समाचारं

mac lineup ताजगीं कुर्वन्तु! एप्पल् अस्मिन् वर्षे m4 चिप्स् इत्यनेन सुसज्जितानि नूतनानि mac मॉडल् विमोचयिष्यति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on october 4, 2019.एप्पल् अस्मिन् वर्षे नूतनपीढीयाः mac सङ्गणकानां प्रारम्भं कर्तुं योजनां करोति, यत्र नूतनाः macbook pro, imac, mac mini च सन्ति एतेषु उपकरणेषु नवीनतमाः m4 श्रृङ्खला चिप्स् सन्ति

एषा वार्ता ब्लूमबर्ग्-संस्थायाः मार्क-गुर्मन्-इत्यस्मात् आगता, यः प्रारम्भे भविष्यवाणीं कृतवान् यत् अक्टोबर्-मासस्य एकस्मिन् कार्यक्रमे नूतनानां उत्पादानाम् अनावरणं भवितुं शक्नोति, परन्तु तस्य शब्दावली अधुना अधिकं अस्पष्टा अभवत्, केवलं "अस्मिन् वर्षे" भविष्यति इति

एप्पल् इत्यनेन अन्तिमे समये मैकबुक् प्रो, आईमैक् च २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के अद्यतनं कृतम्, यदा तु मैक् मिनी इत्यस्य अद्यतनीकरणं २०२३ तमस्य वर्षस्य जनवरी-मासे अभवत् ।

ज्ञातव्यं यत् एप्पल् इत्यनेन मेमासे प्रदर्शितस्य नवीनतमस्य ipad pro इत्यस्य m4 चिप् इत्यनेन सुसज्जितम् अस्ति ।

geekbench 6, 1999 इत्यस्य परीक्षणपरिणामानुसारम्।m4 चिप् इत्यस्य बहुकोर cpu प्रदर्शनं वर्तमानकाले अनेकेषु mac सङ्गणकेषु प्रयुक्तस्य m3 चिप् इत्यस्मात् २५% अधिकं भवति m4 चिप् 10-कोर cpu पर्यन्तं सुसज्जितम् अस्ति, यदा तु m3 चिप् 8-कोर cpu इत्यनेन सुसज्जितम् अस्ति .

सम्प्रति एप्पल् इत्यनेन उच्चस्तरीयाः m4 pro तथा m4 max चिप्स् न प्रकाशिताः, यस्य अर्थः भवितुम् अर्हति यत् अस्मिन् वर्षे नूतनाः mac सङ्गणकाः अधिकं शक्तिशालीं प्रदर्शनं उच्चतरं ऊर्जादक्षतां च आनयिष्यन्ति।