समाचारं

[स्वास्थ्यविज्ञानम्] शरद-शीतकालयोः महामारीसंक्रामकरोगाणां निवारणस्य युक्तयः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. माइकोप्लाज्मा निमोनिया

अधुना देशस्य अनेकेषु चिकित्सालयेषु विशेषतः बालकेषु माइकोप्लाज्मा निमोनिया संक्रमणस्य अधिकाः रोगिणः दृश्यन्ते । माइकोप्लाज्मा निमोनिया (माइकोप्लाज्मा निमोनिया इति उच्यते) इत्यनेन उत्पन्नः निमोनिया वर्तमानकाले स्वतन्त्रतया जीवितुं समर्थः इति ज्ञातः लघुतमः रोगजनकः सूक्ष्मजीवः अस्ति wall structure. जनसंख्या सामान्यतया माइकोप्लाज्मा निमोनिया-रोगेण पीडयति, यत् ५ वर्षाणि अपि च ततः अधिकेषु बालकेषु किशोरेषु च अधिकं भवति मुख्यानि चिकित्साप्रदर्शनानि ज्वरः कासः च सन्ति, येषां सह शिरोवेदना, नासिकास्रावः, कण्ठवेदना, कर्णवेदना इत्यादयः भवितुम् अर्हन्ति ।

रोगनियन्त्रणनिवारणस्य जिलाकेन्द्रं सर्वेभ्यः स्मारयति यत् स्वस्य परिवारस्य च रक्षणार्थं निम्नलिखितकार्यं कर्तुं अनुशंसितम् अस्ति।

(१) उच्चप्रकोपयुक्तेषु ऋतुषु सघनजनसङ्ख्यायुक्तेषु, वायुप्रवाहस्य च दुर्बलतायुक्तेषु सार्वजनिकस्थानेषु न गन्तुं प्रयतध्वं, आवश्यकतायां रक्षणार्थं मुखौटं धारयन्तु

(२) कासस्य वा श्वासस्य वा समये मुखं नासिकां च ऊतकेन आच्छादयन्तु, अथवा कोणस्य आस्तीनस्य वा उपयोगेन तत् आच्छादयन्तु, प्रयुक्तं ऊतकं आच्छादितकचराशये क्षिपन्तु

(3) हस्तस्वच्छतायां ध्यानं ददातु, प्रवाहितजलस्य अधः हस्तप्रक्षालनार्थं साबुनस्य, हस्तसेनेटाइजरस्य च उपयोगं कुर्वन्तु। यदि प्रवाहितजलं नास्ति तर्हि मद्ययुक्तहस्तसेनेटाइजरस्य उपयोगेन हस्तौ मार्जनं कीटाणुनाशकं च कर्तुं शक्यते ।