समाचारं

अवकाशः बहु नास्ति, बीजिंगनगरे विश्वस्तरीयं क्रीडां पश्यन्तु

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशस्य अर्धभागे बीजिंगनगरे विश्वस्तरीयस्पर्धा आयोजिता अस्ति । ६ अक्टोबर् पर्यन्तं २०२४ तमस्य वर्षस्य विश्वटेबलटेनिस् प्रोफेशनल् लीग् (wtt) चीनग्राण्डस्लैम् बीजिंग-नगरस्य शिजिङ्गशान्-मण्डलस्य शौगाङ्ग-पार्क्-इत्यत्र भविष्यति, यत्र विश्वस्य सर्वेभ्यः शीर्षस्थानेभ्यः टेबल-टेनिस्-क्रीडकाः प्रतिस्पर्धां करिष्यन्ति
अवकाशदिनानन्तरं ये नागरिकाः "स्वकार्यक्रमेण असन्तुष्टाः" सन्ति ते ग्राण्डस्लैमपार्क् इत्यत्र बहिः क्रीडां द्रष्टुं टेबलटेनिस्क्रीडकैः सह संवादं कर्तुं च इच्छन्ति
२९ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य विश्वटेबलटेनिस् प्रोफेशनल् लीग् (wtt) चीनग्राण्डस्लैम् आधिकारिकतया शिजिङ्गशान् शौगाङ्ग् पार्क् इत्यत्र उद्घाटितम् । बीजिंग न्यूजस्य संवाददाता वाङ्ग फी इत्यस्य चित्रम्
राष्ट्रिय-टेबलटेनिस्-दलेन पूर्वमेव पुरुष-महिला-युगल-क्रीडायां चॅम्पियनशिप-उपविजेता-स्थानं प्राप्तम् अस्ति ।
अक्टोबर्-मासस्य ४ दिनाङ्के डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-क्रीडायाः षष्ठदिनात् आरभ्यते । अद्य मा लाङ्गः, लिन् शिडोङ्गः च द्वौ अपि डब्ल्यूटीटी चाइना ग्राण्डस्लैम् पुरुषाणां एकलस्य सेमीफाइनल्-क्रीडायां प्रविष्टौ, चेन् क्षिङ्गोङ्ग्, वाङ्ग मन्यु च द्वौ अपि डब्ल्यूटीटी चाइना-ग्राण्डस्लैम्-महिलानां एकल-सेमीफाइनल्-क्रीडायां प्रविष्टौ।
वाङ्ग चुकिन्/लिआङ्ग जिंगकुन् द्वितीय-सीडेड् फ्रांसीसी-क्रीडकान् ले ब्रुन्-भ्रातॄन् ३-० इति स्कोरेन पराजितवान्;
महिलायुगलस्पर्धायां सन यिंगशा/वाङ्ग यिडी चीनी ताइपे-नगरस्य झेङ्ग यिजिङ्ग्/ली युचेन्-क्लबं ३-० इति स्कोरेन पराजितवती, अन्तिमपक्षे च स्वसहयोगिभिः सह सम्मिलिताः भविष्यन्ति फलतः राष्ट्रिय टेबलटेनिसदलेन पूर्वमेव पुरुषयुगलक्रीडायां महिलायुगलक्रीडायां च चॅम्पियनशिपं उपविजेता च अभवत् ।
शेषकार्यक्रमानुसारम् अद्य १८:४५ वादने महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां फोकस-युद्धं भविष्यति, यत्र सन यिङ्ग्शा-क्रीडायाः सामना मिमा इटो-विरुद्धं भविष्यति अद्य २०:०० वादने मिश्रितयुगलस्य अन्तिमपक्षे चीनदेशस्य द्वौ दलौ लिन् गाओयुआन्/वाङ्ग यिडी, लिन् शिडोङ्ग/कुई म्यान् च अन्तिमविजेतृत्वार्थं स्पर्धां करिष्यतः।
ग्राण्ड् स्लैम् पार्क् इत्यत्र मुक्तहवा "पिङ्ग् पोङ्ग् ग्राण्ड् स्लैम्" इति क्रीडां द्रष्टुं शक्नुवन्ति
संवाददाता ज्ञातवान् यत् शौगाङ्ग-उद्याने ग्राण्ड्-स्लैम्-उद्याने विज्ञान-कथा-पूर्ण-भविष्यस्य औद्योगिक-खण्डहरस्य अधः बहिः विशाल-पर्दे स्पर्धायाः स्पष्टतया प्रसारणं भवति, प्रेक्षकाः च मुक्त-हवा- "टेबल-टेनिस्"-इत्यस्य तालान् उद्घाटयितुं शक्नुवन्ति ग्राण्ड स्लैम"। अक्टोबर्-मासस्य ६ दिनाङ्कपर्यन्तं स्थास्यति, सर्वैः सह संवादं कर्तुं उद्याने प्रवेशं कुर्वन्तः सक्रिय-निवृत्ताः टेबल-टेनिस्-क्रीडकाः अपि भविष्यन्ति । तदतिरिक्तं ग्राण्डस्लैम् पार्क् इत्यत्र खाद्यविपण्यं, अनन्यसांस्कृतिकं रचनात्मकं च उत्पादं च अस्ति ।
स्मैश पार्क-कार्यक्रमस्य समये ये प्रेक्षकाः तस्य दिवसस्य क्रीडायाः टिकटं धारयन्ति ते क्रीडायाः दिने वैध-परिचयेन सह एकवारं निःशुल्कं स्मैश-पार्क्-इत्यत्र प्रवेशं कर्तुं शक्नुवन्ति ।
यदि भवान् एकः एव ग्राण्डस्लैम् पार्कं गन्तुम् इच्छति तर्हि टिकटं क्रेतुं दमै मञ्चे "ग्राण्ड् स्लैम् पार्क" इति अन्वेष्टुं शक्नोति ये प्रशंसकाः ग्राण्ड् स्लैम् पार्कस्य टिकटं क्रियन्ते ते प्रशंसकाः पार्क् मध्ये द्विवारं प्रवेशं कर्तुं निर्गन्तुं च शक्नुवन्ति टिकटस्य दिवसः।
पर्याप्तं सफाईबलं व्यापकं स्वयंसेवीसेवा च
"बीजिंग ग्राण्डस्लैम् चीनदेशे wtt इवेण्ट्षु मया दृष्टः सर्वोत्तमः अनुभवः अस्ति। सुरक्षा अतीव उत्तमः अस्ति, आयोजनस्थलं उपयुक्तस्य आकारस्य अस्ति, दृश्यकोणाः च उत्तमाः सन्ति। आसनानि तुल्यकालिकरूपेण आरामदायकानि सन्ति, स्पर्धा रोमाञ्चकारी अस्ति, तथा च स्थलस्य वातावरणं पूर्णम् अस्ति ।
संवाददाता ज्ञातवान् यत् आयोजनस्थलस्य वातावरणं स्वच्छं व्यवस्थितं च भवतु इति सुनिश्चित्य आयोजनस्थले पर्याप्तशुद्धिबलाः सज्जीकृताः, टिकटद्वारैः, आयोजनस्थलप्रसारणव्यवस्थाभिः च प्रेक्षकाणां कृते "पदयात्रायां आयोजनस्थलस्य स्वच्छता" इति स्मारकाः अपि स्थापिताः सन्ति
शौगाङ्ग पार्क् विभिन्नस्थलानां आकारस्य प्रतियोगितापरिमाणस्य च अनुसारं पर्याप्तसंख्यायां व्यावसायिकसफाईकर्मचारिणां परिनियोजनं करिष्यति। "प्रतियोगितास्थलस्य, मार्गस्य, शौचालयस्य इत्यादीनां परितः प्रमुखस्थानानां प्रभारं ग्रहीतुं समर्पितानां कर्मचारिणां व्यवस्थां करिष्यामः। सम्पूर्णस्य स्थलस्य सफाईकार्यस्य समन्वयं पर्यवेक्षणं च कर्तुं स्थलप्रबन्धकान् सफाईपरिवेक्षकान् च स्थापयिष्यामः। ते प्रत्येकं १५ मध्ये निरीक्षणं करिष्यन्ति निमेषः यत् सफाईकार्यं कुशलतापूर्वकं व्यवस्थितरूपेण च क्रियते इति "शौगाङ्ग पार्क सम्पत्तिविभागस्य काओ गुइयु इत्यनेन परिचयः कृतः।"
अपरं तु व्यापकस्वयंसेवा अपि प्रेक्षकाणां दृश्यानुभवं सुचारुतरं करोति । शिजिंगशानयुवालीगसमितिः अस्याः प्रतियोगितायाः आयोजकसमितेः स्वयंसेवीविभागः अस्ति, तथा च समृद्धसेवाअनुभवयुक्तानां, उत्कृष्टव्यावसायिकक्षमतायुक्तानां, उत्कृष्टविदेशीयभाषाकौशलस्य च ४१२ "समष्टि" wtt स्वयंसेवकानां नियुक्तेः आयोजनं कृतवती प्रतियोगितायाः समये स्वयंसेवकाः टिकटसत्यापनं, आसनमार्गदर्शनं, चिकित्सासेवासु सहायतां, क्रमस्य निर्वाहं, सामग्रीआपूर्तिः, यातायातसुरक्षा, मीडियासञ्चारः अन्येषां च इवेण्ट्-सञ्चालनसमर्थनकार्यस्य उत्तरदायी भवन्ति
बीजिंग न्यूजस्य संवाददाता वाङ्ग जिंग्क्सी
सम्पादकः बाई शुआङ्गः प्रूफरीडरः लियू युए च
प्रतिवेदन/प्रतिक्रिया