समाचारं

"let them riot", जनवरीमासे अमेरिकीनिर्वाचनस्य उल्टागणना, चतुर्वर्षपूर्वं निर्वाचने ट्रम्पस्य हस्तक्षेपस्य विषये शतशः पृष्ठानि दस्तावेजानि अगोपनीयानि अभवन्

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

अमेरिकीराष्ट्रपतिनिर्वाचनात् प्रायः एकमासपूर्वं अमेरिकीन्यायविभागस्य विशेषाभियोजकः जैक् स्मिथः अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये १६५ पृष्ठीयं दस्तावेजं प्रकाशितवान्

स्मिथस्य दलेन दस्तावेजे सूचितं यत् यद्यपि २०२० तमस्य वर्षस्य निर्वाचनस्य समये ट्रम्पः वर्तमानः राष्ट्रपतिः आसीत् तथापि निर्वाचनपरिणामान् उल्लिखितुं तस्य प्रयासः "निजीकार्यम्" आसीत् अतः अमेरिकी सर्वोच्चन्यायालयेन प्रदत्तं राष्ट्रपतिप्रतिरक्षां न भोक्तुं अर्हति। अगोपनीयदस्तावेजेषु लिखितम् आसीत् यत् ट्रम्पः समूहैः सह सहकार्यं कृत्वा सर्वकारीयनिर्वाचने हस्तक्षेपं कर्तुं धोखाधड़ीं, जालसाजीं च उपयुज्यते स्म, निर्वाचने हारयित्वा राष्ट्रपतिपदस्य उम्मीदवाररूपेण कार्यं कृतवान्, न तु "उपविष्टराष्ट्रपतिः" इति

▲ट्रम्प

अस्मिन् वर्षे जुलै-मासस्य प्रथमे दिने अमेरिकी-उच्चन्यायालयस्य निर्णयस्य प्रतिक्रियारूपेण विशेष-अभियोजकदलस्य एतत् कदमः अभवत् । cctv news इत्यस्य अनुसारं अमेरिकी सर्वोच्चन्यायालयेन तस्मिन् समये निर्णयः कृतः यत् पूर्वराष्ट्रपतिः ट्रम्पः कथितेषु "२०२० निर्वाचने हस्तक्षेपः" इति संघीयप्रकरणेषु आपराधिक-अभियोजनात् किञ्चित् उन्मुक्तिं प्राप्नोति तथा च निम्नन्यायालयेभ्यः निर्देशं दत्तवान् यत् ते प्रकरणस्य पुनर्विचारं कृत्वा किं निर्धारयन्तु conduct इदं "आधिकारिकं कार्यम्" अस्ति यस्य अभियोगः कर्तुं न शक्यते ।

विशेषाभियोजनदलः संघीयसर्वोच्चन्यायालयं प्रति सिद्धयितुं प्रयतते यत् ट्रम्पस्य कार्याणि राष्ट्रपतिस्य आधिकारिककर्तव्यनिर्वहणस्य अपेक्षया सत्तां धारयितुं व्यक्तिगतइच्छया प्रेरितानि आसन्। दलेन अस्य आशयस्य न्यायालयस्य दस्तावेजाः दाखिलाः, नूतनाः विवरणाः प्रतिनिधित्वं च प्रदत्तम् ।

——1——

अवैधरूपेण कार्यालये स्थातुं प्रयत्नः?

ट्रम्पः मित्रराष्ट्रेभ्यः आह्वानं करोति यत् 'साहसिकाः भवन्तु' इति।

स्मिथस्य दलेन प्रकाशितदस्तावेजेषु सूचितं यत् यदा ट्रम्पः २०२० तमस्य वर्षस्य निर्वाचने हारिष्यामि इति अवगच्छत् तदा सः सत्तायां स्थातुं प्रयत्नार्थं अवैधसाधनानाम् उपरि अवलम्बितवान्। कैपिटलहिल्-दङ्गानां पूर्वसप्ताहेषु ट्रम्पः तस्य मित्रैः सह पेन्स्-इत्यस्य उपरि दबावं स्थापयित्वा, बाइडेन्-महोदयस्य आधिकारिकनिर्वाचनमहाविद्यालयस्य परिणामान् अङ्गीकारयितुं मतदानस्य प्रमाणीकरणं निवारयितुं च सिनेट्-अध्यक्षत्वेन स्वस्य भूमिकायाः ​​उपयोगं कर्तुं प्रेरयितुं प्रयतन्ते स्म

दस्तावेजे उक्तं यत् २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य २५ दिनाङ्के ट्रम्पः पेन्स् इत्यस्मै क्रिसमस-उत्सवस्य शुभकामनाम् आहूय पेन्स् इत्यस्मै मतदानस्य प्रमाणीकरणस्य दायित्वं न पूरयितुं दबावं दातुं प्रयतितवान्, पेन्सः च तस्मै अवदत् यत् - "भवन्तः जानन्ति, अहं न मन्ये" इति मम अधिकारः अस्ति।

▲विजुअल् चाइना इत्यस्य अनुसारं संयुक्तराज्यसंस्थायाः पूर्वोपराष्ट्रपतिः पेन्सः

एकस्मिन् सत्रे ट्रम्पः अवदत् यत् "यदा धोखाधड़ी भवति तदा नियमाः परिवर्तन्ते" इति पेन्सं "साहसिकं भवतु" इति उक्तवान्, "(भवतः) यत् इच्छति तत् कर्तुं अधिकारः अस्ति" इति . thing," इति च उक्तवान् यत् सः विभिन्नेषु राज्येषु निर्वाचनेषु लक्षशः मतैः विजयं प्राप्तवान्। "समागमस्य अन्ते पेन्सः दृढतया स्पष्टतया च ट्रम्पं अवदत् यत् 'अहं न मन्ये एषः तर्कः कार्यं करिष्यति' इति" इति दस्तावेजे उक्तम्।

ट्रम्पः सम्यक् जानाति स्म यत् तस्य निर्वाचनं चोरितं इति दावाः मिथ्या इति दस्तावेजाः पठन्ति स्म। प्रचारसल्लाहकारैः स्पष्टतया कथितं यत् आरोपाः असह्यम् इति ट्रम्पः अफवाः प्रसारयति स्म । तस्य सल्लाहकारानाम् चेतावनीनां प्रतिक्रिया नासीत्, केवलं "विवरणानां महत्त्वं नास्ति" इति ।

——2——

जानी-बुझकर दङ्गान् जनयन् ?

ट्रम्प-अभियानम् : 'ते दङ्गान् कुर्वन्तु' इति।

दस्तावेजेषु ज्ञातं यत् निर्वाचनानन्तरं सप्ताहेषु ट्रम्पस्य दलेन मतदानकेन्द्रेषु "विकारं सृजितुं" प्रयत्नः कृतः यत्र अद्यापि मतगणना भवति स्म। दस्तावेजे उक्तं यत् २०२० तमस्य वर्षस्य नवम्बर्-मासस्य ४ दिनाङ्के डेट्रोइट्-नगरस्य एकस्मिन् मतदानकेन्द्रे यदा बाइडेन्-इत्यस्य कृते अधिकाधिकं मतदानं भवति इति स्पष्टं जातम् तदा ट्रम्प-अभियानस्य सदस्यः "अराजकता" कर्तुं प्रयतितवान्

यदा मतदानकेन्द्रस्य सहकारिणा विषयः उत्थापितः तदा ट्रम्प-अभियानस्य कर्मचारी अवदत् यत् यदि मतदानं बाइडेन्-महोदयाय गतः चेदपि बाइडेन्-कृते "कारणं अन्वेष्टुम् यत् न आसीत्" इति, एतेन भवन्तः "मुकदमं दातुं विकल्पं प्राप्नुवन्ति" इति " " . मतदानकेन्द्रस्य सहकारिणः दङ्गाः भविष्यन्ति इति संकेतं दत्तवन्तः, परन्तु प्रचारकर्मचारिणः प्रतिक्रियाम् अददुः यत् "ते दङ्गान् कुर्वन्तु, केवलं कुर्वन्तु!!"

दस्तावेजाः दर्शयन्ति यत् ट्रम्पः तत्कालीनगणतन्त्रीयसमित्याः अध्यक्षां रोना मेक्डैनियलं निजीप्रतिवेदनस्य प्रचारार्थं पृष्टवान् यस्मिन् मिशिगन-मण्डले प्रयुक्तेषु मतदानयन्त्रेषु दोषाः प्राप्ताः इति दावान् करोति स्म म्याक्डैनियलः अङ्गीकृतवान्, ट्रम्पं न्यवेदयत् यत् सा मिशिगन-सदनस्य अध्यक्षेन ली चैट्फील्ड् इत्यनेन सह तस्य विषये चर्चां कृतवती, यः स्वस्य मूल्याङ्कने कुण्ठितः आसीत् यत् "उन्मत्तः!"

दस्तावेजे २०२१ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के यदा "कैपिटल-हिल्-दङ्गा" इति घटना अभवत्, तस्याः स्थितिः अपि अभिलेखिता अस्ति । तस्मिन् समये ट्रम्पः व्हाइट् हाउस् भोजनालये एकान्ते उपविश्य टीवी-माध्यमेन घटनायाः प्रगतिम् अवलोकयति स्म इति ज्ञात्वा ट्रम्पः सामाजिकमाध्यमेषु "पेन्सस्य साहसस्य अभावः" इति यदा एकः सहायकः ट्रम्पं न्यवेदयत् यत् पेन्सः सुरक्षितस्थाने निष्कासितः अस्ति तदा ट्रम्पः केवलं प्रतिवदति स्म यत् "तर्हि किम्?"

▲२०२१ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के तत्कालीन-राष्ट्रपति-ट्रम्पस्य समर्थकाः कैपिटल-नगरे आक्रमणं कृतवन्तः, येन बाइडेन्-इत्यस्य निर्वाचित-राष्ट्रपतित्वेन प्रमाणीकरणार्थं सदनस्य, सिनेट्-समित्याः च संयुक्त-समागमः सिन्हुआ-समाचार-संस्थायाः बाधितः अभवत्

——3——

ट्रम्पः क्रोधेन आलोचनां कृतवान् यत् -

'लोकतन्त्रिणः मम विरुद्धं न्यायविभागस्य उपयोगं कृतवन्तः'।

यस्मिन् दिने दस्तावेजाः प्रकाशिताः तस्मिन् दिने ट्रम्पः स्वस्य सामाजिकमाध्यममञ्चेषु आक्षेपं कृतवान्। सः लिखितवान् यत् न्यायविभागेन अद्य स्वस्य नवीनतमं "हत्या" आरब्धम् "डेमोक्रेट्-जनाः न्यायविभागस्य उपयोगं मम विरुद्धं कुर्वन्ति यतोहि ते जानन्ति यत् अहं विजयी भविष्यामि तथा च ते स्वस्य हारितस्य उम्मीदवारस्य हैरिस् इत्यस्य समर्थनं कर्तुं निराशाः सन्ति।

ट्रम्पः अवदत् यत् एतेषां दस्तावेजानां विमोचनं "अमेरिकनप्रजातन्त्रस्य क्षतिं कर्तुं शस्त्रीकृत्य च २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने हस्तक्षेपं कर्तुं हैरिस्-बाइडेन्-शासनस्य अन्यः स्पष्टः प्रयासः अस्ति" इति

तस्मिन् एव दिने ट्रम्पः निजधनसङ्ग्रहे अवदत् यत् न्यायविभागस्य विशेषाभियोजकः जैक् स्मिथः "मानसिकरूपेण विक्षिप्तः व्यक्तिः" अस्ति तथा च सः यत् दस्तावेजं प्रदत्तवान् तत् "निर्वाचनात् ३० दिवसपूर्वं मुक्ताः सर्वकारस्य शस्त्राणि" इति "मम मतदानसङ्ख्याः उपरि गतवन्तः, न तु अधः। एषः शुद्धः निर्वाचनहस्तक्षेपः एव" इति सः अवदत्।

रेड स्टार न्यूज रिपोर्टर डेंग शुयी व्यापक सीसीटीवी समाचार (प्रभारी सम्पादक: झांग वेनजुन), इत्यादि।

सम्पादक गुओ झुआंग सम्पादक वी कोंगमिंग