2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधिकांशजनानां संज्ञानात्मके पार्किन्सन्-रोगः वृद्धावस्था, कम्पनादिभिः शब्दैः सह सर्वदा निकटतया सम्बद्धः इव दृश्यते, भूलवशं केवलं वृद्धानां रोगः इति मन्यते पार्किन्सन्-रोगः केवलं वृद्धानां कृते एव नास्ति यदि भवान् ३० वर्षाधिकः अस्ति तर्हि भवान् अपि सतर्कः भवितुम् अर्हति, तस्य निवारणार्थं उपायान् अपि स्वीकुर्यात् ।
1. पार्किन्सन् रोगः : न केवलं वृद्धानां कृते
चिरकालात् पार्किन्सन्-रोगः "वृद्धानां रोगः" इति लेबलं दत्तः अस्ति एषा घटना अस्मान् स्मारयति यत् आनुवंशिककारकाः, पर्यावरणीयकारकाः, जीवनशैली च सर्वे "पर्दे पृष्ठतः चालकशक्तिः" भवितुम् अर्हन्ति ।
2. ३० वर्षाणाम् अनन्तरं किमर्थं विशेषं ध्यानं दातव्यम् ?
1. जीवनशैल्याः परिवर्तनम् : .३० वर्षेभ्यः परं बहवः जनाः कार्यस्थले दबावस्य, पारिवारिकदायित्वस्य वर्धनस्य, अनियमितजीवनस्य, व्यायामस्य अभावस्य, अनुचितभोजनस्य इत्यादीनां समस्यानां सामना कर्तुं आरभन्ते, येन रोगस्य जोखिमः वर्धयितुं शक्यते
2. पर्यावरणीयकारकाणां सञ्चयः : .कीटनाशकानाम्, भारीधातुनां, अन्येषां हानिकारकपदार्थानाम् दीर्घकालं यावत् संपर्कः, अथवा उच्चदाबस्य उच्चकोलाहलस्य च वातावरणस्य दीर्घकालं यावत् संपर्कः भवति चेत् तंत्रिकातन्त्रस्य क्षतिः भवितुम् अर्हति