समाचारं

openai अन्यं सशक्तं खिलाडीं हारयति! सोरा इत्यस्य एकः प्रमुखः गूगल डीपमाइण्ड् इत्यत्र सम्मिलितः भविष्यति इति घोषितवान्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, ४ अक्टोबर (सम्पादक झोउ जियी) २.openai इत्यस्य कार्मिक-अशान्तिः अद्यापि वर्तते, कम्पनीयाः विडियो-जनरेटर् सोरा इत्यस्य सह-नेतृषु अन्यतमः टिम ब्रूक्सः अद्यैव गूगल-इत्यत्र परिवर्तनं कृतवान् इति घोषितवान् ।

ब्रूक्सः विलियम पीबल्स् इत्यनेन सह सोरा इत्यस्य कार्यं कृतवान् । स्वस्य लिङ्क्डइन-प्रोफाइल-मध्ये ब्रूक्सः दावान् करोति यत् सः परियोजनायाः शोध-निर्देशनस्य, बृहत्-परिमाणस्य आदर्श-प्रशिक्षणस्य च अग्रणीः अभवत् ।

सः शुक्रवासरे (अक्टोबर् ४) सामाजिकमञ्चे घोषितवान् ब्रूक्सः अपि लिखितवान् यत्, "सोरा इत्यस्य विकासे openai इत्यत्र मम वर्षद्वयं महान् अभवत्।"

गूगल डीपमाइण्ड् मुख्यकार्यकारी डेमिस् हस्साबिस् इत्यनेन एक्स इत्यत्र ब्रूक्स इत्यस्य प्रतिक्रिया दत्ता यत् सः "विश्वस्य अनुकरणस्य दीर्घकालीनस्वप्नस्य साकारीकरणे" साहाय्यं करिष्यति इति ।

विश्वसिमुलेटरः एकं तु अस्पष्टरूपेण परिभाषितं वाक्यं यत् deepmind इत्यनेन वर्तमानकाले सद्यः एव विमोचितं genie इत्यादिषु मॉडलेषु प्रयुक्तम्, यत् सिंथेटिक इमेजेभ्यः, वास्तविकफोटोभ्यः, अपि च स्केचभ्यः प्लेयबलं, गतिनियन्त्रनीयं वर्चुअल् वर्ल्ड् जनयितुं शक्नोति

यथा २०२३ तमे वर्षे डीपमाइण्ड्-पत्रे व्याख्यातं यत्, “वास्तविक-जगतः अनुकरणकर्तृणां अनुप्रयोगाः क्रीडासु चलच्चित्रेषु च नियन्त्रितसामग्रीनिर्माणात् आरभ्य, विशुद्धरूपेण भौतिक-एजेण्ट्-प्रशिक्षणं यावत् अनुकरणं कुर्वन्ति, येषां प्रत्यक्षतया वास्तविकजगति नियोजितुं शक्यते

सोरा विपदि अस्ति

केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् सोरा मुक्तेः पूर्वं प्रभारी व्यक्तिः गतः? ब्रूक्सः प्रथमेषु शोधकर्तृषु अन्यतमः आसीत् यः सोरा-विषये कार्यं कृतवान्, सः २०२३ तमस्य वर्षस्य जनवरीमासे ओपनएआइ-इत्यत्र परियोजनायाः आरम्भे साहाय्यं कृतवान् ।

पूर्वसूचनानुसारं अद्यापि विमोचितस्य सोरा इत्यस्य तकनीकीविघ्नाः अभवन्, लुमा, रनवे इत्यादीनां प्रतियोगिनां तुलने तस्य विपण्यं लघु अस्ति

फरवरीमासे घोषितस्य मूलप्रणाल्याः १ निमेषस्य विडियोक्लिप् इत्यस्य संसाधनार्थं १० निमेषाधिकं समयः अभवत् इति कथ्यते । सम्प्रति openai एकं उन्नतं sora प्रशिक्षयति यत् शीघ्रं क्लिप्स् निर्मातुम् अर्हति ।

तकनीकी बाधाः एकपार्श्वे, openai इत्यनेन अन्तिमेषु मासेषु विडियो जनरेशन स्पेस इत्यस्मिन् प्रतियोगिभ्यः केचन बहुमूल्याः साझेदारी अवसराः त्यक्ताः इति दृश्यते।

उदाहरणार्थं, गतमासस्य आरम्भे runway "john wick" श्रृङ्खलायाः निर्माता lionsgate pictures इत्यनेन सह एकं सम्झौतां कृतवान् यत् lionsgate इत्यस्य चलच्चित्रसूचीयां कस्टम् विडियो मॉडल् प्रशिक्षितुं शक्नोति तदतिरिक्तं, stability ai इत्यनेन सुप्रसिद्धनिर्देशकानां नियुक्तिः कृता अस्ति james cameron joins the संचालकमण्डलम्।

गूगलस्य विषये, कम्पनी अस्मिन् वसन्तऋतौ स्वस्य वार्षिकं i/o विकासकसम्मेलने स्वस्य विडियो जनरेशन मॉडल् veo इत्यस्य अनावरणं कृतवती, यत् शीघ्रमेव youtube इत्यस्य लघुविडियो प्रारूपे youtube shorts इत्यत्र दृश्यते, येन निर्मातारः पृष्ठभूमिक्लिप्स्, ६ सेकेण्ड् यावत् विडियो फुटेजं च जनयितुं शक्नुवन्ति

परन्तु तस्य विपरीतम् openai इत्यनेन अद्यापि प्रमुखेन उत्पादनकम्पनीया सह दीर्घकालीनसाझेदारी न घोषिता ।

उल्लेखनीयं यत् ओपनएआइ-कार्यकारीणां उच्चस्तरीयराजत्यागस्य श्रृङ्खलायां ब्रूक्सः नवीनतमः अस्ति ।

सुप्रसिद्धः शोधवैज्ञानिकः आन्द्रेज् कार्पाथी अस्मिन् वर्षे फरवरीमासे ओपनएआइ त्यक्तवान्, ततः कतिपयेभ्यः मासेभ्यः अनन्तरं ओपनएआइ-सहसंस्थापकः पूर्वमुख्यवैज्ञानिकः च इलिया सुत्स्केवरः पूर्वसुरक्षाप्रमुखः च जन लेइके च अस्मिन् वर्षे अगस्तमासे राजीनामा दत्तवान्, कम्पनीयाः सहसंस्थापकः जॉन् शुल्मैन् अपि called will leave openai इति सितम्बरमासस्य अन्ते मुख्यप्रौद्योगिकीपदाधिकारी मीरा मुराटी, मुख्यसंशोधनपदाधिकारी बॉब मेक्ग्रेवः, शोधस्य उपाध्यक्षः बैरेट् ज़ोफ् ​​च एकस्य पश्चात् अन्यस्य स्वस्य प्रस्थानस्य घोषणां कृतवन्तः अवकाशे ।

(झोउ जियी, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया