समाचारं

सहायकवाहनचालनं स्वचालितं वाहनचालनं न भवति, सुरक्षाजागरूकता च "सपाटः" न भवितुमर्हति ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□सन यिनन (चोंगकिंग विश्वविद्यालय)
अधुना एव राजमार्गे “स्वायत्तरूपेण चालयति” अत्यन्तं क्रिप्टन्-कारस्य एकः भिडियो उष्णचर्चाम् उत्पन्नवान् । तस्मिन् भिडियायां चालकः सह-पायलट् च रजतैः आच्छादिताः "शयितौ" आसन्, तस्य अन्वेषणं परिहरितुं सुगतिचक्रे पेयस्य शीशकाः अटन्तः आसन् । अक्टोबर्-मासस्य ४ दिनाङ्के जिक्रिप्टन्-ग्राहकसेवायाम् उक्तं यत् वर्तमानकाले अस्मिन् ब्राण्ड्-वाहनैः सुसज्जिता सहायकवाहनव्यवस्था स्वायत्तवाहनचालनं नास्ति, चालकस्य अद्यापि चालनव्यवहारे भागं ग्रहीतुं आवश्यकता वर्तते यातायातपुलिसविभागेन सूचितं यत् यदि अनुचितवाहनचालनस्य कारणेन दुर्घटना भवति तर्हि चालकस्य उत्तरदायित्वं अवश्यं वहति। (आधुनिक एक्स्प्रेस्, अक्टोबर ४) २.
वैश्विकवाहनउद्योगे गहनपरिवर्तनं भवति, द्रुतगत्या विकसितस्य कृत्रिमबुद्धेः साहाय्येन स्वायत्तवाहनचालनं एकं मूलप्रौद्योगिकी अभवत् यस्मिन् प्रमुखाः वाहननिर्मातारः केन्द्रीकृताः सन्ति परन्तु वर्तमान स्वायत्तवाहनचालनं अद्यापि "मानव-वाहनसह-चालन"-पदे एव अस्ति, एषा प्रणाली केवलं वाहनचालनस्य सहायतां कर्तुं शक्नोति, चालकस्य स्वायत्तवाहनचालनात् पूर्णतया मुक्तिः अद्यापि कठिना अस्ति
ए.आइ. मानवस्य अन्तःकरणं अनुकूलता च एआइ इत्यनेन प्रतिस्थापनं कठिनम् अस्ति । यद्यपि कृत्रिमबुद्धेः सुविधा परिचालनभारं न्यूनीकर्तुं शक्नोति तथा च जटिलवाहनवातावरणानां सह उत्तमतया सामना कर्तुं शक्नोति तथापि "प्रौद्योगिकी सर्वशक्तिमान्" इति भ्रमः अपि सहजतया जनयितुं शक्नोति वीडियोमध्ये चालकः पेयस्य शीशीं सुगतिचक्रे अटत्, सहायकवाहनव्यवस्थां सर्वाणि चालनकार्यं स्वीकुर्वन् सः निःसंदेहं स्वं मिथ्यासुरक्षाभावे स्थापितवान्। एषः व्यवहारः न केवलं गैरजिम्मेदारिकः, अपितु प्रौद्योगिक्याः दुर्बोधः अपि अस्ति ।
नियमस्य रक्तरेखायाः उल्लङ्घनं न कर्तव्यम्। "चीनगणराज्यस्य मार्गयातायातसुरक्षाकानूनम्" इति नियमः अस्ति यत् चालकः चालकपीठे भवितव्यः, वाहनस्य संचालनस्य स्थितिं तस्य परितः वातावरणं च निरीक्षते, कदापि वाहनस्य अधिग्रहणाय सज्जः भवेत् यदि यातायातस्य उल्लङ्घनं दुर्घटना वा भवति तर्हि चालकस्य स्वायत्तवाहनव्यवस्थाविकासस्य च उत्तरदायित्वं कानूनानुसारं निर्धारितव्यम्। सहायकवाहनचालनस्य अतिनिर्भरतायाः कारणेन बहवः यातायातदुर्घटनानि अभवन् ।
प्रत्येकं प्रौद्योगिकी नवीनता द्विधातुः खड्गः एव। अस्य मूल अभिप्रायः जीवनं उत्तमं कर्तुं वर्तते, परन्तु पर्याप्तसुरक्षाजागरूकतां नैतिकचिन्तनं च विना प्रौद्योगिक्या आनयिता सुविधा अपि त्रासदीं जनयितुं शक्नोति। यथा यथा भविष्ये कृत्रिमबुद्धिः स्वायत्तवाहनचालनं च क्रमेण अधिकं लोकप्रियं भवति तथा तथा अस्माभिः न केवलं प्रौद्योगिकीम् आलिंगितव्या, अपितु स्वस्य सुरक्षासाक्षरतायां निरन्तरं सुधारः अपि कर्तव्यः |. ए.आइ. प्रौद्योगिकी निरन्तरं "विकासशीलः" अस्ति, जनानां सुरक्षाजागरूकता च "अवरोही" न भवितुमर्हति ।
प्रतिवेदन/प्रतिक्रिया