समाचारं

यूके-देशः चागोस्-द्वीपान् मॉरिशस्-देशाय प्रत्यागमिष्यामि इति घोषितवान्, ततः पुनः ब्रिटिश-राजनेतारः चीनदेशं सम्मिलितवन्तः

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् चेन् सिजिया] अक्टोबर्-मासस्य ३ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं तस्मिन् दिने आङ्ग्ल-मॉरिशस-सर्वकारयोः चागोस्-द्वीपानां सार्वभौमत्वस्य विषये सहमतिः अभवत् मॉरीशसदेशं प्रति, परन्तु डिएगो गार्शिया इत्यत्र ब्रिटिश-अमेरिकन-सैन्य-अड्डानि धारयिष्यति । एतेन सम्झौतेन चागोस् द्वीपवासिनां स्वदेशं प्रत्यागन्तुं मार्गः प्रशस्तः भविष्यति इति अपेक्षा अस्ति।

एषः सम्झौताः यूनाइटेड् किङ्ग्डम्-मॉरिशस-देशयोः दशकशः प्रादेशिकविवादस्य समाधानं करिष्यति, मॉरिशस-सर्वकारेण "विउपनिवेशीकरणस्य" पूर्णतायै महत्त्वपूर्णं पदानि इति मन्यते परन्तु केचन ब्रिटिशराजनेतारः अपि चीनदेशेन सह बलात् सम्बद्धाः अभवन्, "चीन-धमकी-सिद्धान्तस्य" अतिशयोक्तिं कर्तुं अवसरं स्वीकृत्य, एतत् सम्झौतां "खतरनाक-शरणम्" इति दावान् कृतवन्तः यत् चीन-देशस्य कृते लाभप्रदम् अस्ति, यस्य मॉरिशस-देशेन सह निकटव्यापारसम्बन्धः अस्ति, तथा च चीनदेशं हिन्दमहासागरे सैन्यपदं प्रदाति।" सम्भवम्"।

समाचारानुसारं ब्रिटिशविदेशसचिवः लामी इत्यनेन उक्तं यत्, एतेन सम्झौतेन चागोस्द्वीपानां सार्वभौमत्वविवादस्य समाधानं जातम्, डिएगो गार्शिया सैन्यकेन्द्रस्य भविष्यं सुनिश्चितं जातम्, द्वीपानां उपयोगः "यूके-देशं प्रति खतरनाकानां अवैधप्रवासमार्गाणां" रूपेण न भवितुं शक्नोति अद्यतनसम्झौतेन वैश्विकसुरक्षानिर्वाहणे अस्माकं भूमिका सुदृढा भविष्यति इति लामी अवदत्।

अमेरिकीराष्ट्रपतिः जो बाइडेन् ब्रिटेन-मॉरिशस-देशयोः मध्ये कृतस्य सौदान्तस्य स्वागतं कृतवान् । बाइडेनः अवदत् यत् सम्झौतेन एतत् सुनिश्चितं भविष्यति यत् सामरिकः डिएगो गार्शिया सैन्यकेन्द्रः आगामिशताब्द्याः कृते प्रभावीरूपेण कार्यं कर्तुं शक्नोति "एतत् अमेरिकादेशं क्षेत्रीयस्थिरतायाः प्रति अस्माकं साझीकृतप्रतिबद्धतां प्रदर्शयन्ति, संकटानाम् शीघ्रं प्रतिक्रियां ददति, तथा च केषाञ्चन सम्बोधनं कर्तुं समर्थं करोति अत्यन्तं चुनौतीपूर्णाः सुरक्षाधमकीः” इति ।

मॉरिशस-सर्वकारेण उक्तं यत्, अस्य सम्झौतेः उद्देश्यं चागोस्-द्वीपैः सह सम्बद्धानां “बकायाः ​​विषयाणां” “अतीतानां त्रुटयः” च समाधातुं वर्तते। मॉरिशसस्य प्रधानमन्त्री जुग्नौथः तृतीये दिनाङ्के राष्ट्राय दूरदर्शने प्रसारितभाषणे अवदत् यत् - "अस्माकं स्वातन्त्र्यस्य ५६ वर्षाणां अनन्तरं अन्ततः विउपनिवेशीकरणं सम्पन्नम् अस्ति।

ब्रिटिशप्रसारणनिगमेन (bbc) उक्तं यत् पक्षद्वयेन कृतसम्झौतेन मॉरिशसदेशः चागोस्द्वीपेषु सार्वभौमत्वं प्राप्स्यति, परन्तु सैन्यकेन्द्राणि निरन्तरं प्राप्नुयुः इति सुनिश्चित्य अमेरिकी-ब्रिटिश-सैन्य-अड्डानि डिएगो गार्शिया-नगरे धारयितुं सहमताः सन्ति अग्रिम ९९ वर्षाणि यावत् कार्यं कुर्वन्ति । डिएगो गार्शिया इत्येतत् विहाय चागोस् द्वीपसमूहस्य द्वीपेषु निवासिनः पुनः निवेशयितुं योजनां कार्यान्वितुं मॉरिशसदेशः स्वतन्त्रः अस्ति ।

मॉरिशस-नगरस्य चागोस्-शरणार्थी-सङ्गठनस्य प्रमुखः ओलिवियर-बन्कोल्ट् इत्यनेन उक्तं यत् एषः सम्झौता "निर्णायकः मोक्षबिन्दुः" अस्ति यस्य अर्थः अस्ति यत् चागोस्-नगरस्य निवासिनः अन्यायाः अन्ततः स्वीकृताः इति बीबीसी इत्यनेन अपि दर्शितं यत् एषः सम्झौता ऐतिहासिकः अस्ति, यत् ब्रिटेनदेशः अन्ततः अर्धशतकाधिककालानन्तरं आफ्रिकादेशे स्वस्य अन्तिमं उपनिवेशं त्यक्तुं सहमतः इति चिह्नितवान्

चागोस् द्वीपाः हिन्दमहासागरे मॉरिशसतः ईशानदिशि प्रायः २१०० किलोमीटर् दूरे स्थिताः सन्ति, १८१४ तमे वर्षात् ब्रिटेनेन नियन्त्रणे सन्ति । १९६५ तमे वर्षे यूनाइटेड् किङ्ग्डम्-देशः चागोस्-द्वीपान् मॉरिशस्-देशात् पृथक् कृत्वा अमेरिका-देशेन सह संयुक्तरूपेण बृहत्तमे द्वीपे डिएगो गार्शिया-इत्यत्र सैन्यकेन्द्रं स्थापितवान् । रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, संयुक्तराज्येन सैन्यकेन्द्रस्य निर्माणार्थं द्वीपस्य प्रायः द्विसहस्रं निवासिनः निष्कासिताः ।

डिएगो गार्शिया सैन्यकेन्द्रस्य उपयोगः अमेरिकीसैन्येन नौसैनिकजहाजानां दीर्घदूरपर्यन्तं बम्बप्रहारकानां च तैनाती भवति ।

१९६८ तमे वर्षे मॉरिशस्-देशस्य स्वतन्त्रतायाः अनन्तरं चागोस्-द्वीपानां पुनरागमनाय चिरकालात् प्रतिबद्धः अस्ति, अन्तर्राष्ट्रीयसमुदायस्य समर्थनं च प्राप्तवान् २०१९ तमे वर्षे अन्तर्राष्ट्रीयन्यायालयेन यूके-देशस्य चागोस्-द्वीपेषु कब्जा अवैधः इति निर्णयः कृतः, तस्मात् यूके-देशेन यथाशीघ्रं सार्वभौमत्वं मॉरिशस्-देशाय स्थानान्तरयितुं आवश्यकम् इति संयुक्तराष्ट्रसङ्घस्य महासभायाः अपि तस्मिन् एव वर्षे एकः प्रस्तावः पारितः यत् यूके-देशः एतान् द्वीपान् यथाशीघ्रं प्रत्यागन्तुं आग्रहं कृतवान् ।

२०२१ तमस्य वर्षस्य जनवरीमासे अन्ते अन्तर्राष्ट्रीयसमुद्रन्यायाधिकरणेन (itlos) निर्णयः कृतः यत् चागोस् द्वीपानां सार्वभौमत्वं संयुक्तराज्यस्य नास्ति । अन्तर्राष्ट्रीयन्यायालयस्य (icj) पूर्वनिर्णयस्य कानूनीप्रभावः इति निर्धारितं कृत्वा उक्तं यत् "विउपनिवेशप्रक्रिया अद्यापि न समाप्तवती, चागोस्द्वीपेषु मॉरिशसस्य सार्वभौमत्वं च अन्तर्राष्ट्रीयन्यायालयः।"

परन्तु ब्रिटिश-सर्वकारः सर्वदा एतान् निर्णयान् स्वीकुर्वितुं न अस्वीकृतवान्, तत्कालीनः ब्रिटिश-रक्षा-सशस्त्र-सेना-मन्त्री जेम्स्-हेप्पी-इत्यनेन अपि समुद्री-न्यायालयस्य निर्णयस्य यूके-देशे “कोऽपि प्रभावः नास्ति” इति अपि दावितं

२०२२ पर्यन्तं यूनाइटेड् किङ्ग्डम्, मॉरिशस् च एतेषां द्वीपानां स्वामित्वविषये वार्ताम् आरभेत । अस्मिन् वर्षे जुलैमासे ब्रिटिश-लेबर-पक्षस्य सामान्यनिर्वाचनं जित्वा नूतनः प्रधानमन्त्री स्टारमरः चागोस्-द्वीप-प्रकरणस्य समाधानं प्राथमिकताम् अयच्छत् । ब्रिटिश-माध्यमेषु उल्लेखः अस्ति यत् लेबर-पक्षस्य पूर्वनेता कोर्बिन् २०१९ तमे वर्षे उक्तवान् यत् ऐतिहासिक-त्रुटयः सम्यक् कर्तुं यूनाइटेड् किङ्ग्डम्-देशेन चागोस्-द्वीपेषु स्वस्य सार्वभौमत्वं त्यक्तव्यम् इति

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे संयुक्तराष्ट्रसङ्घस्य मॉरिशसराजदूतः जगदीशकुहौन्, मॉरीशसदेशस्य अनेके अधिकारिणः च चागोस्द्वीपेषु पेलोस् बानेउस् एटोल् इत्यत्र मॉरिशसदेशस्य ध्वजं उत्थाप्य मॉरिशसदेशस्य राष्ट्रगीतं गायितवन्तः

जुग्नौथः तस्मिन् समये अभिलेखिते भाषणे अवदत् यत् मॉरीशस-देशेन प्रथमवारं अस्य प्रदेशस्य अस्मिन् भागे दलं प्रेषितम् अस्ति यत् “चागोस्-देशे सार्वभौमत्वं विद्यमानः देशः इति नाम्ना अहं विश्वं प्रति यत् सन्देशं दातुम् इच्छामि तत् अस्ति यत् वयं सुनिश्चितं करिष्यामः | that we smart management of this territory, including maritime security, marine environment and human rights, विशेषतः ये चागोस्-नगरे निवसन्ति तेषां वंशजानां च पुनरागमनम्।”.

परन्तु अन्ततः यूनाइटेड् किङ्ग्डम्-मॉरिशस्-देशयोः सम्झौतेः अनन्तरं केचन ब्रिटिशराजनेतारः पुनः चीनदेशं सम्मिलितवन्तः, "चीन-धमकी-सिद्धान्तस्य" प्रचारार्थं च अवसरं स्वीकृतवन्तः ब्रिटिशविपक्षस्य कन्जर्वटिवपक्षस्य सुरक्षाप्रवक्ता टॉम तुगेन्धाट् इत्यनेन दावितं यत् ब्रिटिशसर्वकारेण कृतः सम्झौता “मित्रराष्ट्रेभ्यः प्रतिकूलः” अस्ति तथा च “चीनस्य हिन्दमहासागरे सैन्यपदं प्राप्तुं सम्भावना प्रदास्यति” इति

ब्रिटिश-कन्जर्वटिव-पक्षस्य सांसदः रोबर्ट् जेनरिक् अपि सामाजिकमाध्यमेषु दावान् अकरोत् यत् एषः सम्झौता "खतरनाकः आत्मसमर्पणः" अस्ति तथा च तथाकथितं "ब्रिटिश-क्षेत्रं" चीन-देशेन सह निकटसम्बन्धं विद्यमानस्य मॉरिशस्-देशाय समर्पयिष्यति इति

रायटर्-पत्रिकायाः ​​उल्लेखः अस्ति यत् केचन पाश्चात्य-माध्यमाः अमेरिकी-विदेश-विभागस्य प्रवक्ता मैथ्यू मिलर-महोदयं तथाकथितानां "चीन-विषये चिन्तानां" विषये पृष्टवन्तः इति ."

हिन्दमहासागरक्षेत्रे टकरावस्य वकालतम् कुर्वतां एतादृशीनां टिप्पणीनां विषये चीनसर्वकारस्य आफ्रिकाकार्याणां विशेषप्रतिनिधिः लियू युक्सी गतवर्षस्य अक्टोबर्मासे आयोजिते हिन्दमहासागरस्य रिमगठबन्धनस्य २३ तमे मन्त्रिपरिषदः सत्रे अवदत् यत् हिन्दमहासागरः समायोजयितुं पर्याप्तः विशालः अस्ति एकत्र कार्यं कुर्वन्तः सर्वे पक्षाः विकासः, साधारणसमृद्धिः, शिबिरसङ्घर्षः, शून्य-योग-क्रीडा च हिन्दमहासागरक्षेत्रे भविष्यं नास्ति ।

यद्यपि यूनाइटेड् किङ्ग्डम्-मॉरिशस्-देशयोः विवादः निराकृतः अस्ति तथापि युनाइटेड् किङ्ग्डम् अन्येषां विदेशेषु उपनिवेशानां नियन्त्रणं करोति, यथा अर्जेन्टिना-देशस्य प्रादेशिकजलक्षेत्रे स्थिताः मालविनास-द्वीपाः (युनाइटेड् किङ्ग्डम्-देशे "फॉक्लैण्ड्-द्वीपाः" इति उच्यन्ते) १९८२ तमे वर्षे अर्जेन्टिना-युनाइटेड् किङ्ग्डम्-देशयोः मध्ये फॉक्लैण्ड्-देशस्य सार्वभौमत्वस्य विषये युद्धं प्रारब्धम्, तस्य युद्धस्य समाप्तिः ब्रिटिश-विजयेन अभवत् । परन्तु अर्जेन्टिनादेशेन फॉक्लैण्ड्-देशस्य सार्वभौमत्वस्य दावाः कदापि न त्यक्ताः, यूनाइटेड् किङ्ग्डम्-देशः अर्जेन्टिना-देशेन सह वार्तालापं कर्तुं न अस्वीकृतवान् ।

२०१६ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य महाद्वीपस्य सीमा आयोगेन मालविनास् द्वीपाः अर्जेन्टिनादेशस्य प्रादेशिकजलस्य अन्तः सन्ति इति निर्धारितं, परन्तु संयुक्तराज्यं तान् प्रत्यागन्तुं न अस्वीकृतवान् बीबीसी-संस्थायाः उल्लेखः अस्ति यत् यूके-देशेन मॉरिशस्-देशेन सह सम्झौता कृता ततः परं ब्रिटिश-नियुक्ता फॉक्लैण्ड्-द्वीपानां गवर्नर् एलिसन-ब्लेक्-इत्यनेन तृतीये दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् "फॉक्लैण्ड्-द्वीपानां सार्वभौमत्वस्य रक्षणार्थं यूके-देशस्य प्रतिबद्धता न डुलति" इति " " .

मालविनास् द्वीपसमूहस्य विषये अर्जेन्टिनादेशस्य सार्वभौमत्वस्य दावान् चीनदेशः सर्वदा समर्थितवान् अस्ति । संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः गेङ्गशुआङ्ग् इत्यनेन जूनमासस्य १८ दिनाङ्के उक्तं यत् चीनदेशः मालविनास्द्वीपेषु संप्रभुतायाः वैधदावस्य अर्जेन्टिनादेशस्य दृढतया समर्थनं करोति तथा च संयुक्तराष्ट्रसङ्घस्य उद्देश्यसिद्धान्तानुसारं शान्तिपूर्णवार्तालापद्वारा देशान्तरेषु विवादानाम् समाधानस्य सदैव वकालतम् अकरोत् राष्ट्राणां चार्टर।

संयुक्तराष्ट्रसङ्घस्य महासभायाः विउपनिवेशीकरणविशेषसमितिः मालविनासद्वीपस्य विषयस्य समीक्षां कुर्वन्ती आसीत् तदा गेङ्ग शुआङ्गः भाषणं कृतवान् यत् मालविनासद्वीपस्य विषयः मूलतः उपनिवेशवादस्य ऐतिहासिकविरासतः अस्ति इति औपनिवेशिकयुगं सदा गतं, परन्तु उपनिवेशवादस्य कारणेन उत्पन्नाः बहवः समस्याः अनवधानाः एव सन्ति । अद्य एकविंशतितमे शतके औपनिवेशिकमानसिकतायाः पालनम्, औपनिवेशिकचिन्तनस्य निरन्तरता, आधिपत्यं, आधिपत्यं, उत्पीडनं च माध्यमेन स्वहितस्य विस्तारं कृत्वा अन्यदेशानां दैवस्य उपरि वर्चस्वं स्थापयितुं भ्रमात्मकविचाराः च सर्वथा प्रवृत्तेः विरुद्धाः सन्ति, मृतमार्गे च नियताः सन्ति .

मालविनासद्वीपविषये चीनस्य स्थितिः सुसंगता स्पष्टा च इति गेङ्ग शुआङ्गः अवदत्। चीनदेशः यूके-देशं आग्रहं करोति यत् अर्जेन्टिना-देशस्य अनुरोधस्य सक्रियरूपेण प्रतिक्रियां ददातु, अर्जेन्टिना-देशेन सह यथाशीघ्रं संवादं वार्ता च पुनः आरभ्यताम्, संयुक्तराष्ट्रसङ्घस्य प्रासंगिक-संकल्पानुसारं शान्तिपूर्णं, न्याय्यं, स्थायि-समाधानं च अन्वेष्टुम्।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।