समाचारं

कटिप्रक्रियाद्वारा तंत्रिकासंपीडनस्य सामान्यकारणानि कानि सन्ति ?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

काठस्य उदग्रता, काष्ठचक्रहर्निया इति अपि ज्ञायते, एषा समस्या बहवः जनाः सम्मुखीभवितुं शक्नुवन्ति । यदा कटिचक्रहर्निया तंत्रिकाः संपीडयति तदा तस्य कारणेन कटिवेदना, कनिष्ठाङ्गयोः जडता इत्यादयः असहजलक्षणस्य श्रृङ्खला उत्पद्यन्ते । अतः कटिप्रक्रियाद्वारा तंत्रिकासंपीडनस्य सामान्यकारणानि कानि सन्ति ? अस्य विषयस्य विषये अधः वदामः ।

आयुः कारकः

प्रथमं यथा यथा वयं वृद्धाः भवेम तथा तथा अस्माकं कशेरुकचक्राणां क्रमेण आर्द्रता, लोचना च नष्टा भवति । अन्तरकशेरुकचक्रं कशेरुकयोः मध्ये स्थितं लघुजलकुशन इव भवति, यत् कुशनिंगं, समर्थनं च प्रदाति । परन्तु कालान्तरे अयं "जलकुशनः" अधिकाधिकं शुष्कः भंगुरः च भविष्यति, दारणप्रवणः भविष्यति । एकदा तस्य खण्डनं जातं चेत् अन्तः स्थितः नाभिकः पल्पोससः बहिः बहिः गत्वा परितः तंत्रिकाः संपीडयितुं शक्नोति । अत एव वृद्धाः जनाः कटिचक्रहर्निया-रोगेण पीडिताः भवन्ति ।

दीर्घकालीन दुर् मुद्रा

आधुनिकजीवने बहवः जनाः दीर्घकालं यावत् एकमेव मुद्रां धारयन्ति, यथा उपविष्टः, स्थितः वा नमनं वा दीर्घकालं यावत् । एषा दुर्गतिः कटिचक्रयोः उपरि दबावं वर्धयिष्यति, येन कालान्तरे चक्रहर्निया भवितुं शक्नोति । कल्पयतु यदि भवन्तः सर्वदा एकस्मिन् स्थाने गुरुवस्तूनि धारयन्ति तर्हि भवतः बाहूः अवश्यमेव वेदनाम् अनुभविष्यन्ति । काठिन्यस्य मेरुदण्डस्य अपि तथैव भवति यदि सा दीर्घकालं यावत् तनावस्य अवस्थायां भवति तर्हि स्वाभाविकतया समस्याप्रवणः भवति ।