अधुना टिप्पणीं कुर्वन्तु:हाइब्रिड् काराः चार्जिंग-पिल्स्-इत्यस्य कब्जां कुर्वन्ति इति आलोचिताः भवन्ति।
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियदिवसस्य अवकाशकाले विभिन्नेषु स्थानेषु यात्रायाः शिखरं भवति परन्तु समग्रतया जनमतस्य शुल्कचिन्ता न्यूनीकृता अस्ति। सीसीटीवी न्यूज इत्यस्य अनुसारं बहवः नूतनाः ऊर्जाकारस्वामिनः अवदन् यत् अस्मिन् वर्षे चार्जिंग्-राशिषु महती वृद्धिः अभवत्, तेषु अधिकांशः द्रुत-चार्जिंग्-करणं करोति, तथा च कर्मचारीः कदापि सेवां प्रेषयितुं स्थले एव सन्ति
ननु नूतन ऊर्जाकारस्वामिषु चार्जिंगचिन्तायां निवृत्तिः मुख्यतया अन्तिमेषु वर्षेषु चार्जिंग-राशिषु द्रुतगत्या स्थापनस्य कारणेन भवति चीनचार्जिंग एलायन्स् इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण चार्जिंग-अन्तर्निर्मितानां सञ्चितसंख्या १०.२४३ मिलियन-यूनिट् आसीत्, यदा तु राष्ट्रव्यापिरूपेण नूतन-ऊर्जा-वाहनानां संख्या अस्मिन् एव काले २४.७२ मिलियन-यूनिट्-पर्यन्तं प्राप्तवती, अनुपातः च प्राप्तवान् २.४:१ इति । तदतिरिक्तं २०२४ तमे वर्षे चीनस्य वृद्धिशीलविपण्ये शुद्धविद्युत्वाहनानां वाहन-ढेर-अनुपातः १:१ यावत् अभवत् ।
परन्तु चार्जिंग-पिल्स् इत्यादीनि सुविधानि ऋतुकारकैः सहजतया प्रभावितानि भवन्ति इति अनिर्वचनीयम् । विशेषतः राष्ट्रदिवसादिषु दीर्घकालीनावकाशेषु अद्यापि केषुचित् मार्गखण्डेषु कालखण्डेषु च आपूर्ति-माङ्ग-असन्तुलनं अचानकं उत्पद्येत । आँकडा दर्शयति यत् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशात् पूर्वं द्वयोः दिवसयोः राजमार्गेषु चार्जिंग्-मात्रा १५.५८ मिलियन किलोवाट्-घण्टाः यावत् अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ५६% वृद्धिः, अभिलेख-उच्चः च माङ्गल्याः उदयेन केचन कारस्वामिनः उच्चगतिसेवाक्षेत्रेषु चार्जिंग् कर्तुं पङ्क्तिं कृत्वा बहुकालं प्रतीक्षन्ते इति अनिवार्यम्।
शुद्धविद्युत्वाहनानां केचन स्वामिनः एकस्मिन् भिडियोमध्ये शिकायतुं प्रवृत्ताः यत् संकरवाहनेषु ईंधनस्य टङ्कयः सन्ति, तेषां बैटरीजीवनस्य चिन्ता नास्ति तथा च ते शुद्धविद्युत्वाहनैः सह चार्जिंगस्लाट् कृते अपि स्पर्धां कुर्वन्ति, केषाञ्चन संकरवाहनानां अधिकतमं चार्जिंगशक्तिः केवलं २०किलोवाट् भवति, तथा च अधिकतमं शुद्धविद्युत्परिधिः केवलं २०० किलोमीटर् अथवा १०० किलोमीटर् अधिकं भवति यदा पूर्णतया चार्जं भवति । फलतः केचन शुद्धविद्युत्कारस्वामिनः एतेषां संकरकारानाम् अयुक्ततायाः विषये प्रश्नं कृतवन्तः यत् "भवता द्रुतचार्जिंग् मन्दचार्जिंग् इति परिणतम्" इति
अस्याः स्थितिः उद्भवः वस्तुतः कठिनः नास्ति । परन्तु नैतिकनिन्दाद्वारा समस्यायाः समाधानं स्पष्टतया कर्तुं न शक्यते विशेषतः पर्यटनस्य उल्लासस्य सन्दर्भे चरमसमये विशेषप्रतिक्रिया एकः विषयः अभवत् यस्य निवारणं घरेलुनवीनऊर्जा-उद्योगः अवश्यं करोति |.
वस्तुनिष्ठतया अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले बहवः स्थानानि पूर्वमेव पर्याप्तं सज्जतां कृतवन्तः। उदाहरणार्थं, शङ्घाई-नगरेण प्रथमवारं राजमार्गसेवाक्षेत्रेषु बुद्धिमान् चलचार्जिंगरोबोट्-प्रयोगः कृतः यत् जियांग्सु-नगरस्य २२० उच्चगतिसेवाक्षेत्रेषु सर्वेषु ८५० चार्जिंग-ढेरेषु "पुराणानां नूतनानां प्रतिस्थापनम्" सम्पन्नम् ones"; शाण्डोङ्ग् इत्यनेन जिनान्, किङ्ग्डाओ, ज़िबो, वेइफाङ्ग इत्यत्र "पुराणानां प्रतिस्थापनं नवीनैः सह" इति कार्यं समयात् पूर्वमेव सम्पन्नम् अस्ति। १३ नगरेषु राजमार्गसेवाक्षेत्रेषु ८६ चार्जिंगस्थानकानां नवीनीकरणस्य उन्नयनस्य च प्रतीक्षां कुर्वन् इत्यादि।
काउण्टी-ग्रामीण-भ्रमणस्य उल्लासस्य प्रतिक्रियारूपेण केषुचित् स्थानेषु स्वयमेव चालन-भ्रमणस्य विषये नूतन-ऊर्जा-वाहन-स्वामिनः चिन्ताम् उपशमयितुं "ग्रामे चार्जिंग्-पिल्" इति सेवा अपि आरब्धा अस्ति
अवश्यं, भिन्न-भिन्न-कार-माडलयोः मध्ये विग्रहाः अपि स्मरणं भवन्ति - नूतन-ऊर्जा-वाहन-उद्योगस्य तीव्र-विकासेन सह, संसाधन-समस्याः विविधरूपेण प्रस्तुताः भवितुम् अर्हन्ति ततः नवीनप्रबन्धनपद्धतयः, समायोजनस्य बहुविधसाधनानाम् उपयोगः च शासनविचारेषु समाविष्टः भवितुम् अर्हति ।
अस्याः नूतनायाः घटनायाः प्रतिक्रियारूपेण वयं केषुचित् शिखरकालेषु मूल्येन वा तकनीकी-उत्तोलनेन वा तस्य समायोजनं कर्तुं शक्नुमः । यथा, आपूर्ति-माङ्ग-अनुसारं प्लवमानस्य मूल्य-तन्त्रस्य उपयोगः पेट्रोल-पुनः पूरयितुं बहुविकल्पैः सह संकर-वाहनानां मार्गदर्शनाय कर्तुं शक्यते at special times and locations , उदाहरणार्थं, केवलं 80% शक्तिं यावत् चार्जं कर्तुं शक्नोति, तस्मात् द्रुतचार्जिंग-ढेरस्य परिसञ्चरणवेगः वर्धते ।
अन्तिमेषु वर्षेषु मम देशस्य नूतनानां ऊर्जायानानां विकासे महती प्रगतिः अभवत्, ते च उत्पादनस्य विक्रयस्य च दृष्ट्या विश्वस्य अग्रणीः सन्ति । नवीन ऊर्जा-वाहन-उद्योगस्य उल्लासस्य सङ्गमेन, आपूर्ति-माङ्ग-योः विरोधाभासस्य सन्तुलनार्थं सुविधानिर्माणं वा नियमनिर्धारणं वा अधिकं सुधारयितुम् आवश्यकम् अस्ति तथा च कारस्वामिनः मॉडलानां च मध्ये शान्तसङ्घर्षाः। किन्तु शुद्धविद्युत्, संकरः, विस्तारिता वा परिधिः भवतु, सर्वे नवीनशक्तिकारस्वामिनः समानाः सन्ति ।
समस्यायाः समाधानस्य कुञ्जी आपूर्तिस्य स्रोतः आरभ्य, संसाधनविनियोगप्रतिरूपस्य नवीनतां, चार्जिंग-ढेरस्य विन्यासं लचीलेन समायोजनं, चल-चार्जिंग-ढेरस्य गतिशीलतायां सुधारं, विशेष-नोड्-स्थलेषु प्रमुख-चुनौत्यैः सह उत्तमरीत्या सामना कर्तुं, जनाः सुनिश्चितं कर्तुं च अस्ति चिन्तारहितं यात्रां कुर्वन्तु।
द पेपर विशेष टिप्पणीकार जियांग चेंग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)