जर्मनीदेशे दशसहस्राणि जनाः क्षेत्रीयसङ्घर्षान् सर्वकारेण प्रवर्धयितुं विरोधं कुर्वन्ति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
तृतीये स्थानीयसमये जर्मनी-सर्वकारस्य युक्रेन-देशं प्रति निरन्तरं शस्त्र-प्रवाहस्य विरोधार्थं बर्लिन-नगरस्य केन्द्रे दशसहस्राणि जर्मन-जनाः एकत्रिताः अभवन् प्यालेस्टिनी-इजरायल-सङ्घर्षः कूटनीतिकमार्गेण अपि द्वन्द्वस्य समाधानं कर्तुं आह्वानं कृतवन्तः ।
तृतीये दिनाङ्के सभायां भागं गृहीतवन्तः जर्मन-जनाः त्रिदिशाभ्यः बर्लिन-नगरस्य केन्द्रेण गत्वा टियर्गार्टन-उद्याने सभां कृतवन्तः ।
मुख्यालयस्य संवाददाता यु पेङ्गः - एतत् बर्लिन-नगरस्य केन्द्रम् अस्ति, अक्टोबर्-मासस्य ३ दिनाङ्के जर्मनी-देशस्य पुनर्मिलन-दिवसः अस्ति । उत्सवदृश्यस्य विपरीतम् अत्र सहस्राणि जनाः समागताः आसन् । विश्वे वर्धमानस्य द्वन्द्वस्य खतराणां विरोधाय स्वस्वरस्य उपयोगाय सर्वतोभ्यः प्रदर्शनकारिणः आगतवन्तः ।
प्रदर्शकः उल्रिक गुएरोः - अधुना वयं पश्यामः यत् अमेरिकादेशः वास्तवतः शान्तिस्य रक्षणं न करोति, यूरोपीयसङ्घः च शान्तिरक्षणे दृढं वृत्तिम् दर्शयति इति न पश्यामः। अस्मिन् प्रदर्शने "शस्त्रस्य आपूर्तिः" इति विषयेषु अन्यतमम् आसीत्, सर्वे वदन्ति स्म यत् वयं देशरूपेण किमपि कुर्मः चेदपि जर्मनीदेशेन शस्त्रस्य आपूर्तिः त्यक्तव्या इति एतत् अवैधम् अस्ति।
अन्तिमेषु वर्षेषु तीव्रतराः संघर्षाः तेषां प्रसारप्रभावाः च जर्मनीदेशस्य समाजे अर्थव्यवस्थायां च गम्भीरः प्रभावं कृतवन्तः । जर्मनीदेशे बहवः विरोधयात्राः अभवन् । अमेरिका, पाश्चात्यदेशाः, प्रासंगिकदेशाः च कूटनीतिकमार्गेण संकटस्य तत्क्षणं समाधानं कर्तुं जनाः आह्वानं कृतवन्तः।
प्रदर्शकः रेनर ब्राउनः - वयं इच्छामः यत् विश्वे सर्वाणि युद्धानि स्थगितानि भवेयुः। अस्माकं वार्ता, युद्धविरामः, कूटनीतिः च आवश्यकाः सन्ति। वधं निवर्तय वधं निवर्तय सर्वविनाशं निवर्तयतु।