समाचारं

नाटो-महासचिवः नूतनः प्रथमवारं कीव-भ्रमणं कृतवान्, युक्रेन-राष्ट्रपतिः पाश्चात्य- "विलम्बस्य" विषये शिकायतम्।

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् ४ दिनाङ्के वृत्तान्तः एजेन्स फ्रान्स्-प्रेस् इत्यनेन अक्टोबर्-मासस्य ३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं नाटो-महासचिवस्य नूतनः मार्क रुट्टे कार्यभारग्रहणस्य केवलं द्वौ दिवसौ यावत् तृतीये दिनाङ्के कीव-नगरं गत्वा युक्रेन-देशस्य कृते पश्चिमस्य समर्थनं पुनः उक्तवान्

समाचारानुसारं युक्रेनदेशस्य कृते कठिनकाले अयं भ्रमणः अभवत् युक्रेनदेशस्य सेना पूर्वमोर्चे निरन्तरं पश्चात्तापं कुर्वती अस्ति, सैनिकानाम्, शस्त्राणां च अभावः अस्ति। एतेषां कष्टानां एकं लक्षणम् : रूसदेशेन तृतीये दिनाङ्के पुष्टिः कृता यत् पूर्वीययुक्रेनदेशे वुक्लेडार्-नगरं गृहीतवान्, यत्र वर्षद्वयाधिकं यावत् घोरयुद्धं प्रचलति

रुट्टे अवदत् यत् - "मम प्रथमं कार्यं विशेषाधिकारश्च युक्रेनदेशे विजयं सुनिश्चित्य एतस्य समर्थनस्य (पश्चिमतः) प्रचारः अस्ति।"

समाचारानुसारं ज़ेलेन्स्की इत्यनेन युक्रेनदेशं प्रति दीर्घदूरपर्यन्तं क्षेपणानि प्रदातुं पाश्चात्यदेशानां "विलम्बस्य" विषये खेदः प्रकटितः । "अस्माकं कृते दीर्घदूरपर्यन्तं शस्त्राणि सहितं पर्याप्तमात्रायां गुणवत्तायुक्तानि च शस्त्राणि आवश्यकानि, अस्माकं भागिनः अस्मिन् विषये विलम्बं कुर्वन्ति इति मम दृष्ट्या" इति ज़ेलेन्स्की अवदत्

सः बोधयति यत् तस्य कार्ये पश्चिमदेशान् युक्रेनदेशं लक्ष्यं कृत्वा "रूसी-क्षेपणास्त्र-ड्रोन्-इत्येतत् निपातयितुं" "अनुनयम्" अपि अन्तर्भवति, तथैव सः जानाति यत् "एषः कठिनः निर्णयः" इति (संकलित/लिन xiaoxuan)

अक्टोबर्-मासस्य ३ दिनाङ्के नाटो-महासचिवः मार्क रुट्टे युक्रेन-देशं गत्वा युक्रेन-देशस्य राष्ट्रपतिना जेलेन्स्की-इत्यनेन सह (दक्षिणे) मिलितवान् । (रायटर) ९.