समाचारं

तृतीयत्रिमासिकप्रतिवेदनं अवकाशदिनानां अनन्तरं आरभ्यते, नगेट्स् शुद्धलाभः "द्विगुणवृद्धिः" स्टॉक्स्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य तृतीयत्रिमासिकप्रदर्शनप्रतिवेदनं ३१ अक्टोबर् तः पूर्वं पूर्णतया प्रकटितं भविष्यति, तृतीयत्रिमासिकप्रतिवेदनं च धनानाम् "अन्वेषणाय" महत्त्वपूर्णा दिशा भविष्यति
dongcai.com इत्यस्य आँकडानुसारं अधुना यावत् ए-शेयर-विपण्ये कुलम् ३४ सूचीकृतकम्पनयः तृतीयत्रिमासिकप्रदर्शनस्य पूर्वानुमानं प्रकाशितवन्तः । वर्षे वर्षे आँकडानां आधारेण २३ सूचीकृताः कम्पनयः सन्ति येषां शुद्धलाभवृद्धिः अपेक्षिता अस्ति, येषु ६७.६५% भागः अस्ति । तेषु एयर चाइना ओशन शिपिङ्ग् इत्यस्य अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य जनवरीतः सितम्बरमासपर्यन्तं सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः ८१ मिलियन युआन् तः ९१ मिलियन युआन् यावत् भविष्यति, यत् वर्षे वर्षे ९४३.४२% तः १०७२.२४% यावत् वर्धते न्यू बेइयाङ्ग इत्यस्य अनुमानं यत् २०२४ तमस्य वर्षस्य जनवरीतः सितम्बरमासपर्यन्तं सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः ३०.०४८६ मिलियन युआन् तः ३७.५६०८ मिलियन युआन् यावत् भविष्यति, यत् वर्षे वर्षे ५८०% तः ७००% यावत् वृद्धिः भविष्यति रेनलैण्ड् बायोटेक्नोलॉजी इत्यस्य अनुमानं यत् २०२४ जनवरीतः सितम्बरमासपर्यन्तं सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः ८१.८०१४ मिलियन युआन् तः १०२.२५१७ मिलियन युआन् यावत् भविष्यति, यत् वर्षे वर्षे १००% तः १५०% यावत् वृद्धिः भविष्यति
यद्यपि एतानि त्रीणि सूचीकृतानि कम्पनयः प्रथमत्रिमासिकानां कार्यप्रदर्शनस्य पूर्वानुमानस्य पर्याप्तवृद्धेः दृष्ट्या शीर्षत्रयेषु स्थानं प्राप्तवन्तः, तथापि तेषां त्रैमासिक-त्रिमासिक-दत्तांशः आशावादी नासीत् एयर चाइना इत्यस्य कोस्को समूहस्य शुद्धलाभस्य मासे मासे ७३.७५%-५४.३४%, न्यू बेय्याङ्गस्य शुद्धलाभस्य मासे ६४.२६%-४३.१%, रेनलैण्ड् बायोटेक् इत्यस्य शुद्धलाभस्य च न्यूनतायाः अपेक्षा अस्ति मासे मासे ५५.६२%-१.९५% पतन्ति ।
परन्तु समग्रतया अनेकानि सूचीकृतानि कम्पनयः सन्ति येषां शुद्धलाभः मासे मासे वर्धते इति अपेक्षा अस्ति । एतावता कुलम् २६ सूचीकृतकम्पनीनां शुद्धलाभस्य मासे मासे वृद्धिः भविष्यति इति अपेक्षा अस्ति, यत्र ७६.४७% भागः अस्ति । तेषु होङ्ग्यु पैकेजिंग् मटेरियल्स् (११६३९.३५%), हैनेङ्ग टेक्नोलॉजी (३१४४.१३%), डेझोङ्ग ऑटोमोबाइल (१७०२.४६%) च मासमासिकवृद्धेः दृष्ट्या शीर्षत्रयेषु स्थानेषु स्थापिताः
अवश्यं, सूचीकृतानां कम्पनीनां मध्ये येषु तृतीयत्रिमासिकप्रदर्शनपूर्वसूचनाः घोषिताः, येषां अनुपातः "वर्षे वर्षे" "मासे मासे" च द्वयोः वृद्धिं प्राप्तवान्, तेषां अनुपातः सम्प्रति ९% तः न्यूनः अस्ति, अर्थात् शङ्घाई यान्पु , luxshare precision, तथा huayuan bio.
"निवेशकाः मास-मासस्य पर्याप्त-लाभवृद्धियुक्तेषु स्टॉकेषु ध्यानं दातुं शक्नुवन्ति तथा च वर्षे वर्षे द्विगुणित-वृद्ध्या सह। यस्य स्टॉकमूल्यानां उपरि अल्पकालीनप्रोत्साहनप्रभावः अधिकः भविष्यति, विशेषतः बाजारस्य अस्मिन् तरङ्गे यत्र शेयरमूल्यानि तुल्यकालिकरूपेण स्थगितानि सन्ति, वर्धमानाः स्टॉकाः स्वस्य ऊर्ध्वगामिनीप्रवृत्तिं त्वरयिष्यन्ति, यत् कार्यप्रदर्शने द्रुतगत्या सुधारेण वर्धते। यथा सूचीकृतकम्पनीनां शुद्धलाभस्य वर्षे वर्षे मासे च "द्विगुणवृद्धिः" भवति, तेषां मूल्येषु स्थिरं ऊर्ध्वगामी प्रवृत्तिः दृश्यते, यत् मूल्यनिवेशार्थं उत्तमं विविधता अस्ति अतः निवेशकाः स्वस्य जोखिमप्राथमिकतानां परिचालनशैल्याः च आधारेण मौलिकविषयेषु पर्याप्तसुधारयुक्तेषु दीर्घकालीनक्षमतायां च उच्चगुणवत्तायुक्तेषु स्टॉकेषु ध्यानं दातुं शक्नुवन्ति।
(अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। शेयरबजारः जोखिमपूर्णः अस्ति, अतः विपण्यां प्रवेशे सावधानता अवश्यं भवेत्)
अपस्ट्रीम न्यूज रिपोर्टर वांग ये
प्रतिवेदन/प्रतिक्रिया