समाचारं

"अन्तरिक्षचावलम्" नगरीयबालानां आकर्षणं करोति, huairou little donkey farm "farming class" इति स्थले एव उद्घाटयति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशः शरदस्य फलानां ऋतुना सह सङ्गच्छते, अनेके नगरीयपर्यटकाः "सूक्ष्मविश्रामार्थं" हुआइरो-नगरं गन्तुं चयनं कुर्वन्ति । एकः परिवारः पर्वतस्य पादे कारं वाहयित्वा कृषिभूमिपार्श्वे b&b इत्यत्र स्थित्वा स्वादिष्टं भोजनं खादति स्म, तण्डुलानां कटने आनन्दं च अनुभवति स्म
अक्टोबर्-मासस्य ३ दिनाङ्कः सूर्य्यस्य दिवसः आसीत्, सु-महोदयायाः परिवारः प्रातःकाले एव हैडियन-नगरात् प्रस्थितः । मम पुत्री लिउलिउ, या अस्मिन् वर्षे एव कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेणीयां प्रविष्टा, सा स्वमातुः सह पूर्वमेव सज्जीकृतानि "कृषीरणनीतयः" साझां कृतवती, कारः उत्तरदिशि वेगेन गत्वा सीधा मनशान् मन्दजल·लिटिल् इति स्थलं प्रति अगच्छत् हुआइरोउ-नगरस्य किआओजी-नगरे गदः कृषिक्षेत्रम् । कृषिक्षेत्रस्य तण्डुलकटनी-मर्दन-क्रियाकलापाः अक्टोबर्-मासस्य पूर्णे यावत् भवन्ति, तथा च राष्ट्रियदिवसस्य अवकाशस्य आरम्भः चीनीयकृषिविज्ञान-अकादमीयाः सस्यविज्ञानसंस्थायाः संवर्धितस्य नूतन-प्रकारस्य मंशुई-नम्बर-६ पाश्चात्य-तण्डुल-परिचयस्य परिपक्वताकालेन सह सङ्गच्छते अत्र आगन्तुकाः तण्डुलानां कटनीं कर्तुं शक्नुवन्ति ।
"टीवी-मध्ये तण्डुल-मर्दनं दृष्टवान्।" स्थानीयकृषकस्य व्याख्यानानुसारं सा कटिं नत्वा वामहस्तेन तण्डुलकर्णानां विशालं मुष्टिभ्यां कङ्कणं कृत्वा दृढतया धारितवती, हंसकस्य कटिं प्रेक्षमाणा, मूलतः २ सेन्टिमीटर् ऊर्ध्वं स्थानं प्राप्नोत् भूमौ सह ४५ अंशकोणः । "अरे!" मम हस्ते धारयन्ती लाभस्य भावेन पूरिता आसीत्, तण्डुलैः नतानां तण्डुलानां कर्णाः च डुलन्ति स्म, पार्श्वे स्थिता माता सुमहोदया शीघ्रमेव स्वपुत्र्याः फलानां फोटोग्राफं ग्रहीतुं स्वस्य मोबाईल-फोनम् उत्थापितवती। यदा ते धान्यपेटिकायाः ​​समीपम् आगतवन्तः तदा लिउलियुः अन्तर्जालद्वारा ज्ञातस्य ज्ञानस्य उपरि अवलम्ब्य तण्डुलकर्णान् काष्ठपेटिकायाः ​​अन्तः भित्तिं प्रति बहुधा क्षिप्तवान् आघातानन्तरं तण्डुलानां क्रकचकशब्दः स्पष्टं उच्चैः च आसीत् । "बालकस्य मुद्रा मानकी अस्ति, सः अतीव ऊर्जावानः अस्ति। सः वास्तवतः कृषिकार्यं कर्तुं कुशलः अस्ति।"
"प्रमाणतः अहं तण्डुलानां कटनीमपि न जानामि। अद्य एकः बालकः शिक्षकः जातः अहं च छात्रः अभवम्, सुमहोदया संवाददात्रेण सह वार्तालापं कुर्वन्ती सुखददृश्यं रिकार्ड् कुर्वती आसीत्। space rice' , वयं प्रतिष्ठायाः कारणात् अत्र आगताः, विशेषज्ञाः च बालकानां कृते स्थले एव कृषिज्ञानं दत्तवन्तः, यत् अतीव मूल्यवान् शिक्षणस्य अवसरः आसीत्” इति ।
यथावत् चक्षुः पश्यति तावत् अनन्ताः तण्डुलानां विविधप्रकारस्य तुलने "अन्तरिक्षतण्डुल" परीक्षणक्षेत्रं अधिकं उत्तमम् अस्ति, अपि च सुमहोदयायाः परिवारं "मोहयति" अन्तरिक्ष-प्रजनित-तण्डुलानां त्रयः प्रकाराः, यथा अन्तरिक्ष-"xiaowei" पीततण्डुलः, अन्तरिक्ष "xiaowei" nip, अन्तरिक्ष "xiaowei" तण्डुलः 9311 च, १ एकरभूमौ रोपिताः सन्ति, तथैव अन्ये पञ्च नवीनतण्डुलजातयः अपि रोपिताः सन्ति चीनी विज्ञान-अकादमीयाः शिक्षाविदः याझौ-बे-राष्ट्रीयप्रयोगशालायाः उपनिदेशकः च किआन् कियान् "अन्तरिक्षचावलस्य" अंकुरसंवर्धनं सम्पन्नं कर्तुं प्रजननदलस्य नेतृत्वं कृतवान्, तथा च लिटिल् डॉन्की फार्म इत्यस्य प्रयोगात्मकक्षेत्रे अंकुरानाम् प्रत्यारोपणं कृतम् अस्मिन् ग्रीष्मकाले।
"अन्तरिक्षतण्डुलः" इदानीं प्रयोगक्षेत्रे समृद्धः अस्ति ।
manshan manshui·little donkey farm इत्यस्य प्रबन्धकः shi ning इत्यनेन सर्वेभ्यः परिचयः कृतः यत् july 2022 इत्यस्य पूर्वमेव china space station इत्यस्य wentian प्रयोगात्मकमॉड्यूलं tianhe कोरमॉड्यूलसमित्या सह डॉक् कृतम् आसीत्, तथा च wentian प्रयोगात्मकमॉड्यूलः "अन्तरिक्षं" वहति स्म express" to the sky. "तेषु चीनीयकृषिविज्ञान-अकादमीद्वारा विशेषतया प्रजनिता बौना तण्डुलजातिः अस्ति - "xiaowei" । हुआइरो विज्ञाननगरस्य निर्माणप्रक्रियायां लिटिल् डॉन्की फार्म इत्यनेन चीनीयविज्ञानस्य अकादमीयाः सह निरन्तरं स्वसम्बन्धः सुदृढः कृतः, तथा च चीनीयानाम् सस्यसंस्थायाः "कृषिविज्ञानस्य अकादमी नवीनः उत्तमः च सस्यरोपणप्रदर्शनाधारः" इति निर्दिष्टः अस्ति कृषिविज्ञानस्य अकादमी तथा चीनी कृषिविज्ञान अकादमीयाः आधुनिककृषिविद्यालयः , चीनी कृषिविज्ञानस्य अकादमीयाः फसलविज्ञानसंस्थायाः क्षेत्रकक्षाप्रदर्शनस्य आधारः, विद्यालयस्य सामाजिकाभ्यासः कृषिविज्ञानलोकप्रियीकरणक्रियाकलापस्य आधारः चीनीयविज्ञानविश्वविद्यालयस्य आधुनिककृषिविज्ञानं, "अन्तरिक्षचावलम्" तथा च वैज्ञानिकप्रौद्योगिकीशैल्याः पूर्णैः सह नवीनसस्यप्रदर्शनरोपणस्थलानां श्रृङ्खला अपि अस्य चयनं कृतम् अस्ति।
सम्प्रति "अन्तरिक्षतण्डुलः" कटनार्थं सज्जः अस्ति, अक्टोबर्-मासस्य मध्यभागे चीनीयकृषिविज्ञान-अकादमी-व्यावसायिकैः स्थले एव कटनी भविष्यति इति अपेक्षा अस्ति
राष्ट्रीयदिवसस्य पूर्वसंध्यायां यथा यथा तण्डुलः फसलस्य ऋतुः प्रविशति तथा तथा हुआइरो इत्यनेन बीजिंगनगरे २०२४ तमे वर्षे चीनीयकृषकफसलमहोत्सवस्य मुख्यस्थले हुआइरो चेस्टनट्, तरबूजप्लम्, तङ्गे मधुर आलू इत्यादीनि विशेषकृषिपदार्थानि अपि आयोजितानि from huairou's 14 towns and villages were on-site 100 तः अधिकाः कृषिव्यापारसंस्थाः प्रदर्शन्यां भागं गृहीतवन्तः, येन अनेकेषां नागरिकानां पर्यटकानां च शॉपिङ्ग् गन्तव्यम् अभवत्
"फसलमहोत्सवे सांस्कृतिकपर्यटनस्य लोकप्रियतायाः लाभं गृहीत्वा केवलं राष्ट्रियदिवसस्य प्रथमदिने एव अस्माकं 'कृषिवर्गे' भागं ग्रहीतुं ७० तः अधिकाः परिवाराः लिटिल् डॉन्की फार्म इत्यत्र आगताः। अस्मिन् वर्षे विश्वविद्यालयस्य अनेके वैज्ञानिकशोधकाः चीनी विज्ञान-अकादमी अपि समये समये आगता प्रशिक्षण आधारः, तथा च विशेषतां कुशलं च कृषिं पारिस्थितिकपर्यटनकृषिञ्च विकसितुं। "वयं आशास्महे यत् अस्माकं प्रयत्नानाम् माध्यमेन कृषि-ग्रामीण-आधुनिकीकरणस्य प्रवर्धनार्थं वैज्ञानिक-नवीनीकरणं, बुद्धिः च अधिकं एकत्र आनेतुं शक्नुमः।"
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झांग जियाकी, गन्नान
प्रतिवेदन/प्रतिक्रिया