समाचारं

खोखले कंक्रीटस्य क्षतिप्रतिरोधः ५.६ गुणान् वर्धितः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवस्य अस्थिनां कठिनबाह्यसंरचनायाः प्रेरणा प्राप्य अमेरिकादेशस्य प्रिन्स्टन् विश्वविद्यालयस्य अभियंताः नूतनप्रकारस्य कंक्रीटस्य विकासं कृतवन्तः यत् दरारं आकस्मिकक्षतिं च प्रतिरोधयितुं शक्नोति, तस्य क्षतिप्रतिरोधः च साधारणकङ्क्रीटात् ५.६ गुणाधिकः अस्ति उन्नतसामग्रीणां नूतनाङ्के प्रासंगिकपत्राणि प्रकाशितानि।
अस्य नूतनप्रकारस्य कंक्रीटस्य विकासे शोधकर्तारः मानवस्य संकुचितस्य अस्थितः प्रेरणाम् अवाप्तवन्तः । मनुष्यस्य फीमरस्य सघनः कवचः अस्थिनाम्ना अण्डाकारनलीसंरचनाभिः निर्मितः भवति । अस्य आकारः व्यवस्था च एतेषां अस्थि-एककानां परितः दरारं विकीर्णं करोति, येन तेषां आघाते भग्नता न भवति ।
बायोनिक-कङ्क्रीटं पातुं शोधकर्तारः 3d-इत्यनेन पॉलीविनाइल-मद्यस्य उपयोगेन ट्यूबलर-फॉर्मवर्क्-सांचां मुद्रितवन्तः । ततः ते साचे रबरं पातयित्वा टेम्पलेट् इत्यस्य नकारात्मकं निर्मितवन्तः । अन्ते ते रबरं विलीय बहुयुरेथेन सिलिकॉन्-सांचां निर्मितवन्तः, तस्य उपयोगेन कंक्रीटस्य पातनं च कृतवन्तः ।
चतुरस्य बायोनिक-डिजाइनस्य धन्यवादेन नूतनस्य कंक्रीटस्य खोखला-नलिकाः दरारं "जालं" कृत्वा तान् अधिकं प्रसारयितुं निवारयन्ति । एतत् कंक्रीटस्य बलवर्धनार्थं तन्तुप्लास्टिकादिसामग्रीणां योजनस्य विपरीतम् अस्ति । नूतना पद्धतिः प्रत्येकस्य दरारस्य वृद्धिं नियन्त्रयितुं शक्नोति येन सामग्री एकदा एव न भग्नं भवति तथा च प्रगतिशीलं क्षतिं सहितुं शक्नोति, येन पदार्थः दृढतरः भवति
शोधकर्तारः त्रिबिन्दुवक्रपरीक्षां एकपक्षीयं खांचमोचनपरीक्षां च कृतवन्तः । ते २-मिलिमीटर्-मोटेन हीरक-आरा-पट्टिकायाः, क्षुरस्य च उपयोगेन कंक्रीट्-मध्ये खानि-च्छेदनं कृतवन्तः, सामग्रीयाः भङ्ग-कठोरतायाः आँकडानां संग्रहणार्थं च बहुवारं पुनः पुनः प्रक्रियां कृतवन्तः परिणामेषु ज्ञायते यत् नूतनकङ्क्रीटस्य क्षतिप्रतिरोधः साधारणकङ्क्रीटस्य अपेक्षया ५ गुणाधिकः भवति । न केवलं सुरक्षितभवनानि इति अर्थः, अपितु कंक्रीटस्य उत्पादनं न्यूनीकरोति, यत् पर्यावरणाय महत् लाभं जनयति ।
प्रतिवेदन/प्रतिक्रिया