समाचारं

अवकाशदिनेषु सम्पत्तिविपण्यस्य लाभः निरन्तरं भवति, अक्टोबर्मासे कोऽपि मोक्षबिन्दुः भविष्यति वा?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशकाले अद्यापि अचलसम्पत्विपण्यस्य अनुकूलनीतयः बहुधा बहिः आगच्छन्ति, केवलं ३० सितम्बर्-दिनाङ्के सायंकाले अचलसम्पत्-नीति-समायोजनस्य विषये बीजिंग-नगरस्य प्रमुखा घोषणां विहाय अन्तिमेषु दिनेषु विभिन्नेषु स्थानेषु क्रमेण स्थावरजङ्गमसमर्थननीतयः प्रवर्तन्ते । केचन संस्थाः अवदन् यत् अक्टोबर् मासे समग्रव्यवहारस्य परिमाणं पतनं त्यक्त्वा स्थिरं भविष्यति इति अपेक्षा अस्ति।

निवासिनः विविधानि आवास-आवश्यकतानि समर्थयितुं बीजिंग-नगरं बहुविध-उपायान् करोति

३० सितम्बर् दिनाङ्के नगरपालिका आवासः तथा नगरीय-ग्रामीणविकासायोगः, नगरपालिकावित्तब्यूरो, चीनस्य जनबैङ्कस्य बीजिंगशाखा, वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य बीजिंगपरिवेक्षणब्यूरो, बीजिंगनगरीयकरब्यूरो इत्यादीनां षट् विभागाः करस्य राज्यप्रशासनं, तथा च बीजिंग आवासप्रविडेंटकोषप्रबन्धनकेन्द्रं संयुक्तरूपेण "अस्मिन् नगरे अचलसंपत्तिसम्बद्धनीतिषु अनुकूलनसमायोजनयोः विषये अग्रे सूचना" (अतः परं "सूचना" इति उच्यते), विद्यमानं बंधकव्याजदराणां न्यूनीकरणं कार्यान्वितं करोति , व्यक्तिगत आवासऋणस्य न्यूनतमं पूर्वभुक्ति-अनुपातं न्यूनीकर्तुं, आवास-भविष्य-निधि-ऋण-समर्थनं वर्धयितुं, गृहक्रयणं कुर्वतां गैर-बीजिंग-गृहेषु सामाजिकसुरक्षां वा सामाजिकसुरक्षां वा न्यूनीकर्तुं नीतयः उपायाश्च व्यक्तिगतकर-भुगतान-कालः, टोङ्गझौ-मण्डलस्य आवास-क्रयण-प्रतिबन्धस्य समायोजनं च सन्ति नीतिः, साधारण-असामान्य-आवासस्य मानकानां रद्दीकरणं, अचल-सम्पत्-विकासस्य नूतन-प्रतिरूपस्य निर्माणं च त्वरितम्। "सूचना" २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति ।

"सूचना" ऋणनीतिसमर्थनं वर्धयितुं प्रस्तावयति। प्रथमं विद्यमानं बंधकव्याजदराणां न्यूनीकरणं भवति । वाणिज्यिकबैङ्कानां मार्गदर्शनं कृत्वा विद्यमानं बंधकव्याजदरं निरन्तरं व्यवस्थिततया च न्यूनीकर्तुं नूतनऋणव्याजदराणां समीपं यावत् भवति, येन प्रभावीरूपेण गृहक्रेतृणां बंधकव्याजभारं न्यूनीकरोति। द्वितीयं बंधकऋणानां पूर्वभुक्ति-अनुपातस्य न्यूनीकरणम् । प्रथमगृहऋणानां कृते वाणिज्यिकव्यक्तिगतगृहऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं २०% तः न्यूनं न १५% तः न्यूनं न भविष्यति, द्वितीयगृहऋणानां कृते च ३५% तः न्यूनं न (पञ्चमस्य अन्तः आवासक्रयणार्थं) न्यूनीकृतं भविष्यति रिंग रोड) ३०% तः न्यूनं न भवति ( पञ्चम रिंग रोड् इत्यस्य बहिः आवासस्य क्रयणम्) समानरूपेण २०% तः न्यूनं न भविष्यति। तृतीयः आवास-भविष्य-निधि-ऋणस्य भूमिकायाः ​​उत्तमः उपयोगः भवति । बीजिंग-नगरस्य परिवारेषु येषु द्वौ वा अधिकौ बालकौ गृहं क्रियन्ते, तेषां कृते भविष्यनिधि-ऋणसीमा ४,००,००० युआन्-रूप्यकाणां वृद्धिः भविष्यति ।

"सूचना" वाणिज्यिक आवासस्य कृते क्रयप्रतिबन्धनीतिं अनुकूलितुं समायोजयितुं च प्रस्तावयति। प्रथमं तु गैर-बीजिंग-गृहेषु गृहक्रयणकाले सामाजिकसुरक्षां वा व्यक्तिगत-आयकरं वा दातुं आवश्यकं वर्षाणां संख्यां लघुकरणम् ।पञ्चम-रिंग-रोड्-अन्तर्गतं आवासं क्रियमाणानां गैर-बीजिंग-परिवारानाम् कृते सामाजिकसुरक्षायाः अथवा व्यक्तिगतकर-भुगतानस्य वर्षाणां संख्या "क्रयण-तिथितः पूर्वं 5 वर्षाणि वा अधिकं वा निरन्तरं भुक्तिः" तः "3 वर्षाणि वा निरन्तर-भुगतानं वा" यावत् न्यूनीकृता भवति क्रयतिथितः पूर्वं अधिकं" ।ये पञ्चम-रिंग-मार्गात् बहिः गृहं क्रियन्ते, तेषां कृते भुगतानं अधिकं न्यूनीकरोति यत् "क्रयण-तिथितः पूर्वं २ वर्षाणि वा अधिकं वा निरन्तरं भुक्तिः कृता अस्ति" इतिउच्चस्तरीयैः तत्कालीनप्रतिभाभिः गृहक्रयणं यत् नगरस्य आर्थिकसामाजिकविकासस्य आवश्यकतां पूरयति, तत् स्पष्टतया परिभाषितं यत् "गृहक्रयणस्य तिथ्याः पूर्वं एकवर्षं वा अधिकं वा निरन्तरं भुक्तिं दातुं" इति द्वितीयं तु टोङ्गझौ-मण्डले आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं । अराजधानीकार्यं उत्तमरीत्या कर्तुं जनसंख्यां च विकीर्णं कर्तुं नगरीय-उपकेन्द्रस्य प्रचारार्थं, "सूचना"-निर्गमनदिनात् आरभ्य, निवासिनः परिवाराः वाणिज्यिक-आवास-क्रयणं कुर्वन्ति in tongzhou district नगरस्य एकीकृतनीतेः अनुसारं कार्यान्वितं भविष्यति। तृतीयम्, यदि बीजिंग-नागरिकाः एकल-वयस्काः नाबालिग-बालैः सह एकत्र निवसन्ति तर्हि आवास-क्रयण-प्रतिबन्ध-नीतिः बीजिंग-नागरिक-गृहरूपेण कार्यान्विता भविष्यति

"सूचना" स्पष्टीकरोति यत् बीजिंगदेशः राष्ट्रियकार्यव्यवस्थानुसारं साधारणगृहस्य गैरसामान्यगृहस्य च मानकानि शीघ्रमेव रद्दं करिष्यति।

तदतिरिक्तं, "सूचना" इदमपि स्पष्टीकृतवती यत् बीजिंगः अचलसंपत्तिविकासस्य नूतनस्य प्रतिरूपस्य निर्माणं त्वरयिष्यति, "बाजार + गारण्टी" आवासप्रदायव्यवस्थायां सुधारं करिष्यति, "उत्तमगृहनिर्माणस्य समर्थनार्थं शीघ्रमेव उपायान् प्रवर्तयिष्यति, त्वरितं करिष्यति नगरीयग्रामानाम् परिवर्तनं, "श्वेतसूचीं" च पूर्णं क्रीडां दातुं च एतत् अचलसम्पत्कम्पनीनां उचितवित्तपोषणआवश्यकतानां पूर्तये, अचलसम्पत्जोखिमानां निवारणं समाधानं च निरन्तरं कर्तुं, विपण्यप्रत्याशानां स्थिरीकरणाय च कार्यं करोति

हेनान् आवाससङ्घः नगरान् प्रान्तान् च पारं कर्तुं पहलं कर्तुं प्रस्तावति

अक्टोबर् ३ दिनाङ्के समाचारानुसारं हेनान-अचल-सम्पत्-सङ्घः "शत-नगराणि सहस्राणि च उद्यमाः वाणिज्यिक-आवास-प्रवर्धन-क्रियाकलापं" कर्तुं एकां उपक्रमं जारीकृतवान्, हेनान्-प्रान्तस्य सर्वेषां नगरानां अचल-सम्पत्-उद्योग-सङ्घैः सक्रियरूपेण भागं ग्रहीतुं आह्वानं कृतवान् "शतानि नगराणि सहस्राणि च उद्यमाः वाणिज्यिक आवासप्रवर्धनक्रियाकलापः" चीनस्य अचलसम्पत् संघेन आयोजितः ".

उल्लेखः अस्ति यत् राष्ट्रियदिवसस्य अवकाशदिवसस्य इत्यादीनां खिडकीकालस्य पूर्णं उपयोगं कर्तुं विकासकम्पनयः दलाली एजेन्सीभिः प्रासंगिकमाध्यमैः सह सक्रियरूपेण कार्यं करिष्यन्ति येन आवासप्रदर्शनानि प्रचारसमागमाः च इत्यादीनां विविधप्रचारक्रियाकलापानाम् सक्रियरूपेण आयोजनं करिष्यन्ति तथा च ऑनलाइन-अफलाइन-रूपेण च सूत्रीकरणं करिष्यन्ति तथा च introduce more प्राथमिकता उपायाः निवासिनः अधिकानि उच्चगुणवत्तायुक्तानि आवासविकल्पानि प्रदास्यन्ति।

चीन रियल एस्टेट एसोसिएशन,नगराणि प्रान्तानि च पारं कृत्वा उच्चगुणवत्तायुक्तानि परियोजनानि आरभ्यत इति उपक्रमं कुर्वन्तु, जनानां विविधसुधारस्य आवश्यकतानां पूर्तये हेनान् प्रान्ते उद्यमानाम् शैलीं दर्शयितुं च।

ग्वाङ्गझौ-नगरे अचल-संपत्ति-वित्तपोषणस्य चतुर्थ-समूहः “श्वेत-सूची” प्रारभ्यते ।

३० सितम्बर दिनाङ्के ग्वाङ्गझौ अचलसंपत्तिवित्तपोषणसमन्वयकार्यसमूहकार्यालयेन नगरपालिका अचलसंपत्तिवित्तपोषणसमन्वयतन्त्रपरियोजनासूचीं (चतुर्थं बैच) धक्कायितुं सूचना जारीकृतवती, कुलम् ६ परियोजनानां चयनं कृतम्

सूचनायां अपेक्षितं यत् सर्वेषां वित्तीयसंस्थानां सक्रियरूपेण स्थावरजङ्गमविकासकम्पनीभिः सह समानपदे सम्बद्धता वार्ता च करणीयः, तथा च विपणनस्य कानूनस्य च सिद्धान्तानां अनुरूपं सूचीस्थानां परियोजनानां वित्तपोषणस्य आवश्यकतानां आकलनं करणीयम्, स्वतन्त्रसमीक्षां करणीयम्, तथा च स्वतन्त्रनिर्णयान् कुर्वन्ति। एकं हरितचैनलं स्थापयन्तु, "श्वेतसूची" परियोजनानां कृते ऋणस्य राशिं वर्धयन्तु, तथा च परियोजनाऋणस्य कार्यान्वयनस्य समये समये निरीक्षणं कर्तुं, "पुश-प्रतिक्रिया"कार्यस्य बन्दपाशं कार्यान्वितुं, संयुक्तरूपेण च सद्गुणस्य प्रचारार्थं प्रासंगिकविभागैः सह सहकार्यं कुर्वन्तु वित्तस्य चक्रं तथा स्थावरजङ्गमम्।

नगरीयव्यवहारनिरीक्षणकेन्द्रं तथा प्रत्येकस्य मण्डलस्य आवासनिर्माणविभागाः परियोजनाप्रायोजकबैङ्केन सह सक्रियरूपेण सहकार्यं कुर्वन्तु येन प्रत्येकस्य मण्डलस्य आवासनिर्माणविभागाः सक्रियरूपेण सरकारी-बैङ्कस्य निर्माणं कुर्वन्ति enterprise docking platform and rely on the district’s real estate financing coordination mechanism to coordinate restoration projects in a timely यदि विद्यमानसमस्यानां कृते वरिष्ठानां समन्वयस्य आवश्यकता भवति तर्हि तेषां सूचना नगरपालिकस्य अचलसंपत्तिवित्तपोषणसमन्वयकार्यसमूहकार्यालये करणीयम्।

प्रत्येकस्य मण्डलस्य आवासनिर्माणविभागाः तथा च सर्वेषां वित्तीयसंस्थानां वित्तपोषणराशिनां "निर्गमन-उपयोग-पुनर्भुक्तिः" इति बन्दप्रबन्धनपाशं कार्यान्वितुं, धनस्य बन्दप्रबन्धने उत्तमं कार्यं कर्तुं, प्रासंगिकवित्तपोषणसमन्वयस्य प्रगतेः सूचनां च नगरपालिका आवास तथा शहरी-ग्रामीण विकास ब्यूरो तथा राज्य के वित्तीय पर्यवेक्षण तथा प्रशासन ब्यूरो क्रमशः ग्वांगडोंग पर्यवेक्षण ब्यूरो को रिपोर्ट किया।

फुजियान् : द्वितीयगृहेषु न्यूनतमं पूर्वभुक्तिं अनुपातं १५% यावत् न्यूनीकृतम् अस्ति ।

फुजियान् इत्यनेन अचलसम्पत्विपण्ये उपभोगस्य अधिकं प्रवर्धनार्थं अनेकाः उपायाः प्रवर्तन्ते ।अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य सम्पूर्णे प्रान्ते नवनगरेषु एकस्मिन् मण्डले च द्वितीयगृहेषु वाणिज्यिकव्यक्तिगतगृहऋणस्य न्यूनतमं पूर्वभुक्ति-अनुपातं २५% तः १५% यावत् समानरूपेण न्यूनीकरिष्यते।, प्रथमद्वितीयगृहयोः भेदं न कृत्वा । विद्यमान बंधकव्याजदरेषु न्यूनीकरणस्य नीतिं कार्यान्वितुं, वाणिज्यिकबैङ्कानां मार्गदर्शनं कृत्वा पात्रविद्यमानबन्धकऋणानां व्याजदरेषु बैचसमायोजनं एकरूपेण कार्यान्वितुं 31 अक्टोबरात् पूर्वं, प्रान्ते निगमबैङ्कान् यथाशीघ्रं नीतिं कार्यान्वितुं प्रोत्साहयन्तु, बैचसमायोजनं च सम्पूर्णं कुर्वन्तु पूर्वमेव । नगरनीतीनुसारं आवासक्रयणप्रतिबन्धाः, विक्रयप्रतिबन्धाः, मूल्यसीमा इत्यादीनां प्रतिबन्धात्मकपरिपाटानां रद्दीकरणे नगरानां समर्थनं कुर्वन्तु येषां रद्दीकरणं कृतं तेषां पूर्णतया कार्यान्वितं भवितुमर्हति, येषां रद्दीकरणं न कृतम् अस्ति तेषां शीघ्रमेव मूल्याङ्कनं समायोजनं च करणीयम् साधारणनिवासस्थानानां असामान्यनिवासस्थानानां च मानकानि रद्दं कुर्वन्तु। बहुसन्ततियुक्तानां परिवारानां वास्तविकस्थितीनां आधारेण परिवार आवास-एककानां संख्यायाः परिचय-मानकानां अनुकूलनार्थं स्थानीयतानां समर्थनं कुर्वन्तु तथा च किराया-आवासः।

डोङ्गगुआन् : वाणिज्यिकगृहविक्रयणस्य प्रतिबन्धं हृत्वा प्रथमद्वितीयगृहयोः कृते १५% पूर्वभुगतानानुपातः निर्धारितः।

३० सेप्टेम्बर्-मासस्य सायंकाले डोङ्ग्वान्-नगरेण आधिकारिकतया घोषितं यत् इतः परं विक्रयप्रतिबन्धाः हृताः भविष्यन्ति ।

डोङ्गगुआन नगरपालिका आवास तथा नगरीय-ग्रामीण विकास ब्यूरो नवीनतमं सूचनां जारीकृत्य स्पष्टीकरोति यत्,वाणिज्यिक आवासस्य स्थानान्तरणकालस्य प्रतिबन्धान् रद्दं कुर्वन्तु (नवनिर्मितं वाणिज्यिकं आवासं द्वितीयहस्तं आवासं च समाविष्टं) (सम्पत्त्यधिकारहस्तांतरणस्य प्रतिबन्धं येषां सन्ति तान् विहाय), वाणिज्यिक आवासस्य सूचीकरणं कृत्वा अचलसम्पत्पञ्जीकरणप्रमाणपत्रं प्राप्त्वा व्यापारः कर्तुं शक्यते।

तस्मिन् एव काले ऋणेन सह आवासक्रयणं कुर्वतां गृहेषु डोङ्गगुआन्-नगरे वाणिज्यिक-व्यक्तिगत-आवास-ऋणानि प्रथम-द्वितीय-आवासयोः मध्ये भेदं न कुर्वन्ति, न्यूनतमं पूर्व-भुगतान-अनुपातं च १५% यावत् एकीकृतं भवति

एजेन्सी : अपेक्षा अस्ति यत् समग्रव्यवहारस्य मात्रा अक्टोबर् मासे पतनं त्यक्त्वा स्थिरं भविष्यति

सीआरआईसी रियल एस्टेट रिसर्च सेण्टर इत्यस्य प्रतिवेदनेन ज्ञायते यत् सितम्बरमासे नूतनगृहाणां आपूर्तिः किञ्चित् वर्धिता तथा च सितम्बरमासे औसतमासिकव्यवहारस्य मात्रा अपि वर्षस्य प्रथमार्धस्य तुलने १७% यावत् अभवत् of the "golden nine" was average, and the transaction volume of second-hand homes मासे मासे न्यूनता १०% आसीत्, तथा च वर्षे वर्षे वृद्धिः ५% यावत् संकुचिता अभवत् -वर्षस्य वृद्धिः प्रथमत्रित्रिमासे गतवर्षस्य समाना एव आसीत् । भूमिव्यवहारस्य परिमाणं निरन्तरं न्यूनं वर्तते, लोकप्रियता च किञ्चित् न्यूनीभूता अस्ति, औसतप्रीमियमदरः ३.८% अस्ति, यत् पूर्वमासात् ०.३ प्रतिशताङ्कं न्यूनम् अस्ति अक्टोबर्-मासे क्रमेण विपण्य-अपेक्षासु सुधारः भविष्यति इति पूर्वानुमानम् अस्ति ।समग्ररूपेण लेनदेनस्य मात्रा अक्टोबर् मासे पतनं त्यक्त्वा स्थिरं भवितुम् अर्हति, तथा च नवीननीतीनां अग्रपङ्क्तिप्रत्यक्षलाभार्थिनः इति नाम्ना नूतनगृहव्यवहारेषु अद्यापि परिमाणं वर्धयितुं स्थानं वर्तते। द्वितीयहस्तगृहविपण्यम् अद्यापि उच्चे अस्थिरविपण्ये च अस्ति, समग्रव्यवहारस्य गतिः किञ्चित् मन्दं भवति तथापि केवलं गृहाणि क्रेतुं इच्छन्तः ग्राहकानाम् विशालस्य आधारस्य कारणतः, द्वितीयहस्तस्य आवासस्वामिनः च निरन्तरं कुर्वन्ति trade price for volume, the market resilience is still a little better than of new houses अपेक्षा अस्ति यत् अक्टोबर् मासे समग्रव्यवहारस्य मात्रा अधिका भविष्यति।