समाचारं

विश्रामदिने कार्यं कर्तुं अतिरिक्तसमयः वा कर्तव्यः इति मन्यते वा ?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रकरणस्य संक्षिप्तपरिचयः
काओ २०१२ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने शङ्घाई-नगरे जहाज-मरम्मत-कम्पनीयां सम्मिलितः, २०१८ तमस्य वर्षस्य अनन्तरं कम्पनीयाः वाहन-मरम्मत-शाखायाः निदेशकरूपेण च कार्यं कृतवान् । उभयपक्षेण हस्ताक्षरितः अन्तिमः श्रमसन्धिः मुक्तकालीनः श्रमसन्धिः अस्ति । २०२३ तमस्य वर्षस्य जनवरी-मासस्य ७ दिनाङ्के कम्पनी काओ इत्यस्मै श्रम-अनुबन्धस्य समाप्तेः सूचनां प्रेषितवती of the labor contract law and 22 नवम्बर 2022 दिनाङ्के कम्पनीयाः कर्मचारीप्रतिनिधिसम्मेलनेन भवन्तं सूचयितुं निर्णयः कृतः यत् कम्पनीयाः सह श्रमसन्धिः 31 दिसम्बर 2022 दिनाङ्के समाप्तः भविष्यति तदनन्तरं काओ श्रम तथा कार्मिकविवादमध्यस्थता आयोगे आवेदनं कृतवान्।”. मध्यस्थतायाः कृते तथा च कम्पनीं 1 जनवरी, 2012 तः 31 दिसम्बर, 2022 यावत् विश्रामदिनानां कृते अतिरिक्तसमयवेतनं दातुं प्रवृत्तम्।
परीक्षणकाले काओ इत्यनेन उक्तं यत् सः सप्ताहान्ते कम्पनीयाः आवश्यकतानुसारं अतिरिक्तसमयं कार्यं करोति यद्यपि सः विश्रामं कर्तुं शक्नोति तथापि तस्य कार्यं बहु आसीत् तथा च सः सर्वदा व्यस्तः आसीत्। तस्मै नियमानुसारं अतिरिक्तसमयवेतनं दातव्यम्। कम्पनीयां सम्मिलितस्य दशवर्षेभ्यः अधिकं यावत् कम्पनी शुल्कभत्तारूपेण अतिरिक्तसमयवेतनं दातुं परिहरति । कम्पनी तर्कयति स्म यत् सम्बद्धस्य उद्योगस्य विशेषतायाः कारणात् सप्ताहान्ते क्रमेण कर्मचारिणः आगमनस्य व्यवस्थां करोति स्म ते केवलं सम्भाव्य आपत्कालेषु प्रतिक्रियां ददति स्म अथवा सेवानां निर्वाहं कुर्वन्ति स्म , तत् कर्तुं कुशलम् आसीत् कार्यालये सोफे विश्रामं कृत्वा सामान्यतया कार्यं कर्तुं गमनयोः मध्ये भेदः अस्ति। कम्पनी नियमानुसारं शुल्कभत्तां अपि दत्तवती, शुल्कभत्तेः मानकमपि वर्धितम्, ५० युआन् तः १०० युआन्/दिनं यावत् अस्य व्यवहारस्य स्वरूपं अतिरिक्तसमयस्य अपेक्षया कर्तव्ये एव भवति। स्वस्य कार्यकाले काओ सप्ताहान्तशुल्कस्य कार्यविधिः, भुक्तिस्थितिः च इति विषये कदापि कम्पनीं प्रति किमपि आक्षेपं न उत्थापितवान् ।
विवादस्य केन्द्रबिन्दुः
विश्रामदिनेषु काओ इत्यस्य उपस्थितिः अतिरिक्तसमयः इति मन्यते वा कर्तव्यकाले वा?
परिणामानां संसाधनम्
श्रम-कार्मिक-विवाद-मध्यस्थता-आयोगेन २०१२ तः २०२२ पर्यन्तं अतिरिक्तसमय-वेतनस्य क्षतिपूर्तिं कर्तुं काओ-महोदयस्य अनुरोधस्य समर्थनं न कृतम् ।
प्रकरणविश्लेषणम्
"चीनगणराज्यस्य श्रमकानूनस्य" अनुच्छेदः ४१ निर्धारयति यत् उत्पादनस्य संचालनस्य च आवश्यकतानां कारणात् नियोक्ता श्रमिकसङ्घस्य श्रमिकाणां च परामर्शानन्तरं कार्यसमयान् विस्तारयितुं शक्नोति, सामान्यतया प्रतिदिनं १ घण्टायाः अधिकं न भवति विशेषकारणात् घण्टानां विस्तारस्य आवश्यकता श्रमिकाणां स्वास्थ्यरक्षणस्य शर्तानाम् अन्तर्गतं विस्तारितकार्यसमयः प्रतिदिनं ३ घण्टाभ्यः अधिकं न भवेत्, परन्तु प्रतिमासं ३६ घण्टाभ्यः अधिकं न भवेत्। अनुच्छेद 44 इत्यनेन निर्धारितं यत् निम्नलिखितपरिस्थितौ कस्यापि परिस्थितौ नियोक्ता निम्नलिखितमानकानां अनुसारं सामान्यकार्यसमयानां श्रमिकाणां वेतनस्य अपेक्षया अधिकं वेतनं दास्यति: (1) यदि श्रमिकाणां कार्यसमयस्य विस्तारस्य व्यवस्था भवति तर्हि नियोक्ता सं वेतनस्य शतपञ्चाशत् प्रतिशतात् न्यूनं (२) यदि श्रमिकाणां विश्रामदिनेषु कार्यं कर्तुं व्यवस्था भवति तथा च क्षतिपूर्ति अवकाशस्य व्यवस्था न भवति तर्हि वेतनस्य २००% तः न्यूनं न भवति; ३) वैधानिक अवकाशदिनेषु श्रमिकाणां व्यवस्था भवति ये कार्यं कुर्वन्ति तेषां वेतनस्य ३००% तः न्यूनं न दातव्यम्। उपर्युक्तविनियमात् द्रष्टुं शक्यते यत् अतिरिक्तसमयस्य अर्थः अस्ति यत् उत्पादनस्य संचालनस्य च आवश्यकतायाः कारणात् नियोक्ता श्रमिकसङ्घस्य श्रमिकाणां च परामर्शानन्तरं कानूनीकार्यसमयात् बहिः स्वकार्यं निरन्तरं कर्तुं व्यवस्थां करोति। कर्तव्यनिष्ठा कानूनी अवधारणा नास्ति इति सामान्यतया नियोक्तुः आवश्यकतानुसारं सामान्यकार्यसमयात् बहिः गैर-उत्पादक-अव्यावसायिककार्यस्य कतिपयानि उत्तरदायित्वं वहन्ति this. अतिरिक्तसमयस्य सन्दर्भे नियोक्तुः भिन्न-भिन्न-अतिरिक्तसमय-घण्टानुसारं निर्धारित-वेतनं दातुं प्रवृत्तः भवति, यदा तु कर्तव्य-कार्यस्य सन्दर्भे कर्मचारिणः निर्धारितसमये कार्यकार्यं सम्पन्नं कृत्वा स्वस्य वास्तविक-कार्य-दायित्वं निर्वहति कर्तव्यकाले केवलं कार्यसमयस्य आधारेण तस्य गणना कर्तुं न शक्यते ।
अतिरिक्तसमयकार्यस्य कर्तव्यकार्यस्य च मध्ये अन्तरम् : सर्वप्रथमं अतिरिक्तसमयकार्यं कर्तव्यकार्यं च कार्यलक्षणं कार्येषु च भिन्नं भवति यद्यपि अतिरिक्तसमयकार्यं कर्तव्यकार्यं च कानूनीकार्यसमयात् बहिः कतिपयानि दायित्वं वहन्ति यूनिटस्य उत्पादन-सञ्चालन-आवश्यकतानां कारणात् भवति तथा च श्रम-बलेन वहनं भवति, कर्मचारी मूल-कार्य-स्थितौ तथा गैर-कार्य-समये स्वकार्यं निरन्तरं करोति, यदा तु कर्तव्य-कार्यरत-कार्यकर्तृभ्यः निश्चित-कार्यं कर्तुं बाध्यते कतिपयविशेषकारणानां कारणात् अकार्यसमये अउत्पादकं अव्यावसायिकं च कार्यं भवति। द्वितीयं, अतिरिक्तसमयस्य कर्तव्यस्य च समायोजनस्य कानूनी मानदण्डाः भिन्नाः सन्ति, अतिरिक्तसमयः "चीनगणराज्यस्य श्रमकानूनम्", "चीनगणराज्यस्य श्रमसन्धिकानूनम्" इत्यादिभिः प्रासंगिकैः कानूनैः नियमैः च समायोजनस्य अधीनः भवति ; तृतीयम्, अतिरिक्तसमयस्य वेतनस्य च आधारः भिन्नः भवति यथा चीनगणराज्यस्य श्रमकानूनम् तथा वेतनदेयताविषये अन्तरिमप्रावधानैः स्पष्टतया निर्धारितम् अस्ति अपि च कार्यसमयव्यवस्था, भुक्तिमानकाः, वास्तविककार्यं च सम्मिलितं भवति समयः, वेतनमानकाः इत्यादयः, नियोक्ता श्रमिकेभ्यः दत्तस्य वेतनस्य राशिं, वस्तूनि, समयं, व्यक्तिगतनाम इत्यादीनि लिखितरूपेण अभिलेखयिष्यति, श्रमिकाणां च स्थापयति। भविष्यस्य सन्दर्भार्थं वर्षद्वयस्य उपस्थिति-अभिलेखाः यदा शुल्क-वेतनं कानून-विधानेषु स्पष्टतया निर्धारितं नास्ति, सामान्यतया एतत् नियोक्तृणा आन्तरिकरूपेण निर्मितैः नियमैः नियमैः च नियन्त्रितं भविष्यति अन्ते अतिरिक्तसमयकार्यस्य कार्यस्य च भिन्नाः समयसीमाः चीनगणराज्यस्य श्रमकानूनेन सीमिताः सन्ति सामान्यतया, यदि कार्यसमयस्य अवधिः वर्धयितुं आवश्यकं भवति विशेषकारणात् श्रमिकाणां स्वास्थ्यस्य रक्षणस्य शर्तैः कार्यसमयस्य विस्तारः करणीयः तथापि प्रतिमासं ३६ घण्टाभ्यः अधिका न भवेत् तथापि कर्तव्यस्य अवधिं सीमितं कुर्वन्तः कोऽपि प्रासंगिकः नियमः नास्ति
श्रमविवादानाम् निबन्धनसम्बद्धेषु अनेकविषयेषु २०१६ तमस्य वर्षस्य शङ्घाई उच्चजनन्यायालयस्य बैठकस्य कार्यवृत्ते स्पष्टतया उक्तं यत् 3. यूनिट् ड्यूटी इत्यस्य विषये अनेकाः विषयाः (1) निम्नलिखितपरिस्थितौ ये श्रमिकाः यूनिटं अतिरिक्तसमयलाभं दातुं अनुरोधं कुर्वन्ति तेषां समर्थनं न भविष्यति : 1. यूनिटस्य सुरक्षायाः कारणात् अग्निशामक, अवकाशदिनानि इत्यादीनां कर्तव्यनिष्ठा भवितुं आवश्यकं यत् अस्थायीरूपेण यूनिटेन व्यवस्थापितं वा प्रणाल्यां व्यवस्थापितं वा भवति तथा च कर्मचारिणः स्वस्य कार्येण सह किमपि सम्बन्धः नास्ति। 2. यूनिट् श्रमिकाणां स्वकार्यसम्बद्धानि कर्तव्यकार्यं कर्तुं व्यवस्थां करोति, परन्तु कर्तव्यकाले तेषां विश्रामस्य अनुमतिः भवति। (2) उपर्युक्तस्थितौ यदि यूनिटस्य नियमविनियमयोः प्रावधानाः सन्ति, अथवा सामूहिकसन्धिषु, व्यक्तिगतसामूहिकसम्झौते, श्रमसन्धिषु वा नियमाः वा व्यवहाराः वा सन्ति तर्हि तेषां अनुसरणं कर्तुं शक्यते। न्यायिकव्यवहारे कर्तव्यनिष्ठकार्यस्य अतिरिक्तसमयस्य च कार्यस्य भेदं कर्तुं मुख्यबिन्दवः सन्ति यत् - किं रोजगारकाले श्रमिकस्य श्रमकार्यं स्वस्य कार्यस्य समानं भवति वा, किं श्रमिकः रोजगारकाले विश्रामं कर्तुं शक्नोति वा , श्रमशक्तिः स्वतन्त्रतां नष्टवती वा इति च। अस्य प्रकरणस्य विशिष्टं यत्, यत्र काओ कार्यं करोति, तत्र कुलम् २० अधिकाः श्रमिकाः सन्ति, ये कम्पनीयाः वाहनानां मरम्मतं, परिपालनं च कर्तुं उत्तरदायी भवन्ति, तत्र सम्बद्धानां पदानाम् विशेषप्रकृतेः कारणात् २ तः ३ जनाः नियुक्ताः भवन्ति work in the unit in turns every weekend to ensure सम्भाव्यव्यापार आपत्कालस्य प्रतिक्रियारूपेण काओ स्वस्य विश्रामदिनेषु स्वकर्तव्येषु संलग्नं प्रबन्धनकार्यं न कृतवान् आसीत् कम्पनी विश्रामदिनानां विपरीतम् अपि कोऽपि घटनाः न अभवन् that required timely handling. कर्तव्यसमये पारिश्रमिकस्य विषये कम्पनीद्वारा स्पष्टाः नियमाः विनियमाः च निर्मिताः ये कर्मचारीः सप्ताहान्ते क्रमेण कार्यं कुर्वन्ति तेषां कृते अनुदानस्य मानकं प्रारम्भिकदिनेषु ५० युआन्/दिनात् क्रमेण ८० युआन्/दिनम् १०० युआन् यावत् वर्धितम् अस्ति /day तेषु नेतृत्वपदेषु कर्मचारीः तथा सामान्यकर्मचारिणां भत्तामानकाः समानाः सन्ति। नियमाः विनियमाः च लोकतान्त्रिकप्रक्रियाभिः निर्मिताः आसन्, ते च लिखितरूपेण कर्मचारिभ्यः प्रदत्ताः सन्ति, नियमविधिषु निर्दिष्टानां शुल्कभत्तेः भुक्तिविधेः विषये अपि हस्ताक्षरं कृतम् अस्ति, यत् अधिककालं यावत् प्रचलति than 10 years since 2012, cao has never raised any objection, इदमपि विचारयितुं शक्यते यत् काओ इत्यनेन स्वीकृतं यत् विश्रामदिनेषु तस्य उपस्थितिः अतिरिक्तसमयस्य अपेक्षया वास्तवतः कर्तव्यस्य समये एव आसीत्, तथा च सः कर्तव्यभत्ताविषये आन्तरिकविनियमानाम् अङ्गीकारं कृतवान् इति। सारांशेन, विरामसमये तस्य उपस्थितिः अतिरिक्तसमयकार्यं अतिरिक्तसमयवेतनं च इति कार्यं त्यक्त्वा काओ इत्यस्य दावान् अन्ततः समर्थितः नासीत्
स्रोतः- शङ्घाई मानवसंसाधनसामाजिकसुरक्षाब्यूरो
सम्बन्धित समाचार
राष्ट्रदिवसस्य अवकाशे १.९ अर्बं जनाः मार्गे भविष्यन्ति इति अपेक्षा अस्ति! यदि भवान् अतिरिक्तसमयं कार्यं करोति तर्हि निर्गतस्य "लाललिफाफस्य" उपयोगः अतिरिक्तसमयवेतनस्य प्रतिपूर्तिं कर्तुं न भविष्यति ।
अस्य अंकस्य सम्पादकः : फू जिकिङ्ग् तथा लियू रुया
प्रतिवेदन/प्रतिक्रिया