2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्ग-समूहस्य न्यूनतायाः अनन्तरं चीनीय-संकल्प-समूहेषु अपि रात्रौ एव न्यूनता अभवत्, यूडाओ-मध्ये प्रायः १३%, बिलिबिली-जीडीएस-इत्येतयोः मध्ये ८% अधिकं न्यूनता अभवत्, एक्सपेङ्ग-मोटर्स्, एनआईओ-इत्येतयोः मध्ये अपि प्रायः ७% न्यूनता अभवत् । , iqiyi 6% अधिकं, weibo, gaotu group, baidu च 5% अधिकं, li auto, tal, ctrip group च 3% अधिकं न्यूनीभूतः, tiger securities इत्यस्य मूल्यं प्रायः 14%, futu holdings इत्यस्य च न्यूनता अभवत्; ८% अधिकं, wuxin technology ५% अधिकं, beike च ४% अधिकं वर्धितम् ।
दत्तांशस्रोतः : वायुः
दत्तांशस्रोतः : वायुः
चीनीयसम्पत्त्याः अनुसरणं कुर्वतां ईटीएफ-संस्थानां अपि सुधारः अभवत्, यत्र ishares msci china etf-इत्यस्य २.६४% न्यूनता अभवत्, यत् निवेशकानां मार्केट्-प्रति सावधान-भावनाम् प्रतिबिम्बयति तस्मिन् एव काले 3x दीर्घः ftse china etf-direxion (yinn) 7.6% न्यूनः अभवत्, यत् लीवरेज-उत्पादानाम् अस्थिरतां जोखिमान् च अधिकं प्रकाशयति
दत्तांशस्रोतः : वायुः
दत्तांशस्रोतः : वायुः
citic construction investment इत्यस्य chen guo इत्यस्य मतं यत् एतत् विपण्यं दुर्लभं विपण्यम् अस्ति यत् लाभस्य अपेक्षायाः ऊर्ध्वगामिनि पुनरीक्षणस्य, जोखिमरहितव्याजदराणां पतने, जोखिमस्य भूखस्य च वर्धमानस्य त्रयः कारकाः संयोजयति, अतः एतत् सरलं अतिविक्रयणं न भवति, अपितु विपर्ययः अस्ति। वस्तुतः हाङ्गकाङ्ग-शेयर-सूचकाङ्कस्य वृद्ध्या सामान्यरूपेण वृषभ-बाजारः स्थापितः इति गणयितुं शक्यते समानपृष्ठभूमि-तर्कस्य च अन्तर्गतं ए-शेयर-बाजारं वृषभ-बाजारः इति गणयितुं शक्यते । एजन्सी इत्यस्य वार्षिकप्रतिवेदनानुसारं चीनस्य शेयरबजारस्य वृषभसंक्रमणं सत्यापितं भवति .
औद्योगिकप्रतिभूतिशास्त्रस्य वैश्विकमुख्यरणनीतिज्ञः झाङ्ग यिडोङ्गः अवदत् यत् अल्पकालीनरूपेण अल्पकालीन-निचोड़-पुनरुत्थानस्य ऐतिहासिकं मिशनं सम्पन्नम् अस्ति, तथा च सम्भवतः अक्टोबर्-मासस्य मध्यभागे यावत्, विपण्यं स्थायि-उदयस्य, आघातस्य च नूतन-पदे प्रवेशं करिष्यति |. झाङ्ग यिडोङ्ग् इत्यनेन एतत् वस्तुतः साधु वस्तु इति बोधितम् ।यतः कस्यचित् व्यक्तिस्य कतिपयदिनानि यावत् भोजनं न निद्रा वा गन्तुं, उत्साहितः, वन्यरूपेण धावनं च निश्चयेन असामान्यं भवति, शेयर-बजारस्य अपि तथैव भवति
//अमेरिकी गैर-कृषि रोजगार प्रतिवेदन//
अक्टोबर् ४ दिनाङ्के (बीजिंगसमये) २०:३० वादने अमेरिकादेशः सितम्बरमासस्य अकृषिरोजगारप्रतिवेदनं प्रकाशयिष्यति एषा प्रतिवेदना फेडरल् रिजर्वस्य अल्पकालिकनीतेः कृते महत्त्वपूर्णं मार्गदर्शनं प्रदास्यति।
अमेरिकी-समूहेषु गुरुवासरे पतनं जातम्, येन सेप्टेम्बरमासस्य गैर-कृषि-वेतनसूची-रिपोर्ट्-पूर्वं केषाञ्चन निवेशकानां मध्ये क्षुब्धतां रेखांकितम्। परन्तु जानुस् हेण्डर्सन् इत्यस्य इक्विटी पोर्टफोलियो प्रबन्धकः जेरेमिया बक्ले इत्यनेन उक्तं यत् यद्यपि आगामिनि रोजगारप्रतिवेदनादि आर्थिकदत्तांशः अद्यापि निकटभविष्यत्काले शेयरबजारस्य केन्द्रबिन्दुः अस्ति तथापि विपण्यस्य मौलिकता अद्यापि पर्याप्तं प्रबलं यत् आँकडानां कारणेन यत्किमपि दुर्बलतां सहितुं शक्नोति .
सेप्टेम्बरमासस्य अमेरिकी-नौकरी-बाजारस्य आँकडा अगस्त-मासस्य सदृशाः भवितुम् अर्हन्ति - नियुक्ति-क्रियाकलापः क्रमेण मन्दतां दर्शयति, वेतनं च किञ्चित् वर्धते |. एतत् तस्य सङ्गतिं करोति यत् बहवः नीतिनिर्मातारः द्रष्टुम् इच्छन्ति: महत्त्वपूर्णमन्दतां परिहरन् श्रमविपण्यस्य शीतलीकरणं।
सामान्यतया विपण्यं अपेक्षां करोति यत् सेप्टेम्बरमासे गैर-कृषि-रोजगारस्य वृद्धिः १५०,००० इत्येव भवति, यत् गतमासे १,४२,००० इत्येव आसीत्, यदा तु बेरोजगारी-दरः प्रायः ४.२% स्थिरः एव तिष्ठति इति संभावना वर्तते दत्तांशः कार्यवृद्धौ निरन्तरं मन्दतां प्रतिबिम्बयति, यत् मध्यमस्तरस्य एव तिष्ठति ।
आँकडा स्रोतः अमेरिकी श्रमविभागः
वेतनस्य कार्यप्रदर्शनम् अपि महती चिन्ताजनकम् अस्ति । अगस्तमासस्य आँकडानां अनुरूपं सितम्बरमासे ०.३% मासिकवेतनवृद्धिः, ३.८% वार्षिकवृद्धिः च इति विपणयः पूर्वानुमानं कुर्वन्ति । यद्यपि एतेन वेतनं अद्यापि वर्धमानं भवति तथापि पूर्वमासानां तुलने वृद्धेः स्थिरता श्रमविपण्यस्य कठिनता क्रमेण शिथिलतां प्राप्नोति इति अपि सूचयितुं शक्नोति
नॉर्दर्न् ट्रस्ट् वेल्थ् मैनेजमेण्ट् इत्यस्य मुख्यनिवेशाधिकारिणी केटी निक्सन् इत्यनेन उल्लेखितम् यत् “नौकरीबाजारः मन्दः भवति तथा च तनावाः शिथिलाः भवन्ति, यत् निश्चितरूपेण वेतनस्य दबावस्य निवारणं कर्तुं गच्छति महङ्गानां प्रमुखः घटकः अभवत्” इति ।
परन्तु यद्यपि सेप्टेम्बरमासस्य रोजगारप्रतिवेदनस्य कृते मार्केट् इत्यनेन तुल्यकालिकं सावधानं पूर्वानुमानं कृतम् अस्ति तथापि तत् चररहितं नास्ति । अर्थशास्त्रज्ञाः सावधानं कृतवन्तः यत् अद्यापि सेप्टेम्बरमासस्य रोजगारसङ्ख्यायां तीव्ररूपेण वृद्धिः अथवा पतनं भविष्यति इति संभावना वर्तते। तदतिरिक्तं अमेरिकीश्रमविभागेन प्रकाशिताः रोजगारदत्तांशाः प्रायः अनन्तरं मासिकपुनरीक्षणेषु महत्त्वपूर्णरूपेण परिवर्तन्ते । वस्तुतः २०२४ तमस्य वर्षस्य मार्चमासे समाप्तस्य १२ मासानां कृते श्रमविभागस्य संशोधितदत्तांशैः ज्ञातं यत् नियुक्तिः ८,००,००० तः अधिकैः अधिकागणना अभवत्, येन रोजगारदत्तांशस्य एव अनिश्चितता प्रकाशिता
जेपी मॉर्गन एसेट् मैनेजमेण्ट् इत्यस्य मुख्यवैश्विकरणनीतिज्ञः डेविड् केली इत्यनेन उक्तं यत् "यद्यपि वयं १५०,००० नूतनानां कार्याणां अपेक्षां कुर्मः तथापि यदि ५०,००० वा २५०,००० वा नूतनानि कार्याणि सन्ति तर्हि अहं सहजः न स्याम्। दुर्घटना।एतेन ज्ञायते यत् श्रमबाजारसमायोजनप्रक्रियायाः समये अद्यापि अस्थिरता वर्तते, तथा च यत्किमपि संख्या अपेक्षां अतिक्रमति वा अधः पतति वा तस्याः वित्तीयविपण्येषु फेडस्य निर्णयनिर्माणे च महत्त्वपूर्णः प्रभावः भवितुम् अर्हति
अक्टोबर्-मासस्य ४ दिनाङ्के प्रकाशितेषु गैर-कृषि-रोजगार-दत्तांशेषु आर्थिकक्रियाकलापं प्रभावितं कृत्वा अद्यतन-प्रमुख-घटनानां विषये अपि विचारः आवश्यकः अस्ति । प्रथमं अमेरिकादेशस्य पश्चिमतटे बन्दरगाहहड़तालम्, विशेषतः पूर्वतटे महत्त्वपूर्णबन्दरगाहः अस्याः हड़तालस्य प्रभावः रसदः, आपूर्तिशृङ्खला च अभवत्, क्रमेण च सम्बन्धित-उद्योगेषु रोजगारस्य आवश्यकताः प्रभाविताः भवितुम् अर्हन्ति द्वितीयं, हेलेन-तूफानस्य प्रभावः अस्ति, यः २६ सितम्बर्-मासस्य सायं फ्लोरिडा-नगरे आहतः, यत् केषुचित् क्षेत्रेषु गम्भीरं क्षतिं कृतवान्, तस्य रोजगारस्य उपरि अल्पकालीनः निरोधात्मकः प्रभावः अपि भवितुम् अर्हति
२८ सितम्बर् सप्ताहे अमेरिकादेशे प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कृतवन्तः जनाः २२५,००० आसन्, यत् पूर्वं संशोधितायाः २१९,००० जनानां संख्यायाः अपेक्षया अधिका आसीत् यद्यपि एतेषु दत्तांशैः ज्ञायते यत् कार्यविपण्यं क्रमेण शीतलं भवति तथापि अद्यापि अत्यन्तं दुर्बलतां न दर्शयति । प्रारम्भिकाः बेरोजगारीदावाः महामारीपूर्वस्तरं प्रति पुनः आगताः सन्ति, अर्थव्यवस्थायाः पुनरुत्थानस्य समये अपेक्षाकृतं स्थिरं रोजगारस्य स्थितिं दर्शयन्ति, यदा तु विगतवर्षे निरन्तरदावाः अपि वर्धिताः परन्तु सामान्यतया मन्दतायाः सह भवन्ति इति स्तरात् अधः एव तिष्ठन्ति
समग्रतया सर्वतः अनिश्चिततायाः मध्यं सितम्बरमासस्य रोजगारदत्तांशः विशेषतया महत्त्वपूर्णः भवितुम् अर्हति। फेडनीतेः दिशां सूचयितुं एते आँकडा: श्रमबाजारे अधिकं मन्दतां दर्शयन्ति वा इति द्रष्टुं विपणयः निकटतया पश्यन्ति भविष्यन्ति।
//फेड नीतौ रोजगारदत्तांशस्य प्रभावः//
गैर-कृषिवेतनसूचीदत्तांशस्य प्रदर्शनं न केवलं विपण्यभावनाम् प्रभावितं करोति, अपितु फेडरल् रिजर्वस्य मौद्रिकनीतेः दिशि प्रत्यक्षतया अपि सम्बद्धम् अस्ति यतः विगतवर्षे अमेरिकी-महङ्गानि क्रमेण न्यूनीकृतानि सन्ति, अतः वर्षस्य समाप्तेः पूर्वं फेडरल् रिजर्व् अधिकव्याजदरे कटौतीं करिष्यति वा इति व्यापकाः अनुमानाः सन्ति अस्याः पृष्ठभूमितः सेप्टेम्बरमासस्य रोजगारदत्तांशः नीतिनिर्मातृणां कृते दिशासमायोजनाय महत्त्वपूर्णः आधारः इति दृश्यते ।
फेडरल् रिजर्व् इत्यनेन सितम्बरमासस्य सत्रे व्याजदरेषु ५० आधारबिन्दुभिः कटौतिः पूर्वमेव कृता अस्ति, तथा च स्पष्टं कृतम् यत् २०२४ तमस्य वर्षस्य अन्ते यावत् व्याजदरेषु अन्यैः ५० आधारबिन्दुभिः कटौतीं कर्तुं योजना अस्ति, २०२५ तमे वर्षे च पूर्णप्रतिशतबिन्दुना कटौतीं कर्तुं योजना अस्ति तथापि, फेडस्य आधिकारिकस्थित्याः अपेक्षया मार्केट्-अपेक्षाः अधिकाः आक्रामकाः सन्ति, तथा च केचन मार्केट्-प्रतिभागिनः अपेक्षन्ते यत् यदि आँकडा तस्य समर्थनं करोति तर्हि फेड् आर्थिक-वृद्धेः समर्थनार्थं वित्तीय-बाजार-दबावानां अधिकं न्यूनीकरणाय अल्पकालीनरूपेण अधिकानि उपायानि कर्तुं शक्नोति
“दृढदत्तांशः वास्तवतः तेषां स्थितिं न परिवर्तयिष्यति” इति जेपी मॉर्गनस्य डेविड् केली अवदत् ।परन्तु दुर्बलदत्तांशः तान् अग्रिमे सत्रे अन्ये ५० आधारबिन्दून् कटयितुं प्रलोभयितुं शक्नोति. "एतत् प्रतिबिम्बयति यत् यद्यपि फेडः व्याजदरकटनचक्रे क्रमिकतायाः अग्रे मार्गदर्शनस्य च निश्चितं प्रमाणं स्थापयितुम् इच्छति तथापि रोजगारदत्तांशस्य प्रदर्शनस्य नीतेः गतिः निःसंदेहं गहनः प्रभावः भविष्यति। विशेषतः यदा श्रमबाजारः किञ्चित् प्रमाणं दर्शयति of weakness, policy नीतिनिर्मातारः व्याजदरेषु अधिकं कटौतीं कृत्वा अर्थव्यवस्थायां अत्यधिकं मन्दतां परिहरन्ति।
केटी निक्सनस्य मतं यत् श्रमविपण्यस्य संतुलनं क्रमेण कर्मचारिभ्यः नियोक्तृभ्यः झुकति, एतत् परिवर्तनं निःसंदेहं वेतनस्य उपरि ऊर्ध्वगामिनि दबावं न्यूनीकरिष्यति। तथा च वेतनवृद्धेः मन्दता महङ्गानि नियन्त्रयितुं महत्त्वपूर्णा अस्ति। वेतनवृद्धेः गतिः महङ्गाधिक्यस्य महत्त्वपूर्णः घटकः अस्ति, वर्तमानस्य मन्दतायाः कारणेन महङ्गानि दबावाः किञ्चित्पर्यन्तं न्यूनीकृताः, येन फेडरल् रिजर्वस्य कृते अधिकानि शिथिलीकरणनीतीः स्वीकुर्वितुं स्थानं प्राप्यते
अद्यापि केचन विश्लेषकाः मन्यन्ते यत् नीतिनिर्माणकाले फेडः अद्यापि दुविधायाः सामनां करोति। एकतः महङ्गानि अद्यापि स्वस्य २% लक्ष्यात् अधिका अस्ति यद्यपि सा अद्यापि फेडस्य आदर्शनियन्त्रणपरिधिं न प्राप्तवती, अन्यतरे आर्थिकवृद्धिः दबावेन वर्तते, विशेषतः उपभोक्तृव्ययः, व्यापारनिवेशः च मन्दं कुरुत। यदि कार्यविपण्यं अपेक्षितापेक्षया अधिकं मन्दं भवति, तथा च महत्त्वपूर्णं कार्यहानिः अपि भवितुम् अर्हति तर्हि आर्थिकगतिं निर्वाहयितुम् फेड-संस्थायाः व्याजदरेषु अधिक-आक्रामकरूपेण कटौती कर्तव्या भविष्यति
तदतिरिक्तं अक्टोबर्-मासस्य बन्दरगाह-प्रहारस्य, हेलेन-तूफानस्य च अल्पकालीन-नकारात्मक-प्रभावः अपि आँकडानां उपरि भवितुम् अर्हति । यदि सेप्टेम्बरमासस्य नौकरी-रिपोर्ट् अपेक्षाभ्यः न्यूनं भवति तर्हि अमेरिकी-रोजगार-दृष्टिकोणे क्षतिं जनयिष्यति तथा च फेडरल् रिजर्व-द्वारा अधिकं शिथिलीकरणाय विपण्य-अपेक्षां प्रेरयितुं शक्नोति। विशेषतः गोदीकर्मचारिणां हड़तालस्य प्रभावेण रसद, आपूर्तिशृङ्खला तथा तत्सम्बद्धेषु उद्योगेषु रोजगारस्य न्यूनता भवितुम् अर्हति एतत् अल्पकालिकं उतार-चढावं सितम्बरमासस्य आँकडानां व्याख्यां कर्तुं अधिकं कठिनं करोति तथा च फेडस्य नीतिनिर्माणे अनिश्चिततां अपि वर्धयितुं शक्नोति।
ज्ञातव्यं यत् अमेरिकीश्रमविपण्यस्य सर्वे सूचकाः विगतमासेषु अधः गच्छन्ति, परन्तु तेषां तीव्रक्षयात् दूरम् अस्ति विनिर्माण-सेवा-उद्योगानाम् सर्वेक्षण-दत्तांशैः ज्ञायते यत् यद्यपि नियुक्ति-माङ्गं मन्दं जातम् तथापि समग्ररूपेण कार्य-विपण्यं तुल्यकालिकरूपेण स्थिरं वर्तते । फेडरल रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन अस्मिन् सप्ताहे आरम्भे श्रमबाजारस्य वर्णनं "ठोसं किन्तु मृदु" इति अप्रत्यक्षरूपेण अपि सूचयति यत् यदा फेडः आर्थिकप्रदर्शनस्य मूल्याङ्कनं करोति तदा सः अतितापनात् मध्यमश्रमविपण्यं प्रति संक्रमणं पश्यति।
विपण्यां निवेशकाः सामान्यतया आशां कुर्वन्ति यत् फेडरल् रिजर्वः नीतिशिथिलीकरणद्वारा अमेरिकी अर्थव्यवस्थायां अधः गमनस्य दबावं क्रमेण न्यूनीकरोति इति। गैर-कृषि-वेतनसूची-आँकडानां विमोचनेन विपण्यं प्रति अधिकं मार्गदर्शनं प्रदास्यति तथा च निर्धारितं भविष्यति यत् फेडः सितम्बरमासे स्वस्य व्याजदरे कटौतीं अनन्तरं सभासु पुनः कर्तुं शक्नोति वा, अथवा शीघ्रतरगत्या शिथिलीकरणचक्रं अपि अग्रे सारयितुं शक्नोति वा इति।