समाचारं

huangjia stande जापानदेशः अन्तर्राष्ट्रीय-ओलम्पिक-आयोजकसमित्याम् अधुना धनं न दास्यति, चीनदेशः कार्यभारं स्वीकुर्यात् वा?

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

पैनासोनिक, टोयोटा, ब्रिजस्टोन् च ओलम्पिकप्रायोजकदलात् निवृत्तेः घोषणां कृतवन्तः

phoenix.com इत्यत्र "phoenix stand" इत्यस्य मूलनिर्माणम्

लेखक|झोउ चाओ

अक्टोबर्-मासस्य प्रथमे दिने जापानी-टायर-कम्पनी ब्रिजस्टोन्-इत्यनेन आधिकारिकतया घोषितं यत् अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सह स्वस्य "वैश्विक-साझेदारस्य" अनुबन्धस्य नवीकरणं न करिष्यति इति ।

अस्मिन् वर्षे सितम्बर् १० दिनाङ्के पैनासोनिक होल्डिङ्ग्स् इत्यनेन ioc इत्यनेन सह अनुबन्धस्य नवीकरणं न करिष्यति इति घोषणायाः अनन्तरं ओलम्पिकक्रीडायां शीर्षप्रायोजकस्थानं त्यक्त्वा एषा तृतीया जापानी कम्पनी अस्ति

फीफा-विश्वकपस्य जापानी-महाद्वीपीय-प्रायोजकः अपि नास्ति इति तथ्यं च मिलित्वा जापान-राजधानी अन्तर्राष्ट्रीय-क्रीडा-प्रतियोगिता-प्रायोजक-व्यवस्थायाः पूर्णतया निवृत्ता दृश्यते

पेरिस् ओलम्पिक-क्रीडायां अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः १५ शीर्ष-प्रायोजकाः आसन् (कोका-कोला/मेङ्गनिउ एकः वर्गः अस्ति), अस्मिन् वर्षे कुलम् ४ अनुबन्धाः समाप्ताः फ्रान्सदेशस्य एटोस्-नगरं विहाय, यया स्वस्थानं न प्रकटितम्, जापानीयानां त्रयाणां कम्पनीनां अनुबन्धानां नवीकरणेन अन्तर्राष्ट्रीय-ओलम्पिक-समितेः व्यापार-विकासस्य छाया स्पष्टतया अभवत्

एतत्सर्वं पृष्ठतः किं जातम् ?

1. जापानीकम्पनीनां कारणानि

प्रत्येकं कम्पनी प्रचारार्थं धनं व्ययितुं न इच्छति इति आन्तरिककारणानि सन्ति।

पैनासोनिक होल्डिङ्ग्स् इत्यनेन स्वस्य निवृत्तेः घोषणायां यत् कारणं दत्तं तत् आसीत् - १.व्यावसायिकस्वरूपेषु परिवर्तनं तथा च ओलम्पिकप्रायोजकत्वस्य प्रचारप्रभावः दुर्बलः।

१९८७ तमे वर्षे प्रथमवारं अन्तर्राष्ट्रीयओलम्पिकसमितेः शीर्षप्रायोजकः पैनासोनिकः अभवत्, ततः ३७ वर्षाणि यावत् द्वयोः पक्षयोः सहकार्यं कृतम् अस्ति ।

१९८८ तमे वर्षे सियोल् (सियोल्) ओलम्पिकक्रीडायां पैनासोनिकस्य प्रायोजकनाम अद्यापि पैनासोनिक इलेक्ट्रिक् इति आसीत्, तस्य प्रचारस्य मुख्या दिशा अद्यापि जापान, चीन, दक्षिणपूर्व एशिया च आसीत्

यदा १९९० तमे दशके उत्तरार्धे अनुबन्धस्य नवीकरणं जातम् तदा प्रायोजकस्य नाम परिवर्तनं नेशनल् इति अभवत्, अन्तर्राष्ट्रीयगृहसाधनानाम् विषये केन्द्रितः ।

२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः आरम्भात् पैनासोनिक-क्रीडायाः एकरूपेण उपयोगः कृतः, तस्य नाम च पैनासोनिक-होल्डिङ्ग्स् इति परिवर्तितम् अस्ति ।

२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः कृते पैनासोनिक-संस्थायाः नाम परिवर्त्य पैनासोनिक-होल्डिङ्ग्स् इति कृतम्

परन्तु सम्प्रति जापानदेशस्य गृहोपकरणं टीवी-सेट् वा श्वेतवस्तूनि वा चीन-दक्षिणकोरिया-देशयोः ताडिताः सन्ति ।

एवीसी रेवो द्वारा प्रकाशितस्य "ग्लोबल टीवी ब्राण्ड् शिपमेण्ट् मासिक डाटा रिपोर्ट्" इत्यस्य अनुसारं २०२३ तमे वर्षे वैश्विकदूरदर्शनस्य (टीवी) प्रेषणं १९५.५m (लाख यूनिट्) भविष्यति, यत्र सैमसंगः प्रेषणेषु प्रथमस्थानं प्राप्नोति, तदनन्तरं हिसेन्से, टीसीएल, एलजी च... शाओमी।

गृहउपकरण-उद्योगः पैनासोनिक-होल्डिङ्ग्स्-मध्ये मुख्यधारायां स्थानं न धारयति, सम्प्रति पैनासोनिक-होल्डिङ्ग्स्-संस्था मुख्यतया राजस्वं वर्धयितुं वाहन-इलेक्ट्रॉनिक्स-इत्यस्य, इन्टरनेट्-इत्यादीनां व्यवसायानां विक्रयणस्य उपरि निर्भरं भवति

साधारणजनानाम् कृते उत्पादानाम् उत्पादनात् आरभ्य भागानां, घटकानां, सेवानां च आपूर्तिकर्ता भवितुं यावत्, पैनासोनिकस्य इच्छा सामान्यजनानाम् मध्ये स्वस्य उत्पादानाम् जागरूकतां वर्धयितुं ओलम्पिकस्य उपयोगं कर्तुं पूर्ववत् प्रबलं नास्ति

टोयोटा मोटर इत्यनेन मूलतः अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सह वैश्विक-साझेदारी-सम्झौतेः नवीकरणं न कर्तुं निर्णयः कृतः, परन्तु पैरालिम्पिक-क्रीडायाः प्रायोजकं निरन्तरं भविष्यति, पैरालिम्पिक-चिह्नस्य पञ्च-वलयस्य च उपयोगस्य अधिकारः अपि धारयिष्यति परन्तु २६ सेप्टेम्बर् दिनाङ्के टोयोटा अध्यक्षः अकिओ टोयोडा इत्यनेन पूर्णतया निवृत्तेः निर्णयः कृतः ।

जापानीमाध्यमेन तस्य उद्धृत्य उक्तं यत्,टोयोटा इत्यस्य मतं यत् ओलम्पिकक्रीडायाः अत्यधिकं राजनीतिकरणं भवति, प्रायोजकैः क्रीडकानां कृते दत्तस्य विशालस्य धनस्य उपयोगः न भवति । अतः दर्शनशास्त्रे असहमतिः एव निवृत्तेः कारणम् अभवत् ।

टोक्यो ओलम्पिकक्रीडायां टोयोटा इत्यस्य “कृष्णप्रौद्योगिकी”

ब्रिजस्टोन् इत्यनेन स्वस्य आधिकारिकवक्तव्ये ओलम्पिकस्य प्रायोजकत्वं किमर्थं परित्यजति इति न उक्तं, परन्तु "वयं क्रीडायाः शक्तिं निरन्तरं विश्वसिष्यामः" तथा च "स्थायिवैश्विकदौडं प्रति ध्यानं दास्यामः" इति

अन्येषु शब्देषु, ब्रिजस्टोन् ब्राण्ड् प्रचारार्थं वैश्विकमञ्चरूपेण ओलम्पिकक्रीडां त्यक्तवान्, तस्य स्थाने स्वस्य कार-उद्योगं प्रति प्रत्यागतवान् ।

अग्रपङ्क्तिं संकुच्य सटीकप्रसवार्थं गच्छन्तु।

अस्मिन् विषये अन्तर्राष्ट्रीय-ओलम्पिक-समितेः प्रवक्ता एडम्स् अवदत् यत् - "प्रत्येकेन कम्पनीना स्वकीयव्यापार-रणनीत्याः आधारेण कृतानां निर्णयानां वयं सम्मानं कुर्मः" इति ।

2. जापानी-माध्यमाः किं चिन्तयन्ति ?

अक्टोबर्-मासस्य ३ दिनाङ्के संकेई शिम्बन्-संस्थायाः ओलम्पिक-क्रीडायाः आन्तरिक-कम्पनीनां निवृत्तिः "बुद्धिमान् निर्णयः वा अस्त-सूर्यस्य प्रतीकम्? किं जापानस्य ओलम्पिक-प्रायोजकः चीनदेशः अवशिष्टं रिक्तस्थानं गृह्णीयात्?"

संकेई शिम्बन् इत्यनेन उक्तं यत् जापानीकम्पनीनां त्रयाणां प्रायोजकत्वस्य निवृत्तिः, उपरिष्टात् जापानी अर्थव्यवस्थायाः दुर्बलतायाः, नाममात्रस्य सकलराष्ट्रीयउत्पादस्य विश्वे चतुर्थस्थानं यावत् न्यूनतायाः च कारणेन अस्ति, यत् अमेरिका, चीन, जर्मनीदेशेभ्यः पृष्ठतः अस्ति परन्तु केचन विशेषज्ञाः अपि मन्यन्तेओलम्पिकक्रीडा एव परिवर्तिता अस्ति, अधुना आकर्षकं नास्ति ।

ओसाका क्रीडाविश्वविद्यालयस्य अध्यक्षः हरदा मुनेहिको इत्यनेन उक्तं यत् पूर्वं कम्पनयः चिन्तां कुर्वन्ति यत् उत्तमं प्रचारमञ्चं हारयित्वा प्रतियोगिभिः विपण्यं हर्तुं शक्यते इति। परन्तु अधुना कम्पनीषु तादृशी चिन्ता नास्ति।“वयं अधुना तस्मिन् युगे न स्मः यत्र ओलम्पिकक्रीडा एव एकमात्रं आयोजनं भवति यत् ब्राण्ड्-शक्तिं विश्वे प्रदर्शयति।”

ओलम्पिकक्रीडायाः व्यावसायिकीकरणं १९८४ तमे वर्षे लॉस एन्जल्सनगरे आरब्धम् । चतुर्वर्षेभ्यः अनन्तरं लॉस एन्जल्स-नगरे पुनः नूतनं ओलम्पिकक्रीडायाः आयोजनं भविष्यति । हरदा अवदत् यत्, "युद्धं निवारयितुं असफलम् अभवत्। प्रचारस्य भागः आसीत्। प्रायोजकत्वं केवलं तत्रैव तिष्ठति यत्र वास्तविकः लाभः अस्ति। अहं मन्ये ओलम्पिक-कुलीनवर्गस्य व्यापारः समाप्तः भवति।

तदतिरिक्तं प्रायोजकत्वं केवलं धनव्ययस्य विषयः नास्ति तस्य समन्वयः सशक्तः अफलाइन, ऑनलाइन, टीवीविज्ञापनं च करणीयम् अन्तर्राष्ट्रीय ओलम्पिकसमित्याः कृते केवलं logo क्रीणाति, येन व्यय-प्रभावशीलता अपि भवति।

टोयोटा इतः परं “बृहत् आक्रोशः” भवितुम् न इच्छति

टोयोटा-अधिकारिणः अवदन् यत् ते १० वर्षेषु १३० अरब येन्-रूप्यकाणि दास्यन्ति इति । तदतिरिक्तं वाहनादिवस्तूनि वस्तुरूपेण प्रदत्तानि आसन् ।

"एत एव प्रायोजकः यदि कोकाकोला अस्ति तर्हि तस्य क्रीडाङ्गणे मालविक्रयणस्य अनन्यः अधिकारः अस्ति, अतः सः क्रीडाङ्गणे लाभस्य प्रतिफलं प्राप्तुं शक्नोति। परन्तु क्रीडाङ्गणं टायरं, कारं च विक्रेतुं न शक्नोति।

3. नूतनानि धनस्रोतानि कुतः आगच्छन्ति ?

पेरिस् ओलम्पिकक्रीडायाः १५ अन्तर्राष्ट्रीयओलम्पिकसमित्याः वैश्विकसाझेदारानाम् मध्ये । ४.५ कम्पनयः अमेरिकादेशस्य सन्ति, यथा airbnb, coca-cola (mengniu), intel, procter & gamble, mastercard च ।

१.५ कम्पनयः चीनदेशस्य सन्ति, यत्र अलीबाबा, मेन्ग्निउ (कोका-कोला) च सन्ति ।

जापानस्य पैनासोनिक होल्डिङ्ग्स्, टोयोटा मोटर कार्पोरेशन, ब्रिजस्टोन् च इति त्रीणि कम्पनयः सन्ति ।

अन्ये षट् कम्पनयः जर्मनीदेशस्य अलायन्ज्, फ्रांस्देशस्य एटोस्, स्विट्ज़र्ल्याण्ड्देशस्य ओमेगा, ब्रिटेनदेशस्य डेलोइट्, दक्षिणकोरियादेशस्य सैमसंग इलेक्ट्रॉनिक्स्, बेल्जियमदेशस्य एन्ह्यूसर-बुश इन्बेव् च सन्ति

ओलम्पिकस्य प्रायोजकाः परिवर्तन्ते इति भवन्तः द्रष्टुं शक्नुवन्ति।

पूर्वं कोका-कोला इत्यादीनि उपभोक्तृवस्तूनि, प्रोक्टेर् एण्ड् गैम्बल् इत्यादीनि गृहोत्पादनानि च द्रुतगतिना प्रचलन्ति स्म, परन्तु अधुना अन्तर्जालसम्बद्धानां कम्पनीनां संख्या वर्धमाना अस्ति, ओलम्पिकक्रीडायाः कृते नूतनः राजस्वस्य स्रोतः अभवत्

परन्तु अन्तर्जालस्य उदयेन विज्ञापनविधयः अपि अधिकविविधतां प्राप्तवन्तः ।

उपभोक्तृसमूहान् समीचीनतया लक्ष्यं कर्तुं अधिकानि कम्पनयः अन्तर्जालस्य उपयोगे ध्यानं ददति। अनेन ओलम्पिकक्रीडायाः वैश्विकब्राण्ड् प्रचारमञ्चरूपेण स्थितिः न्यूनीभूता अस्ति ।

२०१७ तमे वर्षे मैक्डोनाल्ड्स् इति संस्था ओलम्पिकक्रीडायाः विदां कृतवान्

२०१७ तमे वर्षे ४१ वर्षाणि यावत् ओलम्पिकक्रीडायाः सहकार्यं कृतवान् मैक्डोनाल्ड्स् इति संस्था प्रायोजकरूपेण निवृत्ता । अतिमहत्त्वपूर्णं विपणनक्षेत्रे असङ्गतिः च पुरातनप्रायोजकाः त्यक्तुं कारणेषु अन्यतमम् इति उद्धृतम् ।

अन्तर्राष्ट्रीय-ओलम्पिक-समितेः व्यापार-विकासकानाम् नूतन-लाभ-प्राप्ति-बिन्दवः आवश्यकाः एव ।

परन्तु वर्तमानः द्यूत-उद्योगः यः अन्तर्राष्ट्रीय-क्रीडा-प्रायोजकत्वेन महतीं धनं व्ययितुं इच्छति, सः स्पष्टतया अन्तर्राष्ट्रीय-ओलम्पिक-समितेः मूल्यैः अवधारणाभिः च सह न सङ्गतः |.

फीफा-सङ्घस्य तुलने अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः भागिनानां मध्ये अद्यापि क्रीडा-ब्राण्ड्-विमानसेवा-आदिवर्गाणां अभावः अस्ति ।

चीनस्य पतनस्य सिद्धान्तस्य वकालतया सर्वदा प्रसिद्धः संकेई शिम्बुनः लेखस्य अन्ते एकस्य अज्ञातस्य व्यक्तिस्य उद्धृत्य संशयात्मकस्वरस्य विश्लेषणं कृतवान्"यद्यपि चीनदेशस्य कम्पनयः यदा पाश्चात्यप्रायोजकाः निवृत्ताः अभवन् तदा फीफा-सङ्घटनं रक्षितुं हस्तक्षेपं कृतवन्तः तथापि प्रासंगिकस्रोताः अवदन् यत् चीनस्य आर्थिकस्थितिः जापानस्य (एतादृशं) प्रायोजकराशिं प्रदातुं पर्याप्तं नास्ति।

सर्वथापि प्रमुखः निर्माणदेशः इति नाम्ना चीनदेशस्य वैश्विकप्रतिष्ठायाः विस्तारार्थं जापानीकम्पनीभ्यः अधिका माङ्गलिका अस्ति ।

समीचीनव्यापारस्वरूपं राशिं च कृत्वा अधिकानि चीनीयकम्पनयः ओलम्पिकक्रीडायां सम्मिलितुं भविष्ये वैश्विकसाझेदाराः भवितुम् सर्वथा सम्भवन्ति। किन्तु एतत् दृश्यं पूर्वं विश्वकप-क्रीडायां घटितम् अस्ति, यत् ओलम्पिक-क्रीडायाः अपेक्षया अधिकं प्रभावशालिनी अस्ति । यथा, चीनस्य हिसेन्स् इत्यनेन पूर्वमेव सोनी, एलजी इत्यादीनां जापानी-कोरिया-ब्राण्ड्-इत्यस्य स्थाने फीफा-विश्वकपस्य एकमात्रं गृह-उपकरण-सहकारी-ब्राण्ड् इति स्थापनं कृतम् अस्ति

कतारविश्वकप-क्रीडायां चीनदेशे निर्मितम्

अतः अस्य तर्कस्य आधारेण चीनीयगृहउपकरणब्राण्ड्-संस्थाः पैनासोनिक-होल्डिङ्ग्स्-इत्यस्य स्थाने स्थातुं शक्नुवन्ति;

नील्सेन्-नगरस्य आँकडा-रिपोर्ट्-अनुसारं वैश्विक-क्रीडा-प्रायोजकत्वस्य बृहत्तमः वृद्धि-बिन्दुः ई-क्रीडा अस्ति । स्पष्टतया अन्तर्राष्ट्रीय ओलम्पिकसमितिः ओलम्पिकक्रीडायां ई-क्रीडायाः प्रवेशस्य सम्भावनायाः अन्वेषणं कुर्वती अस्ति यत् चीनीयकम्पनीनां कृते एतत् अन्यत् नूतनं विस्तारस्थानं भवितुम् अर्हति।

तदतिरिक्तं भविष्ये फीफा इव मध्यपूर्वस्य वित्तीयसंसाधनानाम् उपयोगः एकः दिशा अस्ति यस्याः विषये अन्तर्राष्ट्रीय-ओलम्पिक-समितेः नूतन-नेतृत्व-दलेन २०२५ तमे वर्षे ध्यानं दातव्यम् |. न्यूनातिन्यूनं कतारः सऊदी अरबः च ioc कृते बोनान्जा भविष्यति।