2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के हाङ्ग-सेङ्ग-सूचकाङ्कस्य ४%, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कस्य ७% न्यूनता, केचन दलाली-अचल-सम्पत्-समूहाः च पतिताः । परन्तु हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य न्यूनता अपराह्णे महतीं संकुचिता अभवत्, एकदा हाङ्ग सेङ्ग् सूचकाङ्कः सपाटः अभवत् । समापनसमये हैङ्ग सेङ्ग् सूचकाङ्कः १.४७% न्यूनः अभवत्, येन षष्ठं क्रमशः वृद्धिः समाप्तः, हाङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः ३.४६% न्यूनः अभवत् ।
विपण्यस्य उतार-चढावस्य विषये बहवः घरेलुनिजीइक्विटीसंस्थाः अवदन् यत् अवकाशदिनेषु विरामं न कुर्वन्ति तथापि हाङ्गकाङ्ग-स्टॉकस्य गतिशीलतां निकटतया अनुसरणं कुर्वन्ति मम विश्वासः अस्ति यत् हाङ्गकाङ्ग-स्टॉक-मध्ये वृषभ-विपण्यम् अद्यापि समाप्तं नास्ति | परवर्तीकाले हाङ्गकाङ्ग-ए-शेयर-विपण्ययोः कृते ।
अवकाशदिनेषु निजीइक्विटीसंस्थाः हाङ्गकाङ्गस्य स्टॉक्स् निकटतया निरीक्षन्ते
"राष्ट्रीयदिवसस्य अवकाशस्य समये वयम् अद्यापि हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य निरीक्षणं निरन्तरं कुर्मः, विदेशीयपुञ्जस्य निरन्तरप्रवाहं च अवलोकयामः।" , कम्पनी उभयदिशि ए शेयर्स् तथा हाङ्गकाङ्ग स्टॉक्स् इत्येतयोः निवेशं निरन्तरं कुर्वती आसीत् । तत्सह, अवकाशोत्तर उद्घाटनस्य सकारात्मकाः अपेक्षाः सन्ति, नीतीनां प्रत्यक्षदिशायां कार्यान्वयनञ्च केन्द्रीकृत्य। एकस्मिन् वाक्ये दीर्घवृषभप्रवृत्तिः स्थापयितुं शक्यते ।
उपर्युक्ताः जनाः अवदन् यत् वयं सक्रियरूपेण आशावादीः, वृषभशीलाः च स्मः वर्तमानः विपण्यस्य स्थितिः आर्थिकस्थितेः नीतिविन्यासानां च संकुलस्य आधारेण अस्ति तथा च विपण्यस्य बहुप्रतीक्षितस्य विपर्ययस्य आधारेण अपि अस्ति अस्माभिः अवसरः ग्रहीतव्यः। लयात् न्याय्यं चेत् नीतिः मूलतः अपेक्षां अतिक्रमयिष्यति प्रथमं भावनात्मकतरङ्गं पश्यामः, ततः मौलिकतरङ्गं पश्यामः ।
न केवलं झीशुन् इन्वेस्टमेण्ट्, अपितु अधिकाः निजीइक्विटी निवेशकाः अपि घबराहटस्य उत्साहस्य च अवस्थायां सन्ति यतः ते अस्मिन् राष्ट्रियदिवसस्य अवकाशे मार्केट् गतिशीलतां निकटतया निरीक्षन्ते। हाङ्गकाङ्ग-शेयर-बजारः चीनीय-अवधारणा-शेयर-बाजारः च अस्मिन् अवकाश-ऋतौ निजी-इक्विटी-प्रबन्धकानां कृते मुख्यक्षेत्राणि अभवन्, यत्र सर्वेभ्यः पक्षेभ्यः महत्त्वपूर्ण-पूञ्जी-प्रवाहः अभवत्
अमेरिकी-शेयर-बजारे चीनीय-सम्पत्त्याः अनुसरणं कुर्वन्तः ईटीएफ-संस्थाः विशेषतया दृढतया प्रदर्शनं कृतवन्तः । अक्टोबर् २ दिनाङ्के अमेरिकीसमये ३वारं दीर्घकालं यावत् एफटीएसई चीन ईटीएफ-डायरेक्सियन (yinn) २१.८१% वर्धितः, २वारं दीर्घः सीएसआई ३०० ईटीएफ-डायरेक्सियन (chau) च १५.२३% वर्धितः । मंगलवासरे स्थानीयसमये क्रेनशेयर्स् सीएसआई चाइना इन्टरनेट् ईटीएफ (kweb) इत्यस्य ७० कोटि अमेरिकीडॉलर्-रूप्यकाणां प्रवाहः प्राप्तः, येन एकदिवसीयस्य बृहत्तमः प्रवाहः निर्धारितः ।
गोल्डमैन् सैच्स् इत्यस्य नूतनप्रतिवेदने उक्तं यत् अद्यतन-उत्थानात् पूर्वं हेज-फण्ड्-संस्थानां निवेशस्य ७% तः न्यूनं चीनीय-स्टॉक-मध्ये आसीत्, यत् पञ्चवर्षेषु न्यूनतम-स्तरस्य विषये आसीत्, परन्तु अस्मिन् सप्ताहे प्रारम्भे ते मार्गं विपर्यय्य चीनीय-स्टॉक-मध्ये ढेरं कृतवन्तः अद्यतने मार्च २०२१ तः बृहत्तमं एकदिवसीयक्रयणमात्रा तथा विगतदशवर्षेषु द्वितीयं बृहत्तमं एकदिवसीयशुद्धक्रयणमात्रा च अभिलेखितवान् ।
चीनीयबाजारे अद्यतनस्य उदयस्य प्रतिक्रियारूपेण रे डालिओ नामकः सुप्रसिद्धः निवेशकः ब्रिजवाटर एसोसिएट्स् इत्यस्य संस्थापकः च सोमवासरे पोस्ट् कृतवान् यत् नीतिपरिवर्तनस्य नवीनतमश्रृङ्खला रचनात्मकोत्पादकताम् उत्तेजितुं महत्त्वपूर्णं सोपानम् अस्ति। चीनदेशस्य सम्पत्तिः अद्यापि अतीव सस्तीः इति विचार्य बहुसंख्याकाः निवेशकाः सौदानां मृगयायै विपण्यां प्रविष्टाः सन्ति ।
विन्यासतरङ्गः अधुना एव आरब्धः अस्ति
शेयर-बजारे घरेलु-धनस्य पुनर्विनियोगस्य नूतनः दौरः अधुना एव आरब्धः, ए-शेयर-हाङ्गकाङ्ग-समूहयोः लाभः अपेक्षितः अस्ति ए-शेयरस्य प्रबलतरवृद्ध्या प्रभावितस्य चॉयस् फाइनेन्शियल टर्मिनल् इत्यस्य आँकडानुसारं दक्षिणदिशि गच्छन्तीनां निधिनां शुद्धप्रवाहः २३ सितम्बर् तः २७ सितम्बर् पर्यन्तं २.२०२ अरब युआन् आसीत्, मंगलवासरः, बुधवासरः, शुक्रवासरः च सर्वे शुद्धविक्रयाः आसन्
३० सितम्बर् दिनाङ्के हाङ्गकाङ्ग-शेयर-बजारे मार्केट्-निधिभिः स्वस्य आगमनं त्वरितम् अभवत् । दिनस्य समापनदत्तांशैः ज्ञातं यत् हाङ्गकाङ्ग-स्टॉक-सम्बद्धानां ईटीएफ-व्यापारस्य मात्रायां महती वृद्धिः अभवत् सूचकाङ्क ईटीएफ (५१३१८०) इत्यस्य व्यापारस्य मात्रा १८८ मिलियन लॉट् आसीत् तथा च १४.२ अरब युआन् कारोबारः आसीत्, लेनदेनस्य मात्रा तथा लेनदेनस्य मात्रा इत्येतयोः द्वयोः अपि कोषस्य स्थापनायाः अनन्तरं अभिलेखः उच्चतमः अभवत्, तथा च मिलित्वा एतत् शीर्षदशसु स्थानं प्राप्तवान् लेनदेनमूल्यस्य दृष्ट्या घरेलु ईटीएफ-विपण्यम्।
औद्योगिकप्रतिभूतिशास्त्रस्य वैश्विकमुख्यरणनीतिज्ञः झाङ्ग यिडोङ्गः मन्यते यत् मध्यमकालीनरूपेण चीनीय-शेयर-बाजारे निवासीनां धनस्य, औद्योगिक-पूञ्जी-बीमा-वित्तीय-प्रबन्धन-निधिनां पुनर्विनियोगस्य प्रवृत्तेः अन्तर्गतं, ए- शेयर्स् तथा हाङ्गकाङ्ग स्टॉक्स् क्रमेण वर्धयिष्यन्ति।
घरेलुनिधिषु अतिरिक्तं हुआफु सिक्योरिटीजस्य स्थूलशोधदलेन एकं शोधप्रतिवेदनं प्रकाशितम् यत् नवीनतमसीमान्तपरिवर्तनात् न्याय्यं चेत्, हाङ्गकाङ्ग-स्टॉकेषु विदेशेषु निधिषु सितम्बरमासात् शुद्धरूपेण प्रवाहः आरब्धः, अन्तर्राष्ट्रीयमध्यस्थेभ्यः धनस्य शुद्धप्रवाहः च has reached hk$39.6 billion since mid-to-late term , दक्षिणदिशि गच्छन्तीनां निधिनां शुद्धप्रवाहं hk$20.5 अरबं अतिक्रान्तवान् । वर्तमान हाङ्गकाङ्ग-शेयर-विपण्यम् अद्यापि मार्गे अस्ति, भविष्ये अपि वृद्धेः स्थानं वर्तते । संरचनात्मकरूपेण यदि अन्तर्राष्ट्रीयमध्यस्थनिधिः हाङ्गकाङ्ग-शेयर-बजारे पुनः प्रवाहितः भवति तर्हि हाङ्ग-सेङ्ग-प्रौद्योगिक्याः प्रतिनिधित्वेन विकासक्षेत्रस्य वर्चस्वं निरन्तरं भविष्यति इति अपेक्षा अस्ति
citic construction investment इत्यस्य मुख्यरणनीतिज्ञः chen guo इत्यस्य मतं यत् हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य वृषभविपण्यम् अद्यापि समाप्तं नास्ति। हाङ्गकाङ्ग-समूहस्य वर्तमानस्य वृषभ-विपण्यस्य आधारः अस्ति यत् २०२१ तः अस्य मन्दता निरन्तरं भवति ।अधुना अपि हाङ्गकाङ्ग-समूहस्य मूल्याङ्कनं वैश्विक-निम्न-स्तरस्य एव अस्ति हाले हाङ्गकाङ्ग-शेयर-बाजारस्य ए-शेयर-बाजारस्य च सारः अस्ति यत् चीनीय-शेयर-बाजारः "विश्वास-पुनर्मूल्यांकन-वृषभः" अस्ति सामरिकदृष्ट्या वयं हाङ्गकाङ्ग-शेयर-बजारस्य विषये दृढतया आशावादीः स्मः |. हाङ्गकाङ्गस्य स्टॉक्स् तथा ए-शेयरयोः मध्ये अन्तरं अस्ति यत् केचन विदेशीयाः निवेशकाः पूर्वं दुर्विचारं कृतवन्तः यत् हाङ्गकाङ्गः एशियायाः वित्तीयकेन्द्रस्य स्थलं भविष्यति हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य जोखिममुक्तव्याजदरः फेडस्य व्याजदरे कटौतीचक्रेण अधिकं प्रभावितः भवति। ए-शेयरस्य सापेक्षं हाङ्गकाङ्ग-स्टॉकस्य मूल्याङ्कन-छूट-स्तरः अद्यापि ऐतिहासिक-सरासरीतः उपरि अस्ति , तथा च यदा विदेशीय-पूञ्जी चीनी-शेयर-बाजारस्य पूरकं भवति, तदा हाङ्गकाङ्ग-समूहः मूल्यनिवेश-वर्गे अनेकेषां विदेशीय-पूञ्जीनां कृते महत्त्वपूर्णः अथवा अपि प्राधान्य-विकल्पः भवति .