समाचारं

मध्यपूर्वयुद्धस्य टिप्पण्याः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बेरूत, अक्टोबर ४ - मध्यपूर्वयुद्धस्य टिप्पण्यानि |.
सिन्हुआ न्यूज एजेन्सी संवाददाता ली जून ज़ी हाओ
लेबनान-राजधानी-बेरुत-नगरस्य एकस्मिन् विशाले सुपरमार्केट्-मध्ये चेक-आउट्-काउण्टर्-इत्यस्य पुरतः दीर्घा पङ्क्तिः आसीत्, सर्वे शिरः अधः कृत्वा मौनेन चेक-आउट्-पर्यन्तं प्रतीक्षन्ते स्म जनानां परस्परं अल्पः संवादः आसीत्, केवलं नगदपञ्जिकायाः ​​बीपः एव गम्भीरं मौनं निरन्तरं भङ्गयति स्म ।
बेरूतस्य वायुः अस्वस्थतायाः घनः अस्ति । २७ सितम्बर् दिनाङ्के इजरायलस्य वायुप्रहारेन लेबनानदेशस्य हिजबुल-नेता हसन-नस्रल्लाहस्य मृत्योः अनन्तरं स्थितिः अधिकाधिकं तनावपूर्णा अभवत्, युद्धस्य धुन्धः च नगरस्य प्रत्येकस्मिन् कोणे अधिकं भारं कृतवान्
४० वर्षीयः माता लाना स्वस्य शॉपिङ्ग् शकटं रोटिका, दुग्धं, जमेन शाकं च पूरितवती । "अहं न जानामि यत् युद्धं कियत्कालं यावत् स्थास्यति।" दीर्घकालं यावत् स्थातुं शक्नोति।"
युवा पिता अली अपि स्वपुत्र्या सह सुपरमार्केटम् आगतः। दशकिलोग्रामाधिकभारस्य प्रत्येकं आलूपुटं तस्य शॉपिंगशकटस्य अर्धाधिकं गृहीतवान् । अली श्रान्तः दृश्यते स्म। "न जाने कियत्कालं यावत् अत्र स्थातुं शक्नुमः। दक्षिण उपनगरेषु युद्धं प्रसृतं जातम्।" युद्धं शीघ्रम् आगमिष्यति इति" इति समाप्तम् अस्ति, किञ्चित् श्वसनस्थानं च ददाति” इति ।
आक्रमणे नस्रुल्लाहस्य मृत्योः अनन्तरं इजरायलस्य वायुप्रहाराः बेरुत-नगरस्य दक्षिण-उपनगरात् नगरं यावत् विस्तारिताः । ३० सितम्बर् दिनाङ्के बेरूत-देशस्य कुरा-क्षेत्रे एकस्मिन् आवासीय-भवने बम-प्रहारः अभवत्, यतः गतवर्षस्य अक्टोबर्-मासे इजरायल्-हिजबुल-सङ्घस्य मध्ये द्वन्द्वः प्रारब्धः ततः परं इजरायल्-देशस्य प्रथमः आक्रमणः आसीत् । अक्टोबर्-मासस्य प्रथमे दिने बेरूत-देशस्य जिन्ना-क्षेत्रे विमानप्रहारेन ३ जनाः मृताः ३१ जनाः च घातिताः, बेरूतस्य बशुरा-क्षेत्रे वायुप्रहारेन न्यूनातिन्यूनं ६ जनाः मृताः, ध्वनिः च अभवत् एम्बुलेन्सानाम् आगच्छन्ति स्म। एते विमान-आक्रमणानि यत्र सिन्हुआ-समाचार-संस्थायाः संवाददातारः आसन् तस्मात् दूरं न आसन्, जिन्ना-क्षेत्रं च एककिलोमीटर्-दूरे आसीत् तस्मिन् दिने विशालाः विस्फोटाः कर्णमूर्च्छिताः आसन्, कतिपयेषु सेकेण्ड्-पश्चात् बारूद-धूमस्य प्रबलः गन्धः आसीत्, यत् कृतवान् जनाः कासन्ति।
सुपरमार्केट् इत्यस्मिन् दृश्यस्य विपरीतम् यत्र जनाः अद्यापि क्रयणार्थं पङ्क्तिं कुर्वन्ति, समीपस्थानि भोजनालयाः बन्दाः सन्ति । गतदिनेषु बेरूतस्य वीथीः विशेषतया निर्जनाः अभवन् । स्टारबक्स्, पिज्जा हट्, मैक्डोनाल्ड्स् इत्यादयः अन्तर्राष्ट्रीयशृङ्खलाभण्डाराः बहुदिनानि यावत् बन्दाः सन्ति, केषुचित् खिडकेषु अद्यापि नवप्रक्षेपितानां सेट्-भोजनानां विज्ञापनं भवति
एकः समयः आसीत् यदा एतानि द्रुतभोजनानि हास्यहसनेन पूरितानि आसन् । कॉफी-दुकाने ग्राहकाः वाष्पयुक्तां काफीं उद्धृत्य नित्यं तुच्छविषयेषु गपशपं कुर्वन्ति स्म... तथापि तत्कालीनः चञ्चलता अधुना कालस्य स्मृतिः अभवत्।
२५ वर्षीयः हसनः बन्दस्य स्टारबक्स्-भण्डारस्य पुरतः उपविष्टः आसीत् सः अत्र नियमितः ग्राहकः आसीत्, प्रायः अपराह्णे एकं कपं कॉफीं पिबितुं मित्रैः सह गपशपं कर्तुं च आगच्छति स्म । "युद्धेन अस्माकं जीवनं नाशितम्। वर्षाणां युद्धेन लेबनानस्य अर्थव्यवस्था समाजश्च संकटग्रस्तः अभवत्। लेबनान-इजरायल-सङ्घर्षेण जनानां कृते भविष्यं द्रष्टुं अधिकं कठिनं जातम्।हसनः मन्दस्वरेण अवदत् यथार्थतः आशास्ति यत् अतीतं यथाशीघ्रं जीवनं पुनः स्थापयितुं शक्यते"।
वायुप्रहाराः निरन्तरं भवन्ति स्म, संघर्षः च तीव्ररूपेण वर्धितः । प्रत्येकं विस्फोटः प्रत्येकस्य लेबनानीजनस्य हृदयं प्रहारं कुर्वन् गुरुमुद्गरः इव भवति। (उपरि)
प्रतिवेदन/प्रतिक्रिया