2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसस्य अवकाशः चतुर्थदिने प्रविशति ।देशे मुख्यराजमार्गेषु यातायातस्य मात्रा अद्यापि अधिका अस्ति. लोकसुरक्षामन्त्रालयस्य यातायातप्रबन्धनब्यूरोद्वारा निरीक्षितेषु ७३ द्रुतमार्गेषु ७०० महत्त्वपूर्णमार्गेषु, ५३ राष्ट्रियराजमार्गेषु ३०० महत्त्वपूर्णमार्गेषु च यातायातस्य मात्रां दृष्ट्वा कालस्य तुलने यातायातस्य मात्रायां किञ्चित् वृद्धिः अभवत्, गतस्य समानकालस्य तुलने महती वृद्धिः च अभवत् वर्ष।
अक्टोबर् ४ दिनाङ्के १८:०० वादनपर्यन्तं राष्ट्रियमार्गयातायातसुरक्षास्थितिः सामान्यतया स्थिरः आसीत् ।, प्रमुखमार्गयातायातदुर्घटनानां सूचनाः नासीत् गम्भीर, बृहत्, दीर्घकालीन, दीर्घदूर यातायातदुर्घटनानां सूचना नास्ति।
श्वः अवकाशस्य उत्तरार्धे यथा प्रविशामः तथा नगरस्य परितः मार्गेषु, दृश्यस्थानेषु गच्छन्तेषु मार्गेषु च यातायातस्य प्रवाहः अधिकः एव भविष्यति इति अपेक्षा अस्ति।दीर्घदूरं स्वयमेव वाहनचालनं कृत्वा गच्छन्तः जनाः क्रमेण पुनः आगमिष्यन्ति, नगरस्य परितः राजमार्गेषु यातायातस्य परिमाणं निरन्तरं अधिकं भविष्यति, सुरक्षितं सुचारु च यातायातं सुनिश्चित्य दबावः अद्यापि अधिकः भविष्यति
केन्द्रीयमौसमवेधशालायाः पूर्वानुमानस्य अनुसारं श्वः दक्षिणपूर्वी आन्तरिकमङ्गोलिया, दक्षिणपूर्वतिब्बत, पूर्वी जियाङ्गनन, वायव्य युन्नान इत्यादिषु स्थानेषु मध्यमतः प्रचण्डवृष्टिः भविष्यति तेषु दक्षिणपूर्वजिआङ्गसु, उत्तरे झेजियांग, शङ्घाई इत्यादिषु स्थानेषु मध्यमावृष्टिः भविष्यतिबिन्दुअस्मिन् क्षेत्रे प्रचण्डवृष्टिः भवति, येन अवकाशकाले मार्गयात्रायां प्रतिकूलप्रभावः भविष्यति ।
लोकसुरक्षामन्त्रालयस्य यातायातप्रबन्धनब्यूरो चालकान् स्मारयति, अवकाशस्य अर्धमार्गे, कृपया यातायातस्य प्रवाहस्य, मौसमपरिवर्तनस्य च अनुसारं पूर्वमेव स्वस्य पुनरागमनस्य योजनां कुर्वन्तु, यात्रायाः शिखरं दुर्गन्धं च परिहरितुं प्रयतन्ते
सर्वेषां कृते सम्पूर्णयात्रायां सीटमेखलाः बद्धाः, शान्तं मनः स्थापयितव्यं, सावधानतया चालनं कुर्वन्तु, श्रान्ताः सन्तः वेगं वा चालनं वा न कुर्वन्तु, बहुधा लेन् परिवर्तनं न कुर्वन्तु, विशेषतः निर्गमं त्यक्त्वा सहसा ब्रेकं वा लेन् परिवर्तनं वा न कुर्वन्तु ग्राम्यक्षेत्रेषु, पर्वतीयक्षेत्रेषु, मनोरमक्षेत्रेषु च विशेषतः तीक्ष्णवक्रयुक्तेषु मार्गेषु, तीव्रसानुषु, दीर्घसानुषु, जलस्य, चट्टानानां च समीपे मार्गेषु च वाहनचालनकाले भवन्तः ध्यानं दातव्याः, मन्दं कुर्वन्तु, वाहनानां मध्ये विस्तृतं दूरं स्थापयित्वा सुनिश्चितं कुर्वन्तु वाहनचालनसुरक्षा। मन्दगतिवाहनानां सम्मुखे पङ्क्तिस्थापनसमये वा तेषां क्रमेण गन्तव्यं, जामस्य मध्ये न त्वरितम्, आपत्कालीनमार्गं न ग्रहीतव्यम् राजमार्गे यातायातदुर्घटना वा वाहनविघटनानन्तरं "वाहनानि आकृष्य जनान् निष्कासितव्यानि, तत्क्षणमेव पुलिसं आहूतव्यम्" इति तदतिरिक्तं वर्षायुक्तेषु क्षेत्रेषु स्खलितमार्गेषु वाहनचालनकाले बहुवाहनानां टकरावः, रोलओवर इत्यादीनां यातायातदुर्घटनानां निवारणाय मन्दं कर्तुं, दूरं नियन्त्रयितुं, पुच्छं प्रकाशयितुं च अतिरिक्तसावधानी भवतु
स्रोतः - सीसीटीवी न्यूज