समाचारं

यांग वान त्वरितसमीक्षा

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयदिवसस्य अवकाशस्य समये गुआङ्गझौ-नगरस्य सम्पत्ति-बाजारः दीर्घकालं यावत् नष्ट-लोकप्रियतां पुनः प्राप्तवान्: उच्चस्तरीय-परियोजनानां संख्या तुल्यकालिकरूपेण लोकप्रियः आसीत्, यत्र औसतेन एकस्य वा विंशति-इकायानां दैनिकव्यवहारस्य सूचना अभवत् अधिककठोरमागधपरियोजनानां स्थलानि अपि आसनैः परिपूर्णानि सन्ति, प्रतिदिनं आगन्तुकानां औसतसंख्या सामान्यतः द्वित्रिगुणा वा अधिका वा भवति आदर्शगृहाणि द्रष्टुं पङ्क्तिं स्थापयितुं दृश्यं, यत् अन्तिमेषु वर्षेषु न दृष्टम्, अस्मिन् राष्ट्रदिवसस्य अवकाशे पुनः प्रादुर्भूतम् ।
चञ्चल-सम्पत्ति-विक्रय-दृश्ये वयं न केवलं प्रबल-लोकप्रियतां दृष्टवन्तः, अपितु विपण्य-भावनायां परिवर्तनं अपि दृष्टवन्तः, तथैव एतया भावनायाः चालितः सक्रिय-विपण्य-प्रवेश-व्यवहारः अपि दृष्टः |. भावनात्मकपरिवर्तनेषु मुख्यतया त्रयः कारकाः योगदानं ददति- १.
प्रथमं राष्ट्रदिवसस्य पूर्वं दृढनीतीनां प्रवर्तनम् । २९ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, द्वितीयगृहस्य न्यूनतमपूर्वभुगतानानुपातस्य न्यूनीकरणं, अचलसम्पत्सम्बद्धाः अन्यवित्तीयनीतीः च सन्ति तत्क्षणमेव ग्वाङ्गझौ, शङ्घाई, शेन्झेन् च शीघ्रमेव अनुवर्तनं कृत्वा समायोजनं कृतवन्तः तेषु २९ सितम्बर् दिनाङ्के सायं सम्पत्तिविपण्यक्रयणप्रतिबन्धनीतिः पूर्णतया उत्थापनस्य घोषणा कृता, येन विपण्यभावना प्रज्वलितवती
द्वितीयं, शेयर-बजारः उच्छ्रितः अस्ति । शङ्घाई समग्रसूचकाङ्कः अद्यैव केवलं ५ व्यापारदिनेषु २,७०० अंकात् ३,३०० अंकं यावत् वर्धितः, राष्ट्रियदिवसात् पूर्वं अन्तिमव्यापारदिने (३० सितम्बर) शङ्घाई-शेन्झेन्-शेयरबजारयोः कुलव्यवहारस्य मात्रा २.५९ खरब-युआन्-अधिका अभवत्, यत् "अभिलेख-भङ्गः" इति वर्णयितुं शक्यते "प्रति-आक्रमणम्" इतिहासे गन्तुं पर्याप्तम् अस्ति । शेयरबजारे निवेशकानां विश्वासस्य प्रतिफलनं सम्पत्तिविपण्यं प्रति प्रसारितं भविष्यति।
उपर्युक्तयोः बिन्दुयोः अतिरिक्तं राष्ट्रियदिवसस्य पूर्वसंध्यायां गुआंगझौनगरस्य तियानहेमण्डले कुलमूल्येन उच्चमूल्येन भूमिः विक्रीता, विकासकाः सक्रियरूपेण प्रचारार्थं प्रमुखविक्रयचैनलैः सह सम्बद्धाः अभवन्, संयुक्तरूपेण च आपूर्ति-प्रचार-विधिषु उष्णं विपण्यवातावरणं निर्मितवान्, यत् सम्पत्ति-बाजारस्य कृते उत्तमम् आसीत्, भावनात्मक-सञ्चालनस्य महत्त्वपूर्णं योगदानम् अस्ति ।
अचलसम्पत्विपण्ये एकः उक्तिः अस्ति यत् सुवर्णापेक्षया आत्मविश्वासः अधिकः महत्त्वपूर्णः अस्ति। भावनात्मकपरिवर्तनस्य अस्य दौरस्य अधिकं ठोसः आधारः, समन्वयः च भवति । विगतवर्षद्वये ग्वाङ्गझौ-सम्पत्त्याः विपण्यस्य कृते नित्यं अनुकूलनीतयः सन्ति यद्यपि तेषां लेनदेनस्य प्रचारस्य अल्पकालिकः प्रभावः आसीत् तथापि यदा क्रयणप्रतिबन्धाः हृताः आसन् तदा तेषां विपण्यस्य प्रतीक्षा-दर्शनस्य मनोदशां विपर्ययितुं असफलाः अभवन् ३० सितम्बर् तथा वित्तीयऋणस्य अन्यसंयोजनानां च सशक्तसमर्थनं, केन्द्रीयसमितेः राजनैतिकब्यूरो " "अचलसम्पत्बाजारस्य पतनं त्यक्तुं स्थिरतां च प्रवर्धयितुं" इति स्वरं निर्धारयितुं बाजारस्य भावनां परिवर्तयितुं प्रमुखं कदमः अभवत् अतः परिमाणात्मकपरिवर्तनात् गुणात्मकपरिवर्तनपर्यन्तं एतत् परिवर्तनं अधिकं स्थायित्वं अधिकं लचीलं च भविष्यति। एतत् समग्रतया उपरितः अधः, देशात् उद्योगान्, उद्यमानाम्, व्यक्तिनां च यावत् ऊर्ध्वगामिबलम् अस्ति ।
अवश्यं अस्माभिः एतदपि स्पष्टतया अवगन्तव्यं यत् भावात्मकः मोडः सम्पत्तिविपण्यस्य वास्तविकपुनर्प्राप्तेः प्रथमं सोपानमेव अस्ति । यतो हि "डिस्टॉकिंग्" तथा "स्ट्रक्चरल एडजस्टमेण्ट्" इत्येतयोः प्रमुखयोः कार्ययोः सम्मुखीभवनं अद्यापि वर्तते, अतः नीतिपक्षस्य अतिरिक्तं विकासकानां कृते उत्पादानाम् समुचितमूल्यनिर्धारणस्य सावधानीपूर्वकं अध्ययनमपि अत्यावश्यकम् तथा च विपण्यस्य कृते उत्तमगृहाणि निर्मायन्तु ये जनानां उत्तमजीवनस्य आवश्यकतां पूरयन्ति।
व्यावहारिकं तर्कसंगतं च गुआङ्गझौ सम्पत्तिविपण्यम् अद्यापि प्रतीक्षितुम् अर्हति।
पाठ |.रिपोर्टर चेन युक्सियाचित्र |
प्रतिवेदन/प्रतिक्रिया