कठिनतासु पतिताः सन्ति, वैश्विक-शक्ति-बैटरी-विपण्य-भागे चतुर्थस्थाने स्थितः एसके-ऑन् अपि अपवादः नास्ति

यूरोप-अमेरिका-देशयोः अधःप्रवाहग्राहकैः विद्युत्वाहनानां निराशाजनकविक्रयस्य कारणात् एसके ऑन् इत्यनेन अस्मिन् वर्षे जुलैमासे संकटमोडं प्रविष्टम् इति प्रकटितं तथा च कार्यकारीणां वार्षिकवेतनवृद्धिं सीमितं कृत्वा व्ययनिवृत्तिपरिहारस्य श्रृङ्खलां घोषितवती २०२१ तमस्य वर्षस्य अक्टोबर्-मासे एसके-समूहात् परिचालनं स्पिन-ऑफ्-करणात् परं एसके-ऑन्-संस्थायाः ११ त्रैमासिकानां कृते क्रमशः हानिः अभवत् ।

स्थानीययूरोपीयलिथियमबैटरीकम्पनीनां प्रतिनिधित्वेन नॉर्थवोल्ट् अपि उत्पादनस्य अटङ्कस्य आव्हानस्य सामना कर्तुं संघर्षं कुर्वन् अस्ति । २०२३ तमे वर्षे कम्पनीयाः १.२ अर्ब अमेरिकीडॉलर् (प्रायः ८.७ अब्ज युआन्) हानिः अभवत्, यत् पूर्ववर्षस्य हानिः अपेक्षया ३.२ गुणाधिकम् अभवत् ।

नॉर्थवोल्ट् इत्यस्य प्रथमः गीगाफैक्ट्री skellefteå इत्यस्य वार्षिक बैटरी उत्पादनक्षमता १६ gwh इत्येव भवति, परन्तु तस्य वर्तमानं उत्पादनं १ gwh इत्यस्मात् न्यूनम् अस्ति नॉर्थवोल्ट् इत्यनेन अन्यविस्तारयोजनासु कटौतीं कृत्वा ग्राहकानाम् आदेशानां वितरणं पूर्णं कर्तुं अस्य गीगाफैक्टरी इत्यस्य उत्पादनक्षमतां वर्धयितुं स्वस्य ध्यानं प्रेषयितुं निर्णयः कृतः

उपर्युक्तानां छंटनीयोजनानां घोषणया एतयोः लिथियमबैटरीकम्पन्योः परिचालनस्थितिः परिवर्तयितुं शक्यते वा, अथवा ते अगाधं निरन्तरं स्खलिष्यन्ति वा इति परीक्षितुं समयः प्रतीक्षते।

चीनदेशः शक्तिबैटरीरेलमार्गपरिवहनस्य पायलट् भविष्यति

परिवहनमन्त्रालयसहिताः दशविभागाः १९ सितम्बर् दिनाङ्के एकं दस्तावेजं जारीकृतवन्तः, यत्र स्पष्टीकृतं यत् ते नूतनानां ऊर्जावाहनसञ्चालितानां लिथियमबैटरीनां रेलमार्गपरिवहनं त्वरयिष्यन्ति तथा च योग्यस्थानकेषु संचालितलिथियमबैटरीरेलमार्गस्य परीक्षणधावनं करिष्यन्ति।

२ सितम्बर् दिनाङ्के आयोजिते विश्वशक्तिबैटरीसम्मेलनस्य विशेषसभायां परिवहनमन्त्रालयस्य परिवहनसेवाविभागस्य परिवहनरसदविभागस्य निदेशकः यू क्षिंग्युआन् इत्यनेन ज्ञातं यत् परिवहनमन्त्रालयः राष्ट्रियरेलवेप्रशासनेन चीनेन च सह कार्यं कुर्वन् अस्ति रेलवे समूहः विद्युत् बैटरीषु शोधं विकासं च कर्तुं रेलवे परिवहनार्थं प्रासंगिकमानकानां विनिर्देशानां च निरन्तरं प्रचारं भवतिपावर बैटरी रेलवे परिवहन परीक्षण संचालन

सम्प्रति चीनदेशे विद्युत् बैटरी-परिवहनस्य मुख्यः मार्गः अस्ति । परन्तु मार्गयानस्य वाहनक्षमता अल्पा भवति, दीर्घदूरयानस्य कृते उपयुक्ता नास्ति, जलमार्गस्य, रेलयानस्य च अपेक्षया तस्य व्ययः बहु अधिकः भवति

तस्य तुलने रेलयानस्य बृहत् परिवहनक्षमतायाः मध्यमव्ययस्य च लाभाः सन्ति तथापि वर्तमानकाले चीनदेशे उपभोक्तृबैटरीषु एव प्रयोज्यम् अस्ति तथा च ९ श्रेणीयाः खतरनाकवस्तूनि इति मान्यताप्राप्तानाम् शक्तिबैटरीणां कृते अद्यापि न उद्घाटितम्

catl इत्यस्य आँकडानुसारं यूरोप-उत्तर-अमेरिका-देशयोः लिथियम-बैटरी-परिवहनस्य २०% भागः रेलमार्ग-यानस्य भवति ।

राष्ट्रीयरेलवे प्रशासनस्य परिवहननिरीक्षणविभागस्य मालवाहनपरिवेक्षणविभागस्य निदेशकः लिन् चुआन्कियनः अपि पूर्वोक्तसमागमे प्रकटितवान् यत् अस्मिन् वर्षे फरवरीमासे राष्ट्रियरेलवेप्रशासनेन विद्युत्बैटरीरेलवेपरिवहनविषये विशेषप्रचारसभा आयोजिता यत् प्रासंगिकं स्पष्टीकर्तुं शक्यते समयसूची तथा मार्ग मानचित्र। अस्मिन् वर्षे जूनमासे पावरबैटरीरेलमार्गपरिवहनार्थं प्रयुक्ता आद्यरूपपेटिका उत्पादनरेखायाः बहिः लुण्ठित्वा परीक्षणं कृतम् अस्ति ।

यू ज़िंग्युआन् इत्यनेन उक्तं यत् घरेलुशक्तिबैटरीरेलवेपरिवहनपरीक्षणसञ्चालनस्य अनन्तरं चीन-यूरोपरेलयानेषु अपि तस्य प्रचारः भविष्यति, येन शक्तिबैटरीनिर्यातार्थं नूतनाः परिवहनपद्धतयः उद्घाटिताः भविष्यन्ति। परिवहनमन्त्रालयसहिताः दशविभागाः अपि उपर्युक्तदस्तावेजे प्रस्तावितवन्तः यत् ते विद्युत्लिथियमबैटरीणां अन्तर्राष्ट्रीयरेलमार्गपरिवहनस्य अध्ययनं प्रवर्धनं च करिष्यन्ति।

चीनदेशेन निर्यातितानां "त्रयाणां नूतनानां वस्तूनाम्" मध्ये लिथियम-बैटरी-इत्येतत् अन्यतमम् अस्ति । शक्ति-बैटरी, ऊर्जा-भण्डारण-बैटरी, उपभोक्तृ-बैटरी च सहितम् अस्मिन् वर्षे प्रथमाष्टमासेषु घरेलु-लिथियम-बैटरी-निर्यातः प्रायः ३८.३ अरब-अमेरिकीय-डॉलर् (प्रायः २६८.५ अरब-युआन्) अभवत्

प्रतिवेदन/प्रतिक्रिया