समाचारं

“चीनदेशस्य विद्युत्वाहनसॉफ्टवेयरस्य सम्मुखे अमेरिकादेशः अतीव दुर्बलः अस्ति, तस्य उत्तोलनं च अल्पम् अस्ति।”

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] चीनस्य वाहन-उद्योगस्य दमनार्थं अमेरिका-देशेन अद्यैव न केवलं चीनीय-विद्युत्-वाहनेषु शत-प्रतिशतशुल्कस्य घोषणा कृता, अपितु अमेरिका-देशे बुद्धिमान्-सम्बद्धानां कारानाम् चीनीय-हार्डवेयर-सॉफ्टवेयर-उपयोगे प्रतिबन्धः करणीयः इति धमकी अपि दत्ता . परन्तु फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अक्टोबर्-मासस्य ३ दिनाङ्के एकः लेखः प्रकाशितः यत् अमेरिकी-विद्युत्-वाहन-विपण्यं सॉफ्टवेयर-दृष्ट्या चीन-देशेन सह स्पर्धां कर्तुं अतिलघुः अस्ति, अमेरिकी-सर्वकारस्य उपायानां कृते अन्येभ्यः देशेभ्यः प्रतिक्रिया न प्राप्यते इति संभावना वर्तते

लेखे उक्तं यत् यूरोपीय-अमेरिका-देशाः चीनदेशात् प्रतियोगिनां विरुद्धं व्यापारबाधाः स्थापयन्ति इव दृश्यन्ते । अमेरिकादेशेन "वियुग्मन"-रणनीतिः स्वीकृता अस्ति, तस्य मित्रराष्ट्राणि अपि "चीन-देशेन सह सम्मुखीकरणम्" इति वृत्तिम् अङ्गीकुर्वन्ति इति आशास्ति । परन्तु अमेरिकादेशः स्वस्य घरेलु-आर्थिक-मूलभूत-विषयान् सम्यक् कर्तुं असफलः अभवत्, येन विद्युत्-वाहन-क्षेत्रे अमेरिका-देशः "अतिशय-प्रभावः" कर्तुं न शक्नोति

अमेरिकी-सर्वकारः प्रायः अन्यदेशानां व्यापार-प्रौद्योगिकी-नीतीनां नियन्त्रणार्थं अमेरिकी-विपण्य-प्रवेशस्य उपयोगं करोति तथापि अमेरिकी-उपभोक्तृणां प्राधान्यानां कारणात् पारम्परिक-वाहननिर्मातृणां च वर्चस्वस्य कारणात् अमेरिकी-विद्युत्-वाहन-विपण्यस्य परिमाणं अत्यन्तं सीमितम् अस्ति २०२३ तमे वर्षे अमेरिकीविपण्ये कुलविक्रयस्य प्रायः १०% भागः एव विद्युत्वाहनानां भागः भविष्यति, यदा तु चीनदेशे यूरोपीयसङ्घस्य च अनुपातः क्रमशः ३८%, २१% च भविष्यति

फाइनेन्शियल टाइम्स् इति वृत्तपत्रेण दर्शितं यत् चीनस्य ५जी इत्यस्य विषये अमेरिकादेशस्य प्रतिबन्धाः अन्तिमेषु वर्षेषु केवलं "आर्धसफलाः" सन्ति तथा च अधिकांशः उदयमानाः विपण्याः अमेरिकादेशस्य अवहेलनां कृतवन्तः इदानीं यदा चीनदेशः विद्युत्वाहनक्षेत्रे अधिकं प्रबलस्थानं धारयति, विश्वस्य आर्धाधिकं विद्युत्वाहनानां उत्पादनं करोति, वाहनसॉफ्टवेयरसंशोधनविकासयोः च अग्रणीस्थानं प्राप्नोति, तदा अमेरिकादेशे स्वसहयोगिनां प्रभावं कर्तुं "चिप्" इत्यस्य अभावः अस्ति .

यथा, लेखे उक्तं यत् आस्ट्रेलिया-युनाइटेड् किङ्ग्डम्-देशयोः चीनस्य ५जी-इत्यस्य प्रतिबन्धः कृतः, परन्तु विद्युत्वाहनस्य सॉफ्टवेयर-विरुद्धं समानं उपायं कर्तुं द्वयोः देशयोः सम्भावना नास्ति आस्ट्रेलियादेशः ४० वर्षपूर्वं स्वस्य घरेलुकार-उद्योगं त्यक्त्वा अधुना चीनीय-विद्युत्-कारानाम् आयातं कर्तुं उत्सुकः अस्ति । ब्रेक्जिट्-पश्चात् स्वस्य वाहन-उद्योगस्य स्थापनार्थं निराशः ब्रिटेन-देशः चीन-देशात् निवेशं सक्रियरूपेण आकर्षयति, लण्डन्-नगरस्य प्रतिष्ठित-कृष्ण-कैब-वाहनैः चीन-उत्पादित-संकर-माडल-प्रवर्तनं कृतम् अस्ति

यूरोपीय-आयोगः चीनीय-विद्युत्-वाहनेषु अतिरिक्तशुल्कं आरोपयितुं योजनां कुर्वन् अस्ति, परन्तु फाइनेंशियल-टाइम्स्-पत्रिकायाः ​​मतं यत् शुल्कस्य समर्थनं कुर्वन्तः यूरोपीयसङ्घस्य यूरोपीयसङ्घस्य च सदस्यराज्यानि यूरोपीयकम्पनीभ्यः समायोजनार्थं विकासाय च "श्वासस्थानं" प्रदातुं आशां कुर्वन्ति यूरोपीयवाहननिर्मातारः सामान्यतया शुल्कस्य विरोधं कुर्वन्ति यतोहि ते यूरोपे संयुक्तोद्यमं स्थापयित्वा चीनीयविपण्यस्य विकासं कर्तुम् इच्छन्ति ।

अमेरिकीविपण्ये अपि चीनदेशस्य विद्युत्वाहनानां "पदं प्राप्तम् यत् उपेक्षितुं न शक्यते" ।bydअमेरिकादेशस्य कैलिफोर्निया-नगरस्य एकेन कारखाने विद्युत्बसानां उत्पादनं आरब्धम् अस्ति ।शुभम्अस्य वोल्वो-सहायकसंस्थायाः दक्षिणकैरोलिना-देशे वाहननिर्माणसंस्थानम् अस्ति ।

न केवलं चीनदेशस्य वाहनसॉफ्टवेयरस्य प्रतिबन्धं अमेरिकादेशः कथं कार्यान्वयिष्यति इति अपि प्रश्नाः उत्पन्नाः। कैलिफोर्निया-नगरस्य परामर्शदातृसंस्थायाः डन्ने इन्साइट्स् इत्यस्य मुख्यकार्यकारी माइकल डन्ने इत्यनेन उक्तं यत् अनेके वाहनस्य सॉफ्टवेयर् मुक्तस्रोतः सन्ति तथा च कस्यापि कोडस्य निश्चितपङ्क्तौ उत्पत्तिः निर्धारयितुं न शक्यते "'चीनी सॉफ्टवेयर' इति वस्तुतः किम्? कथं कठोररूपेण किं ते तत् परिभाषितुं शक्नुवन्ति?" it?"

डन् इत्यनेन अवलोकितं यत् यदि अमेरिकीदेशः चीनीयसॉफ्टवेयरस्य प्रतिबन्धं पारयति, सख्यं च प्रवर्तयति तर्हि केवलं वाहननिर्मातृभ्यः अचीनीसॉफ्टवेयरस्य उपयोगेन पृथक् उत्तर-अमेरिकायाः ​​आपूर्तिशृङ्खलायाः निर्माणार्थं बाध्यं कर्तुं शक्नोति सः मन्यते यत् एतेन अन्ततः वैश्विककारविपण्यस्य द्वयोः भागयोः विभक्तिः भवितुम् अर्हति : संयुक्तराज्यसंस्थायाः कनाडा-देशयोः च निर्मितः "उच्चमूल्येन, न्यूनप्रौद्योगिक्याः द्वीपः", शेषैः च निर्मितः न्यूनमूल्येन, अधिक-डिजिटल-विपण्यः च जगतः ।

“अमेरिकनव्यापाराः प्रौद्योगिक्यां पश्चात्तापं कुर्वन्ति इति किञ्चित् आश्चर्यं भवति तथा च गृहेषु उपभोगे दुर्बलाः सन्ति,” इति फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​निष्कर्षः “विना पर्याप्तं घरेलुनिर्माणं धारणं च विना, , अमेरिकीविद्युत्वाहनव्यापारं प्रौद्योगिकीनीतिश्च प्रभावितं कर्तुं कष्टं भविष्यति वैश्विकविपण्यं, यत् पूर्वमेव द्रुतगत्या विकसितम् अस्ति” इति ।

अमेरिकी वाणिज्यविभागेन २३ सितम्बर् दिनाङ्के घोषितं यत् सः प्रतिबन्धस्य प्रस्तावः करिष्यति इतिबुद्धिमान् सम्बद्धाः काराःचीनदेशस्य महत्त्वपूर्णं हार्डवेयरं सॉफ्टवेयरं च उपयुज्यताम्। अमेरिकी वाणिज्यविभागस्य सूचनासञ्चारप्रौद्योगिकीकार्यालयस्य प्रमुखा लिज् कैनन् इत्यस्याः कथनमस्ति यत् चीनदेशे निर्मिताः, अमेरिके विक्रीयमाणाः च केचन काराः प्रतिबन्धे समाविष्टाः भविष्यन्ति इति अपेक्षा अस्ति।

तस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियानः अवदत् यत् चीनदेशः अमेरिकादेशस्य राष्ट्रियसुरक्षायाः अवधारणायाः सामान्यीकरणस्य विरोधं करोति तथा च चीनदेशस्य सम्बन्धितकम्पनीनां उत्पादानाञ्च विरुद्धं तस्य भेदभावपूर्णप्रथानां च विरोधं करोति। वयं अमेरिकादेशं आग्रहं कुर्मः यत् सः विपण्यसिद्धान्तानां सम्मानं करोतु तथा च चीनीयकम्पनीनां कृते मुक्तं, निष्पक्षं, पारदर्शकं, अभेदभावपूर्णं च व्यापारिकवातावरणं प्रदास्यति।

वाणिज्यमन्त्रालयस्य प्रवक्ता २५ सितम्बर् दिनाङ्के अवदत् यत् अन्तिमेषु वर्षेषु अमेरिकादेशेन चीनीयकारानाम् उपरि उच्चशुल्कं स्थापितं, सर्वकारीयक्रयणे सहभागिता प्रतिबन्धिता, भेदभावपूर्णसहायतानीतयः च प्रवर्तन्ते अधुना तथाकथितराष्ट्रसुरक्षायाः उपयोगं कुर्वन् अस्ति excuse to slander चीनस्य सम्बद्धं कारसॉफ्टवेयरं हार्डवेयरं वाहनं च "असुरक्षितम्" अस्ति तथा च अमेरिकादेशे उपयोगाय प्रतिबन्धितम् अस्ति। अमेरिकी-पद्धतेः तथ्यात्मकः आधारः नास्ति, उल्लङ्घनं च करोतिबाजार अर्थव्यवस्थातथा च निष्पक्षप्रतिस्पर्धायाः सिद्धान्तः, यः एकः विशिष्टः संरक्षणवादी दृष्टिकोणः अस्ति यः चीन-अमेरिका-देशयोः मध्ये सम्बद्धवाहनानां क्षेत्रे सामान्यसहकार्यं गम्भीररूपेण प्रभावितं करोति, वैश्विकवाहन-उद्योगशृङ्खलां आपूर्तिशृङ्खलां च बाधितं विकृतं च करोति, हितानाम् अपि हानिम् अपि करिष्यति | अमेरिकनग्राहकानाम्। अमेरिकीदृष्टिकोणः अपि अविपण्यव्यवहारः अस्ति यः उद्यमानाम् आर्थिकव्यापारिकसहकार्यं हस्तक्षेपं कर्तुं सर्वकारीयशक्तिं प्रयुङ्क्ते, आर्थिकबाध्यतायाः निर्माणं करोति

चीनदेशः अमेरिकादेशं आग्रहं करोति यत् सः राष्ट्रियसुरक्षायाः सामान्यीकरणस्य भ्रान्तप्रथां स्थगयतु, तत्क्षणमेव प्रासंगिकप्रतिबन्धकपरिहारं उत्थापयतु, चीनीयकम्पनीनां अयुक्तदमनं च स्थगयतु। चीनदेशः चीनीय-उद्यमानां वैध-अधिकारस्य, हितस्य च दृढतया रक्षणार्थं आवश्यक-उपायान् करिष्यति |

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।