समाचारं

जर्मनी, ब्रिटेन, रूस, वेस्ट् हॉलैण्ड्...बहवः देशाः अपि स्वनागरिकान् निष्कासयितुं आरब्धाः सन्ति!

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनान-इजरायल-सङ्घर्षस्य वर्तमान-तीव्रतायाः कारणात्, क्षेत्रे तनावपूर्ण-स्थितेः कारणात् चअनेके देशाः स्वनागरिकान् लेबनानदेशात् निर्गन्तुं प्रार्थयितुं आरब्धाः सन्ति ।

२ अक्टोबर्, १३० जनाःजर्मनीदेशःसः नागरिकः जर्मनसैन्यविमानेन जर्मनीदेशं प्रत्यागतवान् । तस्मिन् एव दिने १५० तः अधिकाः जनाःउ.के.नागरिकाः तेषां परिवाराः च चार्टर्ड् विमानेन बेरूट्-नगरात् प्रस्थिताः । ३ अक्टोबर २०१९.रूसःलेबनानदेशात् नागरिकानां निष्कासनं आरब्धम्, ततः रूसीराजनयिकानां ६० परिवारजनानाम् एकं विशेषविमानं बेरूततः निर्गत्य रूसदेशं प्रति उड्डीयत ।स्पेनदेशःराष्ट्ररक्षामन्त्रालयेन अपि अक्टोबर्-मासस्य ३ दिनाङ्के सैन्यविमानद्वयं प्रेषितं यत् प्रायः २०० स्पेनदेशस्य नागरिकान् निष्कासयितुं शक्यते ।नेदरलैण्ड्स्लेबनानदेशात् डच्-नागरिकाणां निष्कासनार्थं क्रमशः अक्टोबर्-मासस्य ४, ५ दिनाङ्केषु सर्वकारः सैन्यविमानानाम् व्यवस्थां करिष्यति ।

अपि,ऑस्ट्रेलिया, बेल्जियम, कनाडा, डेन्मार्क इत्यादयः देशाःलेबनानदेशस्य नागरिकाः यथाशीघ्रं लेबनानदेशात् निर्गन्तुं कथिताः, अथवा लेबनानदेशात् स्वनागरिकान् निष्कासयितुं परिवहनस्य व्यवस्था क्रियते।

पूर्वसमाचारानुसारं .सम्प्रति ये चीनदेशस्य नागरिकाः बहिः गन्तुं इच्छन्ति ते सर्वे लेबनानदेशं सुरक्षिततया निष्कासितवन्तः! लेबनानदेशे दूतावासः स्वपदेषु कार्यं निरन्तरं करिष्यति।आसम्बद्धप्रतिवेदनम् : सुरक्षिततया निष्कासितम् !

एतत् निष्कासनं द्वयोः समूहयोः विभक्तम् आसीत् यतः प्रथमः समूहः नौकायाः ​​माध्यमेन निष्कासितः अभवत्; "न्यू ज़ियामेन्" इति जहाजं यत् नौकायानेन निष्कासितानां प्रथमः समूहः आसीत्, तत् ३० सितम्बर् दिनाङ्के २:०० वादने सूचितं कृत्वा शीघ्रमेव तुर्कीदेशात् लेबनानदेशं प्रति त्वरितम् आगतं, चीनीयनागरिकैः विदेशीयपरिवारस्य सदस्यैः च सह ४० घण्टाभिः अन्तः लेबनानदेशं सुरक्षिततया निष्कासितवान्

स्रोतः सीसीटीवी न्यूज क्लाइंट, @玉元tan天

प्रतिवेदन/प्रतिक्रिया