मारेस्का महतीं परिवर्तनं क्रीडति, चेल्सी सर्वेषु स्पर्धासु क्रमशः पञ्च विजयं प्राप्नोति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चेल्सी-क्लबस्य प्रशिक्षकः मारेस्का इव समृद्धतया युद्धं कुर्वन्ति कतिचन प्रशिक्षकाः अक्टोबर्-मासस्य ४ दिनाङ्के प्रातःकाले यूरोपीय-कपस्य प्रथम-परिक्रमे चेल्सी-क्लबः बेल्जियम-देशस्य गेण्ट्-दलस्य गृहे ४-२ इति स्कोरेन पराजितवान् चेल्सी प्रीमियरलीग्, आङ्ग्ललीगकप, यूरोपीयकपयोः क्रमशः पञ्च विजयं प्राप्तवान्, यूरोपीयकपस्य च "बिग् मैक्" इति दलं जातम् ।
यद्यपि चेल्सी-क्लबस्य स्थानान्तरण-सञ्चालनस्य विषये अद्यापि बहवः विषयाः जनाः न अवगच्छन्ति तथापि "ब्लू लायन्स्"-समूहस्य समग्रं बलं प्रबलम् इति निर्विवादं तथ्यम् प्रीमियरलीगस्य एकः पङ्क्तिः, कपस्पर्धानां कृते अन्यः पङ्क्तिः, व्यायामशालायाः अन्यः पङ्क्तिः, किरायेण अन्यः पङ्क्तिः च चेल्सी-क्रीडायाः पङ्क्तिः एतावत् विलासपूर्णा अस्ति यत् केवलं "चतुर्खण्डीयसूटः" अस्ति अतः मारेस्का इत्यनेन पूर्वप्रीमियरलीग्-क्रीडायाः अपेक्षया अस्मिन् यूरोपा-लीग्-क्रीडायां सर्वथा भिन्नं प्रारम्भिक-पङ्क्तिं प्रयुक्तम्, यत्र फ्रांस-देशस्य रक्षकः डिसासी कप्तानस्य बाहुपट्टिकां धारयति स्म
अन्तिमे प्रीमियरलीग्-क्रीडायां ब्राइटन्-नगरे ४-२ इति स्कोरेन विजयं प्राप्य तारा-क्रीडकः पामरः चत्वारि गोलानि कृतवान्, केन्द्रे जैक्सन्-इत्यनेन च त्रीणि एकल-अवकाशानि अपव्ययितानि । अस्मिन् क्रीडने पामर, जैक्सन् इत्यादयः प्रीमियरलीगस्य प्रमुखाः क्रीडकाः विश्रामस्य अवसरं प्राप्तवन्तः । मारेस्का क्रीडानन्तरं अवदत् यत् अस्मिन् ऋतौ अस्माकं बहु क्रीडाः सन्ति अतः पामरस्य रक्षणं कर्तव्यम् ।
यद्यपि चेल्सी-क्लबस्य पङ्क्तिः विलासपूर्णा अस्ति तथापि तस्य केन्द्रस्थाने दोषाः सन्ति प्रायः केवलं जैक्सन् एव उपलब्धः अस्ति एतत् चेल्सी-क्लबस्य एकं वस्तु अस्ति । ओमो रोडिओन्, यस्य चेल्सी गमनम् अकरोत्, सः पोर्टो-नगरस्य अन्तिमेषु ५ क्रीडासु ७ गोलानि कृतवान् इति चिन्तयामि। अस्मिन् ग्रीष्मकाले चेल्सी-क्लबस्य हस्ताक्षर-निवेशः २३९ मिलियन-यूरो-पर्यन्तं भवति, ओमो रोडिओन्-इत्यस्य पोर्टो-नगरे सम्मिलितुं स्थानान्तरणशुल्कं केवलं १५ मिलियन-यूरो-रूप्यकाणि एव अस्ति
यतः चेल्सी इत्यनेन ओमोरोडियनं न ग्रहीतुं निर्णयः कृतः, तस्मात् मारेस्का केवलं जीवनयापनं कर्तुं शक्नोति तथा च लाइनअप-परिवर्तनस्य समये फ्रेंच-मध्यक्षेत्रस्य न्कुङ्कु-इत्यस्य अतिथिकेन्द्ररूपेण व्यवस्थां कर्तुं शक्नोति लीगकप-क्रीडायां हैट्रिकं कृत्वा न्कुङ्कुः यूरोपीय-कप-क्रीडायां अपि गोलं कृतवान् सः अस्मिन् सत्रे कप-क्रीडायां चेल्सी-क्लबस्य मुख्यः स्कोररः अभवत् । चेल्सी-क्लबस्य उत्कृष्टप्रदर्शनेन न्कुंकुः क्रीडायाः अनन्तरं अवदत् यत् "एषः महत्त्वपूर्णः दिवसः अस्ति। अहम् अद्य अपराह्णे वार्ताम् अवगच्छामि। अहं बहु प्रसन्नः अस्मि। एतत् एव न्कुन्कुः अर्हति दीर्घकालं यावत् आहतः आसीत्, परन्तु अधुना सः स्वस्य रूपं पुनः प्राप्तवान् अस्ति, अस्माकं कृते सुष्ठु अस्ति, मडुएके, वेगा च राष्ट्रियदलेन आहूताः सन्ति, यत् अस्माकं कृते उत्तमम् अस्ति।
यदा पृष्टं यत् चेल्सी-क्लबस्य बेन्चः द्वौ दलौ पङ्क्तिबद्धुं पर्याप्तं स्थूलः अस्ति वा, यत् गठनाय सहायकं भवति, तदा मारेस्का प्रतिवदति स्म यत् "अस्माकं द्वौ दलौ नास्ति, केवलम् एकं दलम्, अस्य क्रीडायाः आरम्भः सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् यदा वयं परिभ्रमणं कुर्मः तदा अस्माकं क्रीडाणां गुणवत्तां न न्यूनीकरोति” इति ।
पाठ丨संवाददाता लियू यी