समाचारं

अनिवार्यशिक्षायां नामाङ्कितानां छात्राणां संख्या २५.२२ मिलियनतः १६ कोटिपर्यन्तं वर्धिता अस्ति - शिक्षायाः विकासे ऐतिहासिकः कूर्दनः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य स्थापनातः आरभ्य मम देशस्य शिक्षायां विलक्षणाः उपलब्धयः अभवन् । अस्माकं देशे विश्वस्य बृहत्तमा शिक्षाव्यवस्था निर्मितवती, शैक्षिक-आधुनिकीकरणस्य समग्र-स्तरः च विश्वस्य उच्च-मध्यम-देशानां पङ्क्तौ प्रविष्टः अस्ति, येन शिक्षायां शक्तिशालिनः देशस्य निर्माणस्य ठोसः आधारः स्थापितः |.
राष्ट्रियशिक्षायाः स्तरे महती उन्नतिः अभवत्
१९४९ तमे वर्षे यदा प्रथमवारं न्यू चाइना-देशस्य स्थापना अभवत् तदा देशस्य प्रायः ८०% जनाः अशिक्षिताः आसन्, शैक्षिकमूलं च अत्यन्तं पश्चात्तापी आसीत् । दलस्य केन्द्रीयसमितिः राज्यपरिषदः च जनसेवायां शिक्षायाः आग्रहं कुर्वन्ति तथा च जनानां शैक्षिकावकाशानां निरन्तरं विस्तारं कुर्वन्ति सर्वेषु स्तरेषु, सर्वेषु प्रकारेषु च शिक्षायाः लोकप्रियतायाः कारणात् ऐतिहासिकाः उच्छ्वासाः प्राप्ताः।
अनिवार्यशिक्षायाः लोकप्रियता महती वर्धिता अस्ति । १९४९ तमे वर्षे मम देशे प्राथमिकविद्यालयवयोवृद्धानां बालकानां शुद्धनामाङ्कनस्य दरः केवलं २०% आसीत्, प्राथमिकविद्यालयवयोवृद्धानां बालकानां शुद्धनामाङ्कनस्य दरः १००% समीपे एव अस्ति; १९४९ तमे वर्षे राष्ट्रव्यापिरूपेण अनिवार्यशिक्षणे २५.२२ मिलियनं छात्राः आसन् ।
उच्चविद्यालयस्तरस्य शिक्षास्तरस्य उन्नतिः निरन्तरं भवति । चीनगणराज्यस्य स्थापनायाः आरम्भिकेषु दिनेषु मम देशस्य उच्चविद्यालयशिक्षायाः आधारः अतीव दुर्बलः आसीत्, यत्र स्थूलनामाङ्कनस्य दरः केवलं १.१% एव आसीत् २०२३ तमे वर्षे मम देशस्य उच्चविद्यालयस्य सकलनामाङ्कनस्य दरः ९१.८% यावत् भविष्यति, उच्चविद्यालयशिक्षाविद्यालयाः च २२,००० भविष्यन्ति ।
उच्चशिक्षायाः लोकप्रियतायाः स्तरः अग्रे कूर्दनं प्राप्तवान् अस्ति । १९४९ तमे वर्षे देशे केवलं २०५ महाविद्यालयाः विश्वविद्यालयाः च आसन्, यत्र विभिन्नेषु महाविद्यालयेषु विश्वविद्यालयेषु च ११७,००० छात्राः नामाङ्किताः आसन्, उच्चशिक्षायाः स्थूलनामाङ्कनस्य दरः केवलं ०.२६% आसीत् "२११ परियोजना" तथा "९८५ परियोजना" विकासरणनीतयः प्रारम्भेण, १९९९ तमे वर्षे महाविद्यालयनामाङ्कनविस्तारनीतेः कार्यान्वयनेन च उच्चशिक्षा लोकप्रियविकासस्य चरणे प्रविष्टा अस्ति २०१५ तमे वर्षे प्रस्ताविताः "द्विगुणप्रथमश्रेणी"निर्माणस्य नूतनाः आवश्यकताः मम देशस्य उच्चशिक्षां नूतनं ऐतिहासिकं प्रारम्भबिन्दुं प्रति नीतवन्तः। २०२३ तमे वर्षे देशे सर्वत्र ३०७४ महाविद्यालयाः विश्वविद्यालयाः च भविष्यन्ति, यत् १९४९ तमे वर्षे १४ गुणाधिकम् अस्ति ।
शिक्षायाः समीकरणं दृढतया प्रवर्धयन्तु
७५ वर्षपूर्वं चीनगणराज्यस्य स्थापनायाः अनन्तरं अस्माकं देशः शैक्षिकसमतायाः प्रवर्धनं सर्वदा मूलभूतनीतिलक्ष्यरूपेण मन्यते, जनानां निष्पक्षं गुणवत्तापूर्णं च शिक्षां भोक्तुं प्रयतते च |.
अन्तिमेषु वर्षेषु अस्माकं देशः मुख्यनिकायरूपेण समावेशीसंसाधनैः सह बालवाड़ीव्यवस्थायाः निर्माणे, समावेशीपूर्वस्कूलीशिक्षासंसाधनानाम् आपूर्तिं निरन्तरं वर्धयितुं, पूर्वस्कूलीशिक्षायाः सार्वत्रिकं, समावेशी, सुरक्षितं, उच्चगुणवत्तायुक्तं च विकासं निरन्तरं प्रवर्धयितुं च केन्द्रितः अस्ति २०२३ तमे वर्षे देशे सर्वत्र २३६,००० समावेशी बालवाड़ीः आसन्, येन कुलबालवाटिकानां ८६.२% भागः अस्ति ।
सर्वेषु स्तरेषु शिक्षाविभागानाम् पूर्णसहकारेण मम देशे नगरीयग्रामीणक्षेत्रयोः अनिवार्यशिक्षायाः अन्तरं क्रमेण संकुचितं भवति। अनिवार्यशिक्षायां छात्राणां कृते पोषणसुधारयोजनया प्रतिवर्षं ३७ मिलियनतः अधिकाः ग्रामीणछात्राः लाभान्विताः भवन्ति कार्यान्वयनक्षेत्रेषु पुरुष-महिला-छात्राणां औसत-उच्चतायां २०१२ तमस्य वर्षस्य तुलने क्रमशः ४.२ से.मी., ४.१ से.मी.
वंचितसमूहानां शिक्षायाः समानप्रवेशस्य अधिकाराः गारण्टीकृताः सन्ति, विशेषशिक्षायाः विकासः उत्तमः शीघ्रं च भवति । चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं मम देशे छात्रवित्तीयसहायतानीतिव्यवस्था स्थापिता अस्ति यत्र पूर्वस्कूलीशिक्षातः स्नातकोत्तरशिक्षापर्यन्तं भवति, आर्थिककठिनतायुक्तपरिवारेभ्यः छात्राणां कृते आर्थिकसहायतायाः पूर्णकवरेजं प्राप्तवान् २०२२ तमे वर्षे देशस्य सञ्चितवित्तीयसहायतायाः राशिः २९२.२ अरब युआन् भविष्यति, १६ कोटिछात्राणां समर्थनं च भविष्यति ।
शैक्षिकसमर्थनक्षमतासु निरन्तरं सुधारः भवति
२०१२ तमे वर्षे सकलराष्ट्रीयउत्पादस्य राष्ट्रियवित्तशिक्षवित्तपोषणस्य अनुपातः प्रथमवारं ४% अतिक्रान्तवान् । यदा शिक्षाव्ययः सकलराष्ट्रीयउत्पादस्य ४% अधिकं भवति तदा तस्य अर्थः अस्ति यत् देशः शिक्षाक्षेत्रे अधिकानि संसाधनानि समर्पयिष्यति, येन शिक्षायाः विकासाय ठोसवित्तीयगारण्टी प्रदत्ता भविष्यति आँकडानुसारं २०२२ तमे वर्षे राष्ट्रव्यापिरूपेण शिक्षावित्तपोषणस्य कुलनिवेशः ६,१३२.९ अरब युआन् भविष्यति, यस्मात् राष्ट्रियवित्तीयशिक्षावित्तपोषणं ४,८४७.३ अरब युआन् भविष्यति, यत् १९९१ तमे वर्षे ७७ गुणाधिकं भविष्यति
शैक्षिकसंसाधनेषु निवेशस्य निरन्तरं वृद्धिः शैक्षिकसंरचनासुधारं कर्तुं, शिक्षणकर्मचारिणां गुणवत्तां क्षमतां च वर्धयितुं, तस्मात् शिक्षायाः समग्रगुणवत्तायां सुधारं कर्तुं च सहायकं भविष्यति। २०२३ तमे वर्षे देशे सर्वेषु शिक्षास्तरेषु पूर्णकालिकशिक्षकाणां कुलसंख्या १८.९२ मिलियनं भविष्यति, यत् १९४९ तमे वर्षे १९ गुणाधिकम् अस्ति
शिक्षामन्त्रालयस्य उपमन्त्री वाङ्ग गुआङ्ग्यान् इत्यनेन उक्तं यत् राष्ट्रियशिक्षा-अङ्कीयकरण-रणनीत्याः कार्यान्वयनेन मम देशस्य शिक्षा-अङ्कीकरणस्य सूचनाकरणस्य च सकारात्मकं परिणामं प्राप्तम् |. २०२३ तमे वर्षे सर्वेषु स्तरेषु प्रकारेषु च विद्यालयानां अन्तर्जालप्रवेशस्य दरः १००% यावत् भविष्यति, चतुर्थांशत्रयाधिकेषु विद्यालयेषु वायरलेस् नेटवर्क् कवरेजः भविष्यति, ९९.५% विद्यालयेषु मल्टीमीडिया कक्षाः भविष्यन्ति राष्ट्रियस्मार्टशिक्षाजनसेवामञ्चः उच्चगुणवत्तायुक्तसंसाधनानाम् आपूर्तिं समृद्धयति एव, वर्तमानकाले च ४४,००० तः अधिकाः प्राथमिकमाध्यमिकविद्यालयसंसाधनाः, १३०० तः अधिकाः व्यावसायिकशिक्षाव्यावसायिकशिक्षणसंसाधनपुस्तकालयाः, २७,००० उच्चगुणवत्तायुक्तविश्वविद्यालयस्य एमओओसी च एकत्रिताः सन्ति (अस्य लेखस्य स्रोतः : आर्थिक दैनिकलेखकः : ली दान)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया