2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
अस्य लेखस्य लेखकः : जेन् जीवाणुः
अहं न जानामि कदा, परन्तु ये गाउटरोगिणः निदेशकस्य वाङ्ग जिंग् (छद्मनाम) इत्यस्य बहिःरोगीचिकित्सालये प्रविष्टाः ते २०००-दशकेषु जन्म प्राप्नुवन्
अस्मिन् समये १५ वर्षीयः उच्चविद्यालयस्य छात्रः आसीत् यस्य रक्ते यूरिक-अम्लस्य स्तरः शारीरिकपरीक्षायाः समये ८३६ μmol/l यावत् उच्छ्रितः अभवत् ।
पारम्परिक औषधस्य अनुशंसानाम् अतिरिक्तं लिओनिङ्ग-नगरस्य एकस्य केन्द्रीय-अस्पतालस्य रुमेटोलॉजी-प्रतिरक्षा-विभागस्य मुख्यचिकित्सकः वाङ्ग जिङ्ग् इत्यनेन वजनं नियन्त्रयितुं शर्करायुक्तानां पेयानां, उच्च-श्यूरीन-युक्तानां खाद्यानां च सेवनस्य आवश्यकतायाः विषये बलं दत्तम् वैद्यस्य सल्लाहस्य अनुसरणं कृत्वा रोगी द्वयोः क्रमशः पुनः परीक्षणयोः सुधारः अभवत् ।
परन्तु २ सप्ताहाभ्यन्तरे पुनः १५ वर्षीयः रोगी चिकित्सालयं आगतः ।
यदा क्षियाओयुए लङ्गडः चिकित्सालयं आगतः, स्वस्य प्रफुल्लितं वामपादं कर्षन् यत् जूतासु न समायाति स्म, तदा निर्देशकः वाङ्ग जिंग् निःश्वसति स्म यत् "अद्यापि बवासी अत्र अस्ति" इति
"१०s" पीढी गाउट्-चिकित्सालये प्रविष्टवती
हाइपरयूरिसेमियातः बवासीमपर्यन्तं केवलं कतिपयान् मासान् यावत् समयः भवति ।
न केवलं निदेशकः वाङ्ग जिंग् शोचति स्म, अपितु हाङ्गझौ, शाङ्घाई इत्यादिषु प्रदेशेषु वैद्याः अपि अनुभवन्ति स्म यत् बहिःरोगीचिकित्सालयेषु अधिकाधिकाः युवानः रोगिणः सन्ति, ते च युवानः युवानः भवन्ति इति।"१५ तः ३०% यावत् रोगिणः हाइपरयूरिसेमिया अथवा बवासीरस्य कारणेन वैद्यं द्रष्टुं आगच्छन्ति, तेषु अधिकांशः युवा मध्यमवयस्काः च सन्ति, लघुप्रकरणानाम् अपि प्रवृत्तिः वर्धमाना अस्तिझेजियांग-अस्पतालस्य रुमेटोलॉजी-प्रतिरक्षाविज्ञानविभागस्य उपस्थितः चिकित्सकः हुआङ्ग यान् अवदत्।
शङ्घाई टोङ्गजी-अस्पतालस्य अन्तःस्रावीविज्ञानविभागस्य डॉ. लियू गुआंगहुई इत्यनेन उक्तं यत् - "विगतपञ्चवर्षेषु बालकेषु किशोरेषु च हाइपरयूरिसेमिया-रोगस्य अपि च गाउट-रोगस्य संख्यायां महती वृद्धिः अभवत् । अधुना बहिःरोगी-चिकित्सालयेषु प्रायः २० तः ३०% यावत् रोगिणां वृद्धिः अभवत् एषा स्थितिः, रोगिणां वयः च भिन्ना भवति ।
अस्मिन् विषये डॉ. लियू गुआन्घुई इत्यनेन प्रकाशितं यत् "बहिःरोगचिकित्सालये मया चिकित्सितः कनिष्ठतमः गाउटरोगी केवलं १३ वर्षीयः आसीत् । बालकः अतीव स्थूलः आसीत्, तस्य बी.एम.आइ. ३२ तः अधिकः आसीत् । तस्य पादयोः असह्यवेदना आसीत् । सः लङ्गडः अभवत् बहिःरोगीचिकित्सालये 670μmol/l, प्लस् सन्धि ऊर्जा स्पेक्ट्रम ct, टोफी पूर्वमेव पादसन्धिषु तथा नूपुरसन्धिषु दृश्यते।एतेन अहं शारीरिकशिक्षायाः कक्षासु अपि गन्तुं न शक्नोमि यदा मम तीव्रः आक्रमणः भवति तदा अहं रजाईना अपि आच्छादयितुं न शक्नोमि, किं पुनः विद्यालयं प्रति धक्कायितुं चक्रचालकस्य उपरि अवलम्बनं कर्तव्यम्।」
हाइपरयूरिसेमिया-गाउटयोः सम्बन्धः रोगकायविज्ञाने सुसंगतः रोगप्रगतिः अस्ति ।
वयस्कस्य हाइपरयूरिसेमिया-रोगस्य निदानमापदण्डस्य विषये मार्गदर्शिकासु निर्धारितं यत् पुरुषाणां महिलानां च कृते यदि रक्ते यूरिक-अम्लस्य स्तरः भिन्न-भिन्नदिनेषु द्विवारं ४२० μmol/l अधिकः भवति तर्हि हाइपरयूरिसेमिया इति कथ्यते [१] ९.
वर्तमान समये बालकेषु किशोरेषु च हाइपरयूरिसेमिया परिभाषितुं एकीकृतमानकानां उपयोगः कठिनः अस्ति मेयो क्लिनिकेन प्रदत्तानां कटऑफमूल्यानां संयोजनेन तथा च झेजियांग-नगरे एकस्य अध्ययनस्य च संयोजनेन विभिन्न-आयुषः नाबालिगानां कृते यूरिक-अम्लस्य सन्दर्भमूल्यानि प्राप्तानि . [२] ९.
चित्रस्रोतः : दस्तावेजम् 2
सामान्यतया लक्षणरहित हाइपरयूरिसेमियातः गाउटपर्यन्तं ५ तः १० वर्षाणि यावत् समयः भवति परन्तु यथा यथा यूरिक अम्लस्य स्तरः वर्धते तथा तथा मद्यस्य सेवनस्य चयापचयस्य कार्यस्य च क्षयस्य कारणात् अधिकांशः जनाः यंगाः भवन्ति तथा ३० तः ५० वर्षाणि यावत् मध्यमवयस्काः पुरुषाः।
चित्र स्रोतः : दृश्य चीन
परन्तु अधिकाधिकयुवकानां मध्ये यूरिक-अम्लस्य उच्चस्तरः किमर्थं आरभते ?
मुख्यभूमिचीनदेशस्य ३१ प्रान्तेषु क्रॉस्-सेक्शनल् अध्ययनेन चीनीयवयस्कानाम् हाइपरयूरिसेमिया-प्रसङ्गे परिवर्तनस्य अन्वेषणं कृतम्, २०१५ तः २०१८ पर्यन्तं विभिन्नेषु आयुवर्गेषु उच्चजोखिमकारकाणां विश्लेषणं कृतम् [३] २.
चित्रस्रोतः : दस्तावेजम् 3
अस्य सर्वेक्षणस्य आँकडानि दर्शयन्ति यत् चीनीयप्रौढानां मध्ये हाइपरयूरिसेमिया-रोगस्य समग्रप्रसारः २०१५ तमे वर्षे ११.१% आसीत्, २०१८ तमे वर्षे १४.०% यावत् वर्धितः । तेषु पुरुषेषु प्रसारस्य दरः १९.३% तः २४.४% यावत् वर्धितः;
18~२९ वर्षीयानाम् मध्ये अस्य प्रसारस्य दरः आश्चर्यजनकं ३२.३% यावत् अभवत्, यस्य अर्थः अस्ति यत् ३ युवानां मध्ये १ युवानां हाइपरयूरिसेमिया भवति ।अध्ययनेन एतदपि विश्लेषणं कृतम् यत् चीनदेशे १८ तः २९ वयसः युवानां मध्ये एतत् अस्वस्थजीवनशैल्याः परिणामः भवितुम् अर्हति, यत्र उच्चकार्यदबावः, बहिः भोजनस्य आदतिः, शारीरिकक्रियाकलापस्य अभावः, उच्चफ्रुक्टोजस्य सेवनं च सन्ति
डॉ. लियू गुआंगहुई इत्यनेन बालकेषु किशोरेषु च हाइपरयूरिसेमिया-गाउट्-रोगस्य उच्चप्रसङ्गस्य कारणानि विश्लेषितानि यत् "वास्तवतः एतत् प्रायः जीवनशैल्याः आहारसंरचनायाः च कारणेन आगच्छति । नाबालिगरोगिणां दृढं आत्मनियन्त्रणं नास्ति तथा च फ्रुक्टोजयुक्तानि शीतलपेयानि पिबितुं रोचन्ते , ते च अत्यन्तं संस्कृतं पेयं प्राधान्यं ददति।
अन्यत् महत्त्वपूर्णं कारकं स्थूलता "मोटापाः अतियूरिसेमिया-रोगस्य स्वतन्त्रः जोखिमकारकः अस्ति, उच्चशैक्षणिकदबावस्य संपीडितव्यायामसमयस्य च सह मिलित्वा केचन बालकाः प्रायः विलम्बेन जागरिताः भवितुम् अर्हन्ति, कालान्तरे दुष्चक्रं निर्मितं भविष्यति, यत् सहजतया हाइपरयूरिसेमिया-रोगस्य, बवासीरस्य अपि भवितुं शक्नोति " " .
एकस्मिन् अध्ययने ३ तः १९ वर्षाणि यावत् आयुषः ५४,५८० बालकानां किशोराणां च सर्वेक्षणं कृतम् अस्ति यत् अतियुरिसेमिया इत्यस्य समग्रं प्रसारं २३.३% आसीत्, तथा च अतिभारयुक्तेषु, अतिवजनयुक्तेषु, अत्यन्तं मोटापेन च युक्तेषु बालकेषु क्रमशः १८.२%, ३७.६% च आसीत् ६४.५% । [४] २.
चित्रस्रोतः : दस्तावेजम् 4
किशोरावस्थायां बवासीरः, रूढिवादी चिकित्सा वा औषधम्?
कायाकल्पस्य सह चिकित्साविषये विवादः एव ।
२०२३ तमे वर्षे बालकानां किशोराणां च मोटापेः अतिरुरिसेमिया च मूल्याङ्कनं पोषणप्रबन्धनं च [2] इत्यनेन सूचितम् : बालकानां मोटापेः अतियूरिसेमिया च बहुविषयकदलस्य सहभागिता आवश्यकी भवति, यत्र रोगीशिक्षा, पोषणहस्तक्षेपः, व्यायामप्रबन्धनं, जीवनशैल्याः आदतौ परिवर्तनं, व्यापकपरिहाराः च सन्ति यथा औषधचिकित्सा, शल्यचिकित्सा च व्यक्तिगतनिदानस्य चिकित्सायाश्च कृते उपयुज्यन्ते । किशोरेषु उपचारस्य लक्ष्यं सीरम-यूरिक-अम्लस्य स्तरः <540μmol/l भवितुम् अर्हति ।
चित्र स्रोतः : दृश्य चीन
येषां बालकानां रक्तस्य मूत्राम्लं >५४०-६००μmol/l भवति तेषां कृते कठोरपोषणहस्तक्षेपस्य अनन्तरं औषधचिकित्सां योजयितुं अनुशंसितम् । सामान्यतया प्रयुक्तानि हाइपर्युरिसेमियाविरोधी औषधानि त्रयः श्रेणयः सन्ति : ज़ैन्थिन् ऑक्सीडेज इन्हिबिटर् (एलोपुरिनोल्, फेबुक्सोस्टेट्), यूरिक अम्लस्य उत्सर्जनं प्रवर्धयन्ति औषधानि (बेन्ब्रोमारोन्, प्रोबेनेसिड् इत्यादयः), यूरेट् ऑक्सीडेज् एनालॉग्स् (रास्बुरिकेज, पेगोलोनेज् इत्यादयः) च
मार्गदर्शिकाः एव जटिलाः न सन्ति यत् जटिलं तत् बालकाः परिवाराः च तान् कथं स्वीकुर्वन्ति इति।
डॉ. हुआङ्ग यान् अवदत् यत् – “यदा हाइपरयूरिसेमिया-रोगेण पीडितानां बालकानां चिकित्साविकल्पानां चयनस्य विषयः आगच्छति तदा वयं प्रायः प्रथमं तेषां आहारस्य जीवनस्य च उन्नतिं कर्तुं वकालतम् कुर्मः अद्यापि केचन बालकाः सन्ति ये लक्ष्यस्तरं न प्राप्नुवन्ति” इति ।
यद्यपि मार्गदर्शिकासु स्पष्टतया औषधचिकित्साविकल्पाः प्रदत्ताः सन्ति तथापि वास्तविकतायां मार्गदर्शिकायाः आधारेण बालकानां कृते औषधचिकित्सां दातुं वैद्याः विचारितस्य अनन्तरं मातापितरः सहजतया चिन्तिताः भवितुम् अर्हन्ति
यदा केषाञ्चन बालकानां सम्मुखीभवति येषां मूत्राम्लस्य आहारनियन्त्रणस्य ३ मासानां अनन्तरम् अपि न्यूनीकर्तुं न शक्यते, तदा डॉ. हुआङ्ग यान् मातापितरौ अम्ल-कमीकरण-औषध-उपचारं योजयितुं अनुशंसति तथापि पर्याप्तसंख्याकाः मातापितरः औषध-उपचारस्य दुष्प्रभावस्य विषये अतीव चिन्तिताः सन्ति .
यथा, एलोप्यूरिनोल् तथा फेबुक्सोस्टेट् इत्येतौ द्वौ अपि प्रथमपङ्क्तौ औषधौ स्तः यत्र त्वक्क्षतिः, यकृत्क्षतिः इत्यादयः सन्ति, विशेषतः एलोप्यूरिनॉलस्य कृते सामान्यतया औषधजननपरीक्षणं करणीयम् , febuxostat एकः चयनात्मकः xanthine oxidase inhibitor अस्ति यस्य हल्के दुष्प्रभावाः सन्ति तथा च किशोरवयस्कानाम् कृते प्रथमपरिचयस्य यूरिक-अम्ल-निवृत्ति-औषधस्य रूपेण उपयोगः कर्तुं शक्यते ।
प्रश्नानाम् उत्तरं दत्त्वा विज्ञानं लोकप्रियं कृत्वा केचन जनाः शृण्वन्ति स्म, अन्ये तु अद्यापि औषधं सेवितुं न इच्छन्ति स्म ।
यदा एतादृशी स्थितिः सम्मुखीभवति तदा डॉ. हुआङ्ग यान् सिद्धान्तानुसारं औषधस्य उपयोगं कर्तुं आग्रहं करिष्यति "प्रथमं सिद्धान्तानुसारं ये बालकाः औषधस्य मानकं न पूरयन्ति, मातापितरौ तत् याचन्ते चेदपि वयं करिष्यामः" इति definitely not use it. परन्तु यदि बालकाः औषधमानकान् पूरयन्ति तर्हि वयं निश्चितरूपेण तस्य उपयोगं न करिष्यामः।" परन्तु यदि मातापितरः न सहमताः सन्ति तर्हि वयं अद्यापि मातापितृणां मतं अनुसृत्य रूढिवादी चिकित्सां निरन्तरं कुर्मः।”.
यस्य रोगस्य दीर्घकालीनस्वास्थ्यप्रबन्धनस्य आवश्यकता भवति, तस्य कृते अस्पतालात् बहिः प्रबन्धनं, आस्पतेः अन्तः प्रबन्धनं च समानरूपेण महत्त्वपूर्णं भवति ।
"बालानां भवितुं हाइपेरुरिक-अम्लस्य महती भूमिका भवति।"
डॉ. लियू इत्यनेन अपि एतादृशाः प्रकरणाः सम्मुखीकृताः "बहवः बालकाः स्वमातापितरौ उच्च-यूरिक-अम्ल-रोगिणां वा गाउट्-रोगिणां यावत् ज्ञातुं शक्नुवन्ति, तथा च केचन पारिवारिक-जीवन-अभ्यासाः रोगस्य अनुकूलाः न सन्ति । बालकेषु हाइपरयूरिसेमिया-गाउट्-रोगस्य न्यूनीकरणे, रोगस्य कठिनः विषयः प्रायः परिवारजनानां संयुक्तप्रयत्नाः आवश्यकाः भवन्ति” इति ।
"आनुवंशिककारकाः गोलीं भारयन्ति इति कारणेन बहवः रोगाः भवन्ति, परन्तु दुर्बलजीवनशैली अन्ततः शूलं आकर्षयति।"बालकानां परिवारेभ्यः लोकविज्ञानशिक्षणं कुर्वन् डॉ. लियू इत्यनेन एतत् उक्तम्।