समाचारं

किं पार्किन्सन्-रोगः वृद्धानां कृते एव न भवति ? चिकित्सकः प्रकाशयति : ३० वर्षाणां अनन्तरं भवन्तः एतानि निवारणबिन्दवः अवश्यं जानन्ति!

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधिकांशजनानां संज्ञानात्मके पार्किन्सन्-रोगः वृद्धावस्था, कम्पनादिभिः शब्दैः सह सर्वदा निकटतया सम्बद्धः इव दृश्यते, भूलवशं केवलं वृद्धानां रोगः इति मन्यते पार्किन्सन्-रोगः केवलं वृद्धानां कृते एव नास्ति यदि भवान् ३० वर्षाधिकः अस्ति तर्हि भवान् अपि सतर्कः भवितुम् अर्हति, तस्य निवारणार्थं उपायान् अपि स्वीकुर्यात् ।

1. पार्किन्सन् रोगः : न केवलं वृद्धानां कृते

चिरकालात् पार्किन्सन्-रोगः "वृद्धानां रोगः" इति लेबलं दत्तः अस्ति एषा घटना अस्मान् स्मारयति यत् आनुवंशिककारकाः, पर्यावरणीयकारकाः, जीवनशैली च सर्वे "पर्दे पृष्ठतः चालकशक्तिः" भवितुम् अर्हन्ति ।

2. ३० वर्षाणाम् अनन्तरं किमर्थं विशेषं ध्यानं दातव्यम् ?

1. जीवनशैल्याः परिवर्तनम् : .३० वर्षेभ्यः परं बहवः जनाः कार्यस्थले दबावस्य, पारिवारिकदायित्वस्य वर्धनस्य, अनियमितजीवनस्य, व्यायामस्य अभावस्य, अनुचितभोजनस्य इत्यादीनां समस्यानां सामना कर्तुं आरभन्ते, येन रोगस्य जोखिमः वर्धयितुं शक्यते

2. पर्यावरणीयकारकाणां सञ्चयः : .कीटनाशकानाम्, भारीधातुनां, अन्येषां हानिकारकपदार्थानाम् दीर्घकालं यावत् संपर्कः, अथवा उच्चदाबस्य उच्चकोलाहलस्य च वातावरणस्य दीर्घकालं यावत् संपर्कः भवति चेत् तंत्रिकातन्त्रस्य क्षतिः भवितुम् अर्हति