समाचारं

किं वास्तवमेव अस्मिन् समये लालामोवः सूचीकृतः भविष्यति ?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुक्सिउ वाणिज्यिक उपभोक्तृसमूहेन निर्मितम्

लेखक |

सम्पादक |

शीर्षक चित्र |

राष्ट्रीयदिवसस्य अवकाशस्य समये यदा शेयरबजारः उल्लासपूर्णः आसीत् तदा लालामोवे इत्यनेन चुपचापं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-प्रोस्पेक्टस् अपडेट् कृतम् ।

अक्टोबर् २ दिनाङ्के lalamove इत्यस्य मूलकम्पनी “lala technology holdings co., ltd.” इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये स्वस्य प्रोस्पेक्टस्-अद्यतनं कृत्वा २०२४ तमस्य वर्षस्य अन्तरिम-परिणामानां प्रकटीकरणं कृतम् । हाङ्गकाङ्ग-शेयर-विपण्ये सूचीकृत्य लालामोवस्य तृतीयः प्रयासः अस्ति । अस्मिन् वर्षे एप्रिलमासे लालामोवे इत्यनेन तृतीयवारं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकरण-अनुरोधः प्रदत्तः ।

२०२४ तमे वर्षे प्रथमार्धे लालामोवस्य राजस्वं ७०९ मिलियन अमेरिकीडॉलर् आसीत्, वर्षे वर्षे १८.१७% इत्येव परिचालनलाभः १७८ मिलियन अमेरिकीडॉलर् आसीत्, शुद्धलाभः १८४ मिलियन अमेरिकीडॉलर् यावत् अभवत्; तथा समायोजितः शुद्धलाभः २१३ मिलियन अमेरिकीडॉलर् आसीत् । तदनुपातेन २०२३ तमस्य वर्षस्य प्रथमार्धे लालामोवे इत्यस्य शुद्धहानिः ३२.९९७ मिलियन अमेरिकीडॉलर्, समायोजितशुद्धलाभः च १५१ मिलियन अमेरिकीडॉलर् अभवत् । लाला टेक्नोलॉजी मुख्यभूमिचीन-विदेशीय-बाजारेषु क्रमशः "लालाला" तथा "लालामोव" इति ब्राण्ड्-अन्तर्गतं कार्यं करोति ।

लालामोवे इत्यनेन स्वस्य प्रॉस्पेक्टस् मध्ये फ्रॉस्ट् एण्ड् सुलिवन् इत्यस्य आँकडानां उद्धृत्य उक्तं यत् वैश्विकं बन्द-पाश-मालवाहन-व्यवहार-मूल्यं (gtv) इत्यस्य आधारेण५३.९% विपण्यभागेन सह लाला प्रौद्योगिकी विश्वस्य बृहत्तमः रसदव्यापारमञ्चः अस्ति ।२०२४ तमस्य वर्षस्य प्रथमार्धे लाला प्रौद्योगिक्याः प्रायः ३३८ मिलियन-आदेशानां सुविधा अभवत्, यत् वर्षे वर्षे प्रायः ३०% वृद्धिः अभवत्;

लालामोवे इत्यस्य लाभः निरन्तरं वर्धते । “लालामोवे इत्यस्य मालवाहनस्य दरः न्यूनः न्यूनः भवति , हुक्सिउ इत्यस्मै अवदत् यत् “ततः परं मालवाहनस्य दरः प्रतिकिलोमीटर् १ युआन् अतिक्रान्तः अस्ति।”

मालकर्षणं चालकस्य उपरि निर्भरं भवति, धनं प्राप्तुं चालकस्य उपरि अपि निर्भरं भवति

चालकाः न केवलं लालामोवे इत्यस्य सेवाप्रदातारः सन्ति, अपितु तेषां आयस्य महत्त्वपूर्णः स्रोतः अपि सन्ति । २०२४ तमे वर्षे प्रथमार्धे मुख्यभूमिचीनदेशे लालामोवे इत्यस्य राजस्वस्य ५८.८५% भागः सदस्यताशुल्कं चालकानां आयोगं च आसीत् ।

लालामोवे इत्यस्य राजस्वस्रोताः त्रयः भागाः विभक्ताः सन्ति : मालवाहनमञ्चसेवाः, विविधाः रसदसेवाः, मूल्यवर्धितसेवाः च । मालवाहकमञ्चसेवाराजस्वं प्रायः पूर्णतया चालकानाम् आयोगात् सदस्यताशुल्कात् च भवति, यत् ट्रकभारात् न्यूनतरं परिवहनं, चलसेवाः तथा च निगमसेवाः मुख्यतया वाहनभाडा, ऊर्जासेवाः, प्रदत्ताः ऋणसमाधानाः च सन्ति चालकानां कृते कम्पनीयाः राजस्वस्य १०% तः न्यूनं भवति स्म । अस्मिन् वर्षे मेमासे लालामोवे इत्यनेन ऋणस्य उत्पादः “युआनिदाई” इति प्रारब्धः, यस्य वार्षिकव्याजदराः १०.८% तः आरभ्य अधिकतमसीमा २,००,००० युआन् इति परन्तु अर्धमासस्य अन्तः एव लालामोवे ऋणपोर्टल् अपसारितवान्, केवलं "प्रणालीरक्षणं उन्नयनं च, विशिष्टः प्रक्षेपणसमयः सूचितः" इति व्याख्यानं त्यक्तवान्

मालवाहनमञ्चसेवाव्यापारः लालामोवस्य बृहत्तमः लाभस्य स्रोतः अस्ति, यः कुलराजस्वस्य ५०% तः ६०% यावत् योगदानं ददाति, यत्र सकललाभः ८०% यावत् अधिकः अस्ति२०२४ तमस्य वर्षस्य प्रथमार्धे लालामोवस्य घरेलुराजस्वस्य क्रमशः आयोगस्य सदस्यताशुल्कस्य च आयस्य प्रायः ३१.३८%, २१.९८% च भागः आसीत् लालामोवस्य अधिकांशः चालकाः लालामोवस्य सदस्याः सन्ति, यतः प्रेषितानां आदेशानां संख्या, आदेशग्रहणस्य सफलतायाः दरः, आयोगानां राशिः च सर्वे सदस्यतायोग्यतायाः स्तरस्य च सम्बन्धिनो भवन्ति

प्रॉस्पेक्टसस्य अनुसारं, लालामोवस्य व्यापारिकं प्रतिरूपं “एकस्य प्लेटफॉर्म मॉडलस्य माध्यमेन व्यापारिणां चालकानां च संयोजनं सेवां च कर्तुं” अस्ति price is mainly determined by इदं वणिक्भिः चालकैः च पूर्वं निर्धारितं भवति, व्यापारिणां चालकानां च कृते सर्वथा पारदर्शकं भवति” इति ।

आदर्शस्थितिः अस्ति यत् लालामोवस्य मञ्चसेवाः चालकान् उपयोक्तृन् च सशक्तं कुर्वन्ति चालकाः उपयोक्तारश्च लालामोवद्वारा प्रदत्तानां सूचनानां, आदेशग्रहणस्य, भुगतानस्य अन्येषां कार्याणां माध्यमेन अधिकतया "अप्रयत्नेन" आदेशान् प्राप्तुं शक्नुवन्ति, येन पारम्परिकमालवाहन-उद्योगे अपारदर्शकसूचनायाः समस्यायाः समाधानं भवति , उपयोक्तृभ्यः सेवां प्राप्तुं कठिनम् अस्ति । प्रारम्भिकेषु दिनेषु लालामोवस्य अपि अस्य विचारस्य आधारेण डिजाइनं कृतम् आसीत् अधिकांशः मालवाहनमञ्चसेवाराजस्वः चालकसदस्यताशुल्कात् आसीत् । पश्चात् लाभप्रदतां सुधारयितुम् जीटीवी इत्यस्य वृद्धिं राजस्ववृद्धौ परिवर्तयितुं च लालामोवे राजस्वस्य आयोगानां अनुपातं वर्धयितुं "संकरमुद्रीकरणप्रतिरूपं" स्वीकुर्वितुं आरब्धवान् प्रॉस्पेक्टस् दर्शयति यत् मुख्यभूमिचीनमालवाहनमञ्चसेवाराजस्वस्य प्रतिशतरूपेण लालामोवस्य आयोगः २०२१ तमे वर्षे ११.७% तः २०२३ तमे वर्षे ५७.०% यावत् वर्धितः, तथा च २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य षड्मासेषु ५५.९% तः २०२४ पर्यन्तं गतस्य समानकालस्य ५८.५% यावत् वर्धितः वर्ष।

विविधरसदसेवाव्यापारात् राजस्वं कुलराजस्वस्य प्रायः ३०% भागं भवति, सकललाभः च २०% परिमितं उतार-चढावः भवति विविधरसदसेवाव्यापारात् राजस्वस्य गणना किञ्चित् जटिला अस्ति । केषुचित् सन्दर्भेषु लालामोवः "प्रधानः" इति कार्यं करोति तथा च चालकान् स्वपक्षतः दायित्वं कर्तुं निर्देशं दत्त्वा मालवाहनसेवाः प्रदाति अस्मिन् सन्दर्भे ग्राहकैः दत्तं शुल्कं राजस्वस्य अन्तः समाविष्टं भवति अन्येषु सन्दर्भेषु लालामोवः “एजेण्ट्” इत्यस्य रूपेण कार्यं करोति यः चालकानां उपयोक्तृणां च मध्ये व्यवहारं सुलभं करोति, चालकानां कृते दत्तं शुल्कं राजस्वात् हृतं भवति विविधरसदसेवाव्यापारस्य व्ययेषु पूर्तिशुल्कं (अर्थात् चालकान् प्रधानाध्यापकरूपेण दत्तं क्षतिपूर्तिं), तथैव सम्बन्धितसञ्चालनार्थं कर्मचारिव्ययः च अन्तर्भवति

२०२४ तमस्य वर्षस्य प्रथमार्धे लालामोवे इत्यस्य अनुबन्धपूरणव्ययः १.८२१ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ४६.७०% वृद्धिः अभवत् । तस्मिन् एव काले २०२४ तमस्य वर्षस्य प्रथमार्धे मासिकसक्रियचालकप्रयोक्तृणां संख्या प्रायः १३.६१२ मिलियनं आसीत्, यत् वर्षे वर्षे १९.१३% वृद्धिः सम्पन्नानां आदेशानां संख्या प्रायः ३३८ मिलियनं आसीत्, वर्षे वर्षे; वर्षे प्रायः २९.९१% वृद्धिः अभवत् ।

"अहं लालामोवे इत्येतत् प्रेम करोमि, द्वेष्टि च। इदं ऑनलाइन राइड-हेलिंग् इत्यस्मात् अधिकं निःशुल्कम् अस्ति। परन्तु पूर्वं प्रतिदिनं चतुः पञ्चशतं युआन् अर्जनं सुलभम् आसीत्, परन्तु अधुना चतुः पञ्चशतं युआन् अर्जयितुं बहु परिश्रमं कर्तव्यम्। कृते बहवः जनाः, एकः दिवसः अस्ति त्रिशतं युआन् दुष्टं नास्ति" इति भ्राता xiaomian huxiu इत्यस्मै अवदत्। सः अगस्त २०२० तमे वर्षे लालामोवे चालकरूपेण पञ्जीकरणं कृतवान् यदा सः कारं न चालयति तदा सः किङ्ग्डाओ-नगरस्य स्थानीयनवीनऊर्जा-कम्पनीयाः कृते लालामोव-चालक-प्रशिक्षणमपि ददाति

नगरान्तर्गतमालवाहनविपण्ये स्पर्धा अद्यापि तीव्रा अस्ति ।लालामोवे इत्यनेन अधिकं स्थायिव्यापारप्रतिरूपं निर्मातुं उपयोक्तृणां, चालकानां, मञ्चस्य च मध्ये सम्बन्धस्य उत्तमं संतुलनं करणीयम् ।