समाचारं

चीन-बल्गारिया-मैत्रीयाः शाखाः समृद्धाः फलदाः च सन्ति (ambassador’s essay·promoting the building of a community with a shared future for mankind)

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अक्टोबर्-मासस्य ४ दिनाङ्के चीन-बल्गारिया-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । बुल्गारियादेशः चीनगणराज्येन सह कूटनीतिकसम्बन्धं स्थापयति इति विश्वस्य द्वितीयः देशः अस्ति, द्वयोः देशयोः गहनः पारम्परिकः मैत्री अस्ति तथा च परस्परं मूलहितैः प्रमुखचिन्ताभिः च सम्बद्धेषु विषयेषु परस्परं सर्वदा अवगतौ समर्थनं च कृतवन्तौ प्रफुल्लितं फलप्रदं च ।
झोङ्गबाओ परस्परं सम्मानं विश्वासं च कुर्वन्तः सुहृदः भवितुम् आग्रहं करोति । बल्गेरिया-सर्वकारस्य एकचीननीतेः दीर्घकालीनः दृढः च समर्थनः अस्ति, यत् द्विपक्षीयसम्बन्धानां विकासाय महत्त्वपूर्णं राजनैतिकं आधारं स्थापयति चीनदेशाय संयुक्तराष्ट्रसङ्घस्य वैधानिकं आसनं पुनः आरभ्यतुं बुल्गारियादेशः बहुमूल्यं समर्थनं ददाति । द्वयोः देशयोः परस्परं राजनैतिकव्यवस्थायाः विकासमार्गस्य च चयनस्य सर्वदा आदरः कृतः, परस्परं समानरूपेण व्यवहारः कृतः, परस्परं आन्तरिककार्येषु हस्तक्षेपः न कृतः राष्ट्रपतिः शी जिनपिङ्गः, बल्गेरियादेशस्य राष्ट्रपतिः रादेवः च नेतृत्वे द्वयोः देशयोः सम्बन्धः व्यापकमैत्रीपूर्णसहकारीसाझेदारीतः सामरिकसाझेदारीपर्यन्तं उन्नतः अभवत् राष्ट्रप्रमुखद्वयेन प्राप्ता महत्त्वपूर्णा सहमतिः चीन-बल्गारिया-सम्बन्धानां विकासाय रणनीतिकं मार्गदर्शनं मौलिकं अनुपालनं च प्रदाति।
झोङ्गबाओ विजय-विजय-सहकार्यस्य उत्तमः भागीदारः भवितुम् आग्रहं करोति । बुल्गारियादेशः यत्र पूर्वः पश्चिमं मिलति तत्र स्थितः अस्ति, यूरोप-एशिया-देशयोः व्यापारगलियारा अस्ति । बुल्गारिया चीनस्य मध्यपूर्वीय-यूरोपीयदेशयोः सहकार्यस्य महत्त्वपूर्णः प्रतिभागी प्रवर्तकः च अस्ति, यूरोपीयसङ्घस्य चीनस्य सुहृद् भागीदारः च अस्ति २०१५ तमे वर्षे बुल्गारियादेशः चीनदेशेन सह “बेल्ट् एण्ड् रोड्” इत्यस्य संयुक्तनिर्माणविषये अन्तरसरकारीसहकार्यदस्तावेजे हस्ताक्षरं कृत्वा प्रथमेषु मध्यपूर्वीययूरोपीयदेशेषु अन्यतमः अभवत् विगतदशवर्षेषु चीन-बल्गारिया-देशयोः व्यापारस्य परिमाणं प्रायः १३०% वर्धितम् अस्ति । चीनदेशः यूरोपीयसङ्घस्य बहिः बुल्गारियादेशस्य तृतीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति तथा च बुल्गारियादेशः मध्यपूर्वीययूरोपयोः चीनस्य बृहत्तमः कृषिउत्पादव्यापारसाझेदारः अस्ति । यथा यथा बुल्गारियादेशः स्वस्य ऊर्जापरिवर्तनं त्वरयति, आधारभूतसंरचनानिर्माणं पूर्णतया प्रवर्धयति, कृत्रिमबुद्धिः इत्यादिषु उदयमानक्षेत्रेषु अनुसन्धानस्य अनुप्रयोगस्य च तीव्रगत्या विकासं करोति, तथा च क्रमेण शेन्गेन्-क्षेत्रे सम्मिलितस्य नीतिं कार्यान्वयति, तथैव चीनीय-बल्गेरिया-उद्यमानां परस्परं विपण्यं अन्वेष्टुं प्रबलतरं इच्छा भवति .
झोङ्गबाओ सभ्यतानां मध्ये परस्परशिक्षणस्य सहयात्री भवितुं आग्रहं करोति । बल्गेरियादेशस्य जनानां चीनीसंस्कृतौ प्रबलरुचिः अस्ति, सांस्कृतिकविनिमयः च द्वयोः देशयोः सम्बन्धानां जीवनशक्तिः जातः बाल्कनदेशे प्रथमं कन्फ्यूशियससंस्थानं मध्यपूर्वीययूरोपीयदेशेषु प्रथमं उद्घाटितं परिचालनं च चीनीयसांस्कृतिककेन्द्रं च द्वौ अपि बुल्गारियादेशस्य राजधानी सोफियानगरे स्थितौ स्तः वसन्तमहोत्सवस्य गाला, चीनीचलच्चित्रमहोत्सवः, ड्रैगनबोट् महोत्सवः सांस्कृतिकमहोत्सवः इत्यादीनां क्रियाकलापानाम् बल्गेरियादेशस्य जनानां हार्दिकं स्वागतं कृतम् अस्ति बुल्गारियादेशस्य गुलाबमहोत्सवः, दधिमहोत्सवः, विविधानि दृश्यस्थानानि च चीनीयपर्यटकानाम् अतीव आकर्षकाणि सन्ति । बुल्गारियादेशे "चीनीभाषा-उन्मादः" निरन्तरं तापयति, द्वयोः देशयोः अन्तर्राष्ट्रीयछात्राणां मध्ये आदान-प्रदानस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, स्थानीय-आदान-प्रदानं सक्रियं सक्रियं च भवति, प्रतिभा-आदान-प्रदानं सहकार्यं च फलप्रदं भवति
२० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनं च केन्द्रितम्, उच्चस्तरीय-उद्घाटन-प्रणालीषु तन्त्रेषु च उन्नयनार्थं रणनीतिकव्यवस्थाः कृता, चीन-देशस्य च मध्ये व्यावहारिकसहकार्यस्य नूतनाः अधिकाः च अवसराः प्रदत्ताः बुल्गारिया। राष्ट्रपति रादेवः अद्यैव बुल्गारियादेशे चीनदेशस्य दूतावासस्य तथा बल्गेरियादेशस्य "बेल्ट एण्ड् रोड्" राष्ट्रियसङ्घस्य संयुक्तरूपेण आयोजिते "चीन-प्रसिद्ध-उत्पाद-प्रदर्शने चीन-बल्गारिया-व्यापार-निवेश-मेलन-सम्मेलने" भागं गृहीतवान्, तथा च २० तः अधिकैः प्रमुखैः चीनीय-कम्पनीभिः सह चर्चां कृतवान्, बल्गेरियापक्षस्य चीनेन सह सहकार्यस्य विकासाय महत् महत्त्वं ददाति इति प्रतिबिम्बयति। बुल्गारियादेशस्य सर्वे वर्गाः पक्षद्वयस्य व्यावहारिकसहकार्यं नूतनस्तरं प्रति उन्नतुं प्रतीक्षन्ते। चीनदेशः बुल्गारियादेशाय स्वस्य विपण्यं उद्घाटयितुं अधिकं सक्रियः भविष्यति, येन चीनस्य बृहत्विपण्यं बुल्गारियादेशस्य अन्येषां च मध्यपूर्वीययूरोपीयदेशानां कृते महत् अवसरं भविष्यति।
कूटनीतिकसम्बन्धस्थापनस्य ७५ तमे वर्षे नूतने ऐतिहासिकप्रारम्भबिन्दौ स्थित्वा चीन-बल्गारिया-सम्बन्धेषु महती सम्भावना व्यापकाः च सम्भावनाः सन्ति चीनदेशः बल्गारियादेशेन सह शताब्दस्य परिवर्तनस्य मध्यं हस्तेन हस्तेन अग्रे गन्तुं, उच्चस्तरीय-आदान-प्रदानं वर्धयितुं, विकास-रणनीतिनां संरेखणं सुदृढं कर्तुं, जनानां मध्ये सांस्कृतिक-आदान-प्रदानं च तीव्रं कर्तुं, चीनस्य गहनतां ठोसीकरणं च प्रवर्धयितुं च इच्छुकः अस्ति बुल्गारिया सामरिकसाझेदारी, तथा च संयुक्तरूपेण चीन-बल्गारिया-सम्बन्धानां कृते उत्तमं भविष्यं निर्मातुम्।
(लेखकः बुल्गारियादेशे चीनदेशस्य राजदूतः दाई किङ्ग्ली अस्ति)
स्रोतः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया