समाचारं

विद्युत्प्रयोगात् आरभ्य हरितविद्युत्प्रयोगपर्यन्तं शाण्डोङ्गस्य नूतनशक्तिविद्युत्निर्माणं वर्षत्रये “द्विगुणं” अभवत्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणचित्रम् : १९९६ तमे वर्षे क्षिहोङ्ग्युग्रामे ग्रामजनाः स्वेच्छया निर्माणकार्यं कृतवन्तः; तलस्य मानचित्रम् : दृश्यस्थानस्य दक्षिणपूर्वदिशि स्थिते पार्किङ्गस्थाने ज़ुकुन्, काओझुआङ्ग् टाउन, लिन्शु काउण्टी इत्यत्र निर्मितं "ऑप्टिकल स्टोरेज एण्ड् चार्जिंग" एकीकृत चार्जिंग स्टेशन
●१९९६ तमे वर्षे शाण्डोङ्ग-नगरं देशस्य प्रथमः प्रान्तः अभवत् यत्र प्रत्येकं गृहे विद्युत्-प्रवाहः अभवत्, एआइ-इत्यनेन तस्मिन् समये तार-विद्युत्-दृश्यं पुनः स्थापितं
"यस्मिन् दिने विद्युत् चालू आसीत्, तस्मिन् दिने देशस्य सर्वेभ्यः जनाः गोङ्गं, ढोलकं च वादयन्ति स्म, तत् च अतीव सजीवम् आसीत्, तदानीन्तनस्य क्षिहोङ्ग्यु गृहविद्युत् आपूर्तिनिर्माणदलस्य एकमात्रः महिला सदस्यः जी वेन्क्सियाओ आसीत्, ।" स्मरणं कृतवान्, "जनाः भूरेण अण्डानि , रक्तानि हरितानि च मूंगफलीनि कृतवन्तः, विवाहानां कृते उच्चतमस्तरेन अस्य दिवसस्य अभिवादनं कुर्वन्ति च।"
१९९६ तमे वर्षे फरवरीमासे १८ दिनाङ्के चन्द्रनववर्षस्य पूर्वसंध्यायां यिमेङ्गपर्वतमण्डलस्य फेइक्सियनमण्डलस्य फङ्गचेङ्गनगरस्य क्षिहोङ्ग्युग्रामे अन्तिमाष्टग्रामीणगृहाणि स्वस्य सर्किटब्रेकरं बन्दं कृत्वा विद्युत्सञ्चारं आरब्धवन्तः देशस्य प्रथमः देशः यः प्रान्ते प्रत्येकं गृहे विद्युत्प्रदायं प्राप्तवान् ।
तत् तस्मिन् समये शाण्डोङ्गस्य कृते "चमत्कारस्य" सदृशम् आसीत् । बीजिंग, शाङ्घाई, गुआङ्गडोङ्ग इत्यादीनां प्रान्तानां नगराणां च तुलने तस्मिन् समये शाण्डोङ्ग-समाजस्य विद्युत्, स्थापनायै धनं, विद्युत्-उत्पादनार्थं अङ्गारस्य च अभावः आसीत्, जनानां जीवनं च सुसम्पन्नं नासीत् १९९४ तमे वर्षे अन्ते अपि अस्मिन् प्रान्ते ६२०,००० ग्राम्यनिवासिनः विद्युत्प्रवेशं विना आसन् ।
१९९५ तमे वर्षे आरम्भे शाण्डोङ्ग-प्रान्ते प्रायः वर्षत्रयेण अन्तः प्रान्तस्य प्रत्येकं गृहे विद्युत्प्रदानस्य निर्णयः कृतः । समग्रः प्रान्तः शीघ्रमेव प्रतिक्रियाम् अददात्, १९९५ तमे वर्षे अन्ते यावत् अविकसितक्षेत्रद्वये हेजे, लिन्यी इति क्षेत्रेषु केवलं १२०,००० ग्राम्यगृहाणि विद्युत्विहीनानि अभवन्
"किं भवन्तः प्रान्ते यथार्थतया उज्ज्वलः वसन्तमहोत्सवः भवतु इति अधिकं परिश्रमं कर्तुं शक्नुवन्ति?" तत्र ते सन्ति येषां सहस्राणि एकराणि ज्वार-भाटा-सपाटानि सन्ति, नद्यः पारं विद्युत्-रेखाः च सन्ति; भंग। फेक्सियन-मण्डलस्य डागुडिङ्ग्-पर्वते एकदर्जनाधिकगृहेषु विद्युत्समस्यायाः समाधानस्य प्रक्रियायां केवलं २१ ध्रुवाणां परिवहनार्थं १४ जनाः १० दिवसाः च अभवन्
"एतत् कार्यं कथं कर्तव्यम्? पर्वतस्य उपरि गन्तुं कोऽपि मार्गः नास्ति।"जटिलभूभागः तदानीन्तनस्य २२ वर्षीयस्य जी वेन्क्सियाओ इत्यस्य कृते प्रथमवारं निर्माणे भागं ग्रहीतुं अत्यन्तं कठिनं जातम्। क्षिहोङ्ग्यु ग्रामस्य समीपस्थः प्रशासनिकः ग्रामः अद्यापि पञ्चषट् माइलदूरे अस्ति, तत्र ट्रैक्टर्-यानानि न प्राप्नुवन्ति तान् स्कन्धेषु वहन् निर्माणकालः।
"इदं महती वस्तु, एतादृशी महती आनन्दः" इति ७० वर्षीयः वाङ्ग एन्पिङ्गः, यदा सः स्वैच्छिकः सहायकः आसीत्, तदा सः अवदत् यत्, "कोऽपि शिकायतुं न शक्नोति स्म पुरुषाः, महिलाः, वृद्धाः तथा युवानः स्वतःस्फूर्तरूपेण संगठिताः भवन्ति यत् ध्रुवः पर्वतस्य उपरि गच्छति, छिद्रं खनितं भवति, रेखा च आकृष्यते।
मट्टीतेलदीपयुगस्य विदाई, "प्रत्येकगृहस्य कृते विद्युत्" इत्यनेन सहस्राणि गृहाणां द्वारं प्रकाशितं, ग्राम्यक्षेत्राणां कृते दारिद्र्यात् मुक्तिं प्राप्तुं धनं च प्राप्तुं विकासमार्गः अपि प्रकाशितः अस्ति।
पूर्वं विद्युत्प्रयोगात् आरभ्य उत्तमविद्युत्प्रयोगात्, अविरामशक्तिः, हरितविद्युत्प्रयोगः च यावत् शाण्डोङ्ग-नगरस्य जनानां जीवनं अधिकाधिकं समृद्धं भवति
वर्तमान समये काओझुआङ्ग-नगरस्य, लिन्शु-मण्डलस्य ज़ुकुन्-दृश्यक्षेत्रस्य पार्श्वे स्थितं "लाइट्-भण्डारणं चार्जिंग् च" एकीकृतं चार्जिंग-स्थानकं चुपचापं कार्यं कुर्वन् अस्ति, यत्र पर्यटकानाम्, स्थानीयग्रामिणां च अनन्तधारा अत्र स्वकारं चार्जं करोति अन्तिमेषु वर्षेषु स्थानीय "लालपर्यटन" इत्यस्य विकासेन सह ज़ुकुन्-नगरस्य परितः प्रकाश-विद्युत्-जलविद्युत्-इत्यादीनां स्वच्छ-ऊर्जा-स्रोतानां प्रवर्तनं कृतम् अस्ति जलनिकासी समाधानं कृतम् अस्ति मशरूमसंवर्धनार्थं विद्युत्युक्ताः ग्रीनहाउसाः अपि सन्ति।
"यदि ग्रामीणक्षेत्राणि विकसितुं इच्छन्ति तर्हि विद्युत् आपूर्तिः अवश्यमेव स्थातुं शक्नोति।" village, benefiting from new energy "हरितविद्युत्"।
अद्यत्वे क्षिहोङ्ग्यु इत्यनेन “प्रत्येकं गृहे विद्युत् अस्ति” इति आध्यात्मिकशिक्षायाः आधारः निर्मितः अस्ति
स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तः विश्वस्य प्रथमः चतुर्थपीढीयाः परमाणुविद्युत्संस्थानः व्यावसायिकसञ्चालने स्थापितः अस्ति, बोझोङ्ग, दक्षिणप्रायद्वीपे, उत्तरप्रायद्वीपे च त्रीणि बृहत् अपतटीयपवनविद्युत्क्षेत्राणि, उत्तरे दक्षिणपश्चिमे च शाडोङ्ग्-नगरे बृहत्-प्रकाश-विद्युत्-आधाराणां निर्माणं त्वरितम् अभवत् . .अद्य किलुनगरे हरितशक्तिः अभिसरणं त्वरयति, उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासाय दृढसमर्थनं प्रदाति।
"१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं शाण्डोङ्गस्य नूतना ऊर्जा नवीकरणीय ऊर्जा च स्थापिता क्षमता, विद्युत् उत्पादनं च वर्षत्रये "दुगुणं" अभवत् । अस्मिन् वर्षे जुलैमासस्य अन्ते शाण्डोङ्ग-विद्युत्-जालस्य नूतन-ऊर्जा-विद्युत्-उत्पादनस्य स्थापिता क्षमता १०२ मिलियन-किलोवाट्-पर्यन्तं अभवत्, यस्मिन् प्रकाश-विद्युत्-विद्युत्-उत्पादनं ६५.०३ मिलियन-किलोवाट्-पर्यन्तं अभवत्, यत् देशे सप्तवर्षेभ्यः क्रमशः प्रथमस्थानं प्राप्तवान् ४.४५ मिलियन किलोवाट्, देशे द्वितीयस्थानं प्राप्तवान्;तथा च अपतटीयपवनशक्तिस्य नूतनपरिमाणं २०१७ तमे वर्षे देशे प्रथमस्थानं प्राप्तवान्, कुलम् ४.९७ मिलियन किलोवाट् निर्मितवान्, देशे तृतीयस्थानं प्राप्तवान्
(लोकप्रिय समाचार·लोकप्रिय दैनिक संवाददाता लियू टोंग, संवाददाता बी जियानवेई तथा ज़्यू केचेङ्ग)
प्रतिवेदन/प्रतिक्रिया