विदेशीयमाध्यमाः : मध्यपूर्वः युद्धं प्रति अधिकं गच्छति यस्य विषये जनाः चिन्तिताः सन्ति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिया जिओजिंग द्वारा व्यापक संकलन
"तेहरानः युद्धं न इच्छति, अपितु शान्तिं शान्तं च पश्यति" इति कतारस्य अलजजीरा-टीवी-स्थानकस्य अनुसारं ईरानी-राष्ट्रपतिः पेजेशिज्यान् अक्टोबर्-मासस्य तृतीये दिने उपर्युक्तं वक्तव्यं दत्तवान् ततः अपि अवदत् यत्, "किन्तु इजरायल् अस्मान् प्रतिक्रियां दातुं बाध्यते" इति
कतारदेशस्य दोहानगरे संयुक्तपत्रकारसम्मेलने पेजेश्चियान् इत्यनेन उक्तं यत् इजरायल् इत्यनेन ३१ जुलै दिनाङ्के तेहराननगरे हनीयेहस्य हत्या कृता, इराणं च "शान्तं स्थातुं" आह।
"शान्तिार्थं वयं आत्मसंयमं निर्वाहयामः यत् यदि इजरायल्-देशः कार्यवाही करोति तर्हि इरान्-देशः अधिकं तीव्रं कठोरं च प्रतिक्रियां दास्यति - "जायोनिस्ट-सत्तानां दुष्टलक्ष्याणि सर्वाणि क्षेत्रस्य स्थिरतां नाशयितुं उद्दिश्यन्ते। अस्माभिः कर्तव्यम् अस्य प्रदेशस्य दूरं स्थापयितुं मिलित्वा कार्यं कुर्वन्तु” इति ।
इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं घोषितं यत् इजरायल्-देशेन पूर्वं कृतानां आक्रमणानां श्रृङ्खलायाः प्रतिक्रियारूपेण इजरायल्-देशस्य सैन्य-सुरक्षा-लक्ष्येषु प्रायः २०० क्षेपणानि प्रक्षेपितानि इति ईरानीसशस्त्रसेनायाः मुख्याधिकारी बघेरी इजरायल्-देशे क्षेपणास्त्र-आक्रमणस्य मुख्यलक्ष्याणां घोषणां कृतवान्, यत्र इजरायलस्य त्रयः प्रमुखाः वायुसेनाः, इजरायल्-गुप्तचर-गुप्तसेवा (मोसाद्) तथा च सामरिक-रडार्, टङ्क-सङ्घटन-केन्द्राणि, सैनिकवाहक-यानानि इत्यादयः सन्ति .
टाइम्स् आफ् इजरायल्-पत्रिकायाः अनुसारं इरान्-देशेन आक्रमणस्य आरम्भस्य किञ्चित्कालानन्तरं नेतन्याहुः इरान्-देशं “महां त्रुटिं कृतवान्” इति चेतवति स्म, “तस्य मूल्यं दास्यति” इति । नेतन्याहू इत्यनेन उक्तं यत् सः "सर्वस्य आवश्यककार्याणां माध्यमेन सर्वान् युद्धलक्ष्याणि साधयिष्यति" यत्र सर्वेषां बन्धकानां मुक्तिः इजरायलस्य "जीवनं भविष्यं च" सुनिश्चितं करिष्यति।
इराक्-इजरायल-योः मध्ये यदा संघर्षः तीव्रः भवति तदा इजरायल्-देशः लेबनान-देशे स्थल-सैन्य-कार्यक्रमाः अपि प्रवर्तयति । एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं इजरायलसेना लेबनानस्य "सीमितं स्थलाक्रमणं" आरब्धवती अस्ति, यस्य लक्ष्यं इरान्-समर्थितस्य लेबनान-हिजबुल-सशस्त्र-सङ्गठनस्य उपरि आक्रमणं करणीयम् अस्ति अस्य अर्थः अस्ति यत् मध्यपूर्वः "क्षेत्रीययुद्धम्" प्रति अधिकं गच्छति यत् चिरकालात् भयभीतं भवति स्म ।
अलजजीरा इत्यनेन लेबनानदेशस्य हिजबुल-सङ्घस्य वक्तव्यस्य उद्धृत्य उक्तं यत् हिजबुल-सङ्घः दक्षिण-लेबनान-देशस्य ओडेस्-नगरे लुब्धतया प्रविष्टानां इजरायल-सैनिकानाम् उपरि आक्रमणं कृत्वा प्रतिहृतवान्, "हानिः अभवत्, तेषां पश्चात्तापं कर्तुं च बाध्यतां प्राप्तवती" इति इदानीं इजरायल्-देशेन गाजा-पट्टिकायां बम-प्रहारः वर्धितः, अनाथालय-सहितं आश्रयस्थानेषु, विद्यालयेषु च पृथक् पृथक् आक्रमणेषु दर्जनशः जनाः मृताः
गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भात् अक्टोबर्-मासस्य द्वितीय-दिनाङ्कपर्यन्तं स्थानीयसमये गाजा-देशे इजरायल-आक्रमणेषु न्यूनातिन्यूनं ४१,६८९ जनाः मृताः, ९६,६२५ जनाः घातिताः च सन्ति इजरायलपक्षे गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के हमास-नेतृत्वेन आक्रमणेन न्यूनातिन्यूनं १,१३९ जनाः मृताः, २०० तः अधिकाः जनाः अपि गृहीताः ।
अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् मध्यपूर्वस्य स्थितिविषये आपत्समागमं कृतवती यत्र इजरायलस्य गाजा-देशे युद्धस्य विषये, लेबनान-देशे आक्रमणेन उत्पन्नस्य संकटस्य वर्धनस्य विषये च चर्चा कृता संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन उक्तं यत् सैन्यकार्यक्रमैः अस्मिन् क्षेत्रे नागरिकानां कृते "दुःखदं मूल्यं" गृहीतम्, तस्य च "दृढतया निन्दां" करोति गुटेरेस् इत्यनेन अपि उक्तं यत् लेबनान-इजरायल-देशयोः मध्ये "पूर्णपरिमाणस्य युद्धस्य" निवारणं करणीयम्, अन्यथा तस्य विनाशकारी परिणामः भविष्यति ।
पश्चात् अक्टोबर्-मासस्य २ दिनाङ्के इजरायल्-देशस्य विदेशमन्त्री कात्ज् इत्यनेन स्वस्य सामाजिक-माध्यम-अकाउण्ट्-मध्ये घोषितं यत् सः संयुक्तराष्ट्रसङ्घस्य महासचिवं गुटेरेस्-इत्येतत् इजरायल्-देशे अवांछित-व्यक्तिनां सूचीयां योजयित्वा इजरायल्-प्रवेशं प्रतिबन्धितवान् इति
लेबनान-इजरायलयोः मध्ये तनावस्य वर्धनस्य विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्त्रेण अक्टोबर्-मासस्य द्वितीये दिने उक्तं यत् चीनदेशः मध्यपूर्वे अशान्तिविषये अतीव चिन्तितः अस्ति तथा च लेबनानस्य संप्रभुतायाः, सुरक्षायाः, प्रादेशिकस्य अखण्डतायाः च उल्लङ्घनस्य विरोधं करोति, तस्य तीव्रीकरणस्य विरोधं च करोति विरोधाः विस्तारिताः च विग्रहाः। चीनदेशः अन्तर्राष्ट्रीयसमुदायं विशेषतः प्रभावशालिनः शक्तिभ्यः आह्वानं करोति यत् ते अग्रे अस्थिरतां परिहरितुं रचनात्मकभूमिकां निर्वहन्तु। चीनदेशस्य मतं यत् गाजादेशे युद्धविरामस्य असफलता एव मध्यपूर्वे अस्य अशान्तिपरिक्रमणस्य मूलकारणम् अस्ति सर्वैः पक्षैः गाजादेशे यथाशीघ्रं व्यापकं स्थायित्वं च प्राप्तव्यम्।
स्रोतः चीन युवा दैनिक ग्राहक