समाचारं

चीनस्य लिथियम-बैटरी-उद्योगे प्रचण्डाः परिवर्तनाः अभवन् : जापान-दक्षिणकोरिया-देशयोः पश्चात्तापात् आरभ्य वैश्विकरूपेण गमनपर्यन्तं

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९९९ तमे वर्षे ३१ वर्षीयः ज़ेङ्ग युकुन् राज्यस्वामित्वयुक्तात् उद्यमात् "विदेशं गतः" तथा च उपभोक्तृविद्युत् बैटरीषु विशेषज्ञतां प्राप्य लिआङ्ग शाओकाङ्ग, चेन् टोङ्गहुआ इत्यादिभिः सह एटीएल (नवीन ऊर्जा प्रौद्योगिकी कम्पनी लिमिटेड्) इत्यस्य सहस्थापनं कृतवान्
एकवर्षेण अनन्तरं बहुवर्षपर्यन्तं विदेशेषु अध्ययनं कृत्वा कार्यं कृतवान् डॉ. किलुः पेकिङ्ग् विश्वविद्यालये प्राध्यापकरूपेण चीनदेशं प्रत्यागत्य citic group corporation इत्यस्य समर्थनेन मेङ्गुली इत्यस्य स्थापनां कृतवान्
तस्मिन् एव युगस्य सन्दर्भे लिथियम-आयन-द्वितीयक-बैटरीः, उच्च-ऊर्जा-घनत्वस्य हरित-ऊर्जा-बैटरी-इत्यस्य नूतनप्रकारस्य रूपेण, अन्येषां गौण-बैटरी-आदीनां निकेल-धातु-हाइड्राइड्-बैटरी-निकेल-कैडमियम-बैटरी-इत्यादीनां द्रुतगत्या अतिक्रम्य, अभवन्, अभवन् प्रमुखवैश्विकप्रौद्योगिकीनवाचारस्य केन्द्रबिन्दुः। जापानस्य सोनी, पैनासोनिक च उपभोक्तृविद्युत्-क्षेत्रे लिथियम-बैटरी-व्यावसायिक-उपयोगस्य साकारीकरणे अग्रणीः अभवन् जापान-दक्षिणकोरियायोः मध्ये ।
तस्मिन् एव काले चीनस्य लिथियम-बैटरी-उद्योगः आरोहण-प्रक्रियायां आसीत् दीर्घकालं यावत् विदेशीयपुञ्जेन एकाधिकारः कृतः ।
२००१ तमे वर्षे मेन्गुली-संस्थापकः क्यूई लुहे तस्य दलेन सह लघु-लिथियम-आयन-बैटरी-कृते कैथोड्-सामग्रीणां स्थानीयकरणस्य साक्षात्कारः अभवत्, येन प्रथमवारं बैटरी-सामग्री-उत्पादानाम् आयाते मम देशस्य दीर्घकालीन-निर्भरता भङ्गः अभवत् अस्य कारणात् किलुः चीनदेशस्य लिथियम-मङ्गनेट्-लिथियम-कोबाल्ट्-आक्साइड्-कैथोड्-सामग्रीणां संस्थापकः इति प्रसिद्धः अस्ति ।
२००३ तमे वर्षे किलु इत्यनेन प्रथमवारं प्रयोगशालायां १००ah शक्तियुक्तं लिथियम-आयन-माध्यमिकं बैटरी विकसितम् । २००४ तमे वर्षे बीजिंगनगरीयविज्ञानप्रौद्योगिकीआयोगेन २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः बसयानानां संचालनस्य सज्जतायै दीर्घकालीनपरीक्षणार्थं मेन्गुलि-इत्यनेन विकसितं ४००ah/४००v-बैटरीपैक् बसयानेषु स्थापयितुं निर्णयः कृतः मेङ्गुलि-नगरस्य अतिरिक्तं एटीएल-संस्थायाः सहस्थापनं ज़ेङ्ग युकुन्-इत्यनेन अपि ओलम्पिक-बस-यानानां केचन आदेशाः प्राप्ताः सन्ति ।
२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडा चीन-देशस्य नूतनानां ऊर्जा-वाहनानां कृते महत्त्वपूर्णः मोक्षबिन्दुः आसीत् ।
२०११ तमे वर्षे ज़ेङ्ग युकुन् केवलं अनुसंधानविकासस्य, शक्तिबैटरीनिर्माणस्य च कार्ये निमग्नः अभवत्, अपि च स्वस्य द्वितीयं उद्यमरूपेण catl इति संस्थां स्थापितवान् । ज़ेङ्ग युकुन् तथा क्यूई लु इत्यनेन सह अधिकाधिकाः व्यावसायिकाः लिथियमबैटरी उद्योगे उद्यमशीलतायां निवेशं कुर्वन्ति । ततः परं चीनस्य शक्तिबैटरी-उद्योगस्य भव्यं चित्रं आरब्धम् अस्ति ।
स्फुलिङ्गः
चीनस्य लिथियमबैटरी-उद्योगस्य अंकुरणं १९९४ तमे वर्षे १९९९ तमे वर्षे च केन्द्रीकृतम् आसीत् ।तस्मिन् समये चीनस्य लिथियम-बैटरी-उद्योगः निर्जनभूमिः इव आसीत् तथापि यूरोप-अमेरिका-देशात् दक्षिणकोरिया-देशं प्रति लिथियम-बैटरी-उद्योगस्य वैश्विक-प्रवास-तरङ्गः , ताइवान, मुख्यभूमिचीन च स्पष्टं जातम्, लिथियमबैटरी उपभोगे चत्वारः दिग्गजाः, , bak, atl तथा lishen सर्वे तस्मिन् काले जन्म प्राप्नुवन् चीनस्य लिथियमबैटरी उद्योगः एकं जीवन्तं पक्षं दर्शितवान्, तृणभूमिषु हरितस्य पटलाः वर्धन्ते स्म .
२००१ तमे वर्षे जुलैमासे ओलम्पिकक्रीडायाः कृते बीजिंग-नगरस्य सफला बोली चीनस्य लिथियम-बैटरी-शक्ति-बैटरी-उद्योगानाम् विकासाय, विकासाय च प्रोत्साहनं जातम् वैश्विक उत्सर्जनस्य न्यूनीकरणस्य पर्यावरणसंरक्षणस्य च सन्दर्भे बीजिंग ओलम्पिकस्य योजना अस्ति यत् विद्युत्बसस्य उपयोगं परिचालनवाहनरूपेण करणीयम् यतोहि शून्य उत्सर्जनयुक्ताः विद्युत्बसाः "प्रौद्योगिकी ओलम्पिक" "हरित ओलम्पिक" इत्येतयोः स्थितिनिर्धारणस्य अनुरूपाः सन्ति २००१ तमे वर्षे सितम्बरमासे चीनदेशस्य विज्ञानप्रौद्योगिकीमन्त्रालयेन "८६३" योजनायां प्रथमवारं विद्युत्वाहनस्य प्रमुखपरियोजना स्थापिता ।
२००३ तमे वर्षे बीजिंग-नव-सामग्री-विकास-केन्द्रं (बीजिंग-नगर-विज्ञान-प्रौद्योगिकी-आयोगस्य प्रत्यक्षतया अन्तर्गतं सार्वजनिक-संस्था, पश्चात् बीजिंग-नवीन-ऊर्जा-प्रौद्योगिकी-विकास-केन्द्रेण सह विलीनं जातम्) यत्र मो के कार्यं करोति स्म, तत्र एकं कार्यं प्राप्तम् - चीनस्य लिथियम-बैटरी-स्थितेः अन्वेषणं कर्तुं industry chain and prepare for the 50 वर्षीय बीजिंग २००८ ओलम्पिकक्रीडा ताइवान विद्युत् बस परियोजना बैटरी आपूर्तिकर्ताः सामग्री आपूर्तिकर्ता च अन्वेषयति। कार्यस्य समये एव अन्यत् आवश्यकता निर्गतम् अस्ति यत् यथासम्भवं घरेलु-आपूर्तिकर्तानां उपयोगः यदि नास्ति तर्हि विदेशीय-आपूर्तिकर्तानां विषये विचारः कर्तुं शक्यते ।
मो के इत्यनेन प्रकाशितं यत् यद्यपि ५० ओलम्पिकविद्युत्बसानां मुख्याः आपूर्तिकर्ताः घरेलुबैटरीनिर्मातारः आसन् तथापि अधिकांशः कच्चामालः आयातितः आसीत्, येन ज्ञातं यत् चीनस्य लिथियमबैटरी-शक्ति-बैटरी-उद्योगस्य आधारः तस्मिन् समये अद्यापि अतीव दुर्बलः आसीत्
परन्तु बीजिंग-ओलम्पिक-क्रीडायाः समये ५० विद्युत्-बस-यानानि विफलतां विना सफलतया संचालिताः, येन विद्युत्-वाहनानां विकासे उच्चतर-निर्णयदातृभ्यः आत्मविश्वासः प्राप्तः २००९ तमे वर्षे राज्यपरिषद् नूतनऊर्जा-उद्योगस्य विकासाय धनस्य व्यवस्थां कर्तुं "वाहन-उद्योगसमायोजनं पुनर्जीवनयोजना" जारीकृतवती तस्मिन् एव वर्षे चीनदेशेन नूतनानां ऊर्जावाहनानां उत्पादनार्थं प्रचारार्थं च वित्तीयसहायताप्रदानार्थं "सहस्राणां ऊर्जा-बचत-नवीन-ऊर्जा-वाहनानां दश-नगर-प्रदर्शन-प्रवर्धन-प्रयोग-परियोजना" इति विमोचनं कृतम् 3 वर्षेषु प्रदर्शनार्थं 10 नगरेषु प्रत्येकस्मिन्। यतो हि ये नगराः पञ्जीकरणं कृतवन्तः ते एतावन्तः उत्साहपूर्णाः आसन्, २० तः अधिकाः नगराः वास्तवतः "दशनगराणि, सहस्रवाहनानि" परियोजनायां भागं गृहीतवन्तः ।
मो के इत्यस्य मतं यत् "दशनगराणि, सहस्राणि वाहनानि" चीनस्य विद्युत्वाहनानां तथा विद्युत्बैटरी-उद्योगस्य यथार्थार्थे प्रथमः प्रमुखः नोड् अस्ति यद्यपि मुख्याः उत्पादाः विद्युत्बसाः स्वच्छता-ट्रकाः च सन्ति, तथापि एतेन मूर्त-उत्पाद-माङ्गं at the same time, उद्योगः सर्वकारस्य दृढनिश्चयं पश्यतु, अधिकाः कम्पनयः जनाः च वाहनशक्तिबैटरीक्षेत्रे प्रविष्टाः, चीनस्य विद्युत्बैटरीउद्योगस्य स्थितिः च उद्भवितुं आरब्धा।
२०११ तमवर्षपर्यन्तं समयः अग्रे गच्छति स्म, स्मार्टफोन-टैब्लेट्-इत्यस्य उदयेन सह, लिथियम-बैटरी-इत्यस्य वैश्विकमागधा अद्यापि उच्चवृद्धिः अभवत्, परन्तु एप्पल्-कम्पन्योः उदयेन, नोकिया-मोटोरोला-योः विपण्यस्थानानां हानिः च कृत्वा लिथियम-बैटरी-कम्पनीषु पुनः परिवर्तनं कृतम् चीन-दक्षिणकोरिया-देशयोः मध्ये न्यूनमूल्यविक्रयप्रतिस्पर्धायाः प्रभावेण प्रभावितः जापानस्य वैश्विकलिथियमबैटरीविपण्यभागः २००२ तमे वर्षे ६५.३% तः २०११ तमे वर्षे ३४% यावत् न्यूनः अभवत् प्रथमदशवर्षेषु क्रूरवृद्धिं अनुभवित्वा चीनदेशस्य कोरियादेशस्य च बैटरीकम्पनयः स्वस्य न्यूनलाभेन उच्चगुणवत्तायुक्तेन ग्राहकसमर्थनेन महत्त्वपूर्णध्रुवाः अभवन्, येन चीनस्य, जापानस्य, दक्षिणकोरियादेशस्य च त्रिपदप्रतिमानं निर्मितम्।
चीनस्य लिथियमबैटरी-उद्योगे वैश्विक-आधिपत्यं भवितुं वास्तविक-उत्थानस्य मूल-चालकशक्तिः १० वर्षाणाम् अनन्तरं चीनस्य विद्युत्-वाहनानां विस्फोटात् आगता अस्ति
१० वर्षेषु महत् परिवर्तनम्
१२ वर्षपूर्वं गत्वा इदानीं विश्वप्रसिद्धः शक्तिबैटरीविशालकायः केवलं अल्पज्ञाता लघुकम्पनी आसीत् । catl अधुना एव एकवर्षं यावत् new energy technology co., ltd. यद्यपि byd इत्यस्य प्रथमं संकरं f3 dm इत्येतत् आधिकारिकतया ४ वर्षेभ्यः प्रक्षेपितम् अस्ति तथापि तया विपण्यां तरङ्गाः न उत्पन्नाः तथा च विक्रेतृणां नेटवर्कतः निवृत्तेः पुनर्प्राप्तिकालस्य अपि अस्ति guoxuan hi-tech इत्यनेन अधुना एव स्वस्य शेयरधारकसुधारः सम्पन्नः...
परन्तु अचिरेण एव चीनस्य नूतन ऊर्जावाहन-उद्योगेन नीतिसमर्थनेन विकासस्य प्रकोपः आरब्धः, नूतन-ऊर्जा-वाहनानां महत्त्वपूर्णः घटकः विद्युत्-बैटरी-इत्येतत् उड्डीयत
zhongguancun new battery technology innovation alliance इत्यस्य महासचिवः yu qingjiao इत्यनेन पत्रकारैः उक्तं यत् विगतदशवर्षेषु मम देशस्य विद्युत् बैटरीणां विकासेन मुख्यतया नवीन ऊर्जावाहनउद्योगस्य समर्थनं कुर्वतीनां राष्ट्रियनीतीनां लाभः अभवत्। १० वर्षाणां विकासस्य अनन्तरं मम देशस्य शक्तिबैटरीसामग्रीणां उपकरणानां च जापान-दक्षिणकोरिया-देशयोः आयातानां उपरि अवलम्ब्य स्वतन्त्रतया प्रदातुं परिवर्तनं प्राप्तम् |. यू किङ्ग्जियाओ इत्यनेन संवाददातृभ्यः प्रदत्तस्य आँकडानां समुच्चयः दर्शयति यत् मम देशस्य चतुर्णां प्रमुखानां शक्तिबैटरीसामग्रीणां उपकरणानां च स्थानीयकरणस्तरः ९०% अतिक्रान्तः अस्ति।
यू किङ्ग्जियाओ इत्यस्य मते मम देशस्य विद्युत् बैटरीषु प्रारम्भिकं नीतिगतं अस्थिरता, कार्यान्वयनस्य च कठिनता अभवत्, कच्चामालस्य मूल्येषु नाटकीयरूपेण उतार-चढावः भवति, उपकरणानि च अन्यैः नियन्त्रितानि सन्ति ., परन्तु अन्ते ते सर्वे नीतिं पारितवन्तः समर्थनं स्वतन्त्रं नवीनतां च शनैः शनैः विषादतः उद्भूताः "सम्प्रति मम देशस्य शक्तिबैटरी-उद्योगः विश्वस्य नेतृत्वं कर्तुं आरब्धवान् अस्ति।
आँकडानि दर्शयन्ति यत् २०१७ तमे वर्षे नूतनानां ऊर्जायात्रीवाहनानां वैश्विकविक्रयः १२ लक्षं तः न्यूनः आसीत्, एषा संख्या एककोटिभ्यः अधिका अभवत्, यत्र सञ्चितवृद्धिः ७ गुणाधिका अभवत् । २०१७ तमे वर्षे वैश्विकं लिथियम-आयन-बैटरी-प्रवाहः केवलं १४३.५gwh आसीत्, यस्मिन् वाहनशक्ति-बैटरी-प्रवाहः ५८.१gwh आसीत् । २०२२ तमे वर्षे समग्ररूपेण वैश्विकं लिथियम-आयन-बैटरी-शिपमेण्ट् ९५७.७gwh यावत् अभवत्, यत् पञ्चवर्षेषु ५.७ गुणानां सञ्चितवृद्धिः अस्ति ६८४.२gwh.
अन्तिमेषु वर्षेषु वैश्विकविद्युत्बैटरी-उद्योगेन चीन-जापान-दक्षिणकोरिया-देशयोः मध्ये "त्रिराज्यहत्या" इति आयोजनं कृतम् अस्ति वाहनस्थापनस्य मात्रायाः आँकडासु परिवर्तनं दृष्ट्वा २०२० तः चीनीयशक्तिबैटरीकम्पनीनां विपण्यभागः निरन्तरं भवति निरन्तरं वर्धन्ते, यदा तु जापानी-दक्षिणकोरिया-बैटरी-कम्पनीनां विपण्यभागाः क्रमेण न्यूनाः अभवन्, अद्यापि त्रयाणां मध्ये अन्तरं अधिकं विस्तारितुं शक्यते
अस्मिन् वर्षे प्रथमार्धे जापानीकम्पनीनां क्षयः निरन्तरं भवति स्म यद्यपि कोरियादेशस्य कम्पनयः निरपेक्षरूपेण वर्षे वर्षे वर्धमानाः आसन् तथापि वृद्धेः दरः चीनीयकम्पनीभ्यः पश्चात् आसीत्, येन तेषां वैश्विकविपण्यभागस्य निरन्तरं न्यूनता अपि अभवत् तद्विपरीतम् चीनीयकम्पनीनां विद्युत्बैटरीविपण्यभागः निरन्तरं न्यूनः अभवत् ।
कोरियादेशस्य विपण्यसंशोधनसङ्गठनेन एसएनई रिसर्च इत्यनेन विमोचिताः वैश्विकविद्युत्बैटरीस्थापनमात्रायाः आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे वैश्विकबाजारे विद्युत्बैटरीस्थापनमात्रायां वर्षे वर्षे २२.३% वृद्धिः अभवत्, यत् ३६४.६gwh यावत् अभवत् विद्युत्-बैटरी-स्थापित-आयतनस्य दृष्ट्या विश्वस्य शीर्ष-दश-कम्पनीषु षट् चीन-कम्पनयः, त्रीणि कोरिया-कम्पनयः, एकः जापानी-कम्पनी च अस्ति चयनित चीनीयकम्पनीषु catl, byd, sino-sino aviation, everview lithium energy, guoxuan hi-tech, sunwoda च सन्ति, येषु क्रमशः प्रथमः, द्वितीयः, पञ्चमः, अष्टमः, नवमः, दशमः च स्थानं प्राप्तवन्तः
तेषु catl इत्यस्य शक्ति-बैटरी-स्थापितानां आयतनं वर्षे वर्षे २९.५% वर्धमानं १३७.७gwh यावत् अभवत्, यत्र ३७.८% मार्केट्-भागः, दृढतया प्रथमस्थाने आसीत् byd इत्यस्य शक्तिबैटरी स्थापितानि वाहनानि अस्य मात्रा वर्षे वर्षे २२% वर्धिता ५७.५gwh यावत् अभवत्, तथा च विपण्यभागः गतवर्षस्य समानकालस्य समानः आसीत् यत् १५.८% आसीत्
यदा स्केलः तीव्रगत्या विस्तारं प्राप्नोति, तदा मम देशस्य शक्ति-बैटरी-निर्मातृणां स्वतन्त्र-नवीनीकरण-उपार्जनानि "पुष्पाणि" भवन्ति, यथा catl kirin बैटरी, byd ब्लेड-बैटरी, china innovation aviation soft square shell बैटरी, honeycomb energy dagger battery इत्यादयः अग्रिम-पीढीयाः विद्युत्-बैटरी-प्रौद्योगिक्याः सामूहिक-उत्पादनस्य चरणस्य आगमनेन सह शक्ति-बैटरी- ऊर्जा-घनत्वं अपि निरन्तरं त्वरितं भविष्यति इति अपेक्षा अस्ति
ए.टी. चीनस्य शक्तिबैटरीणां औद्योगिकशृङ्खलायां, विपण्यां, मूल्ये च अधिकाः लाभाः सन्ति समग्रतया भविष्यस्य वैश्विकबाजारप्रतियोगितायाः नायकाः अद्यापि चीनदेशः दक्षिणकोरिया च भविष्यन्ति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया