2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा " " .यदा जनाः वृद्धाः भवन्ति तदा तेषां पादाः प्रथमं क्षीणाः भविष्यन्ति, वृक्षमूलानि च प्रथमं म्रियन्ते।" "यत्नशीलाः पादाः दीर्घकालं जीविष्यन्ति।"". द्रष्टुं शक्यते यत् पादयोः पादयोः स्वास्थ्यसेवायां व्यायामे च ध्यानं दत्तं रोगनिवारणे चिकित्सायां च, स्वस्थं दीर्घायुषः च अपूरणीयं भूमिकां निर्वहति। अद्य वयं भवद्भ्यः एकां पद्धतिं परिचययिष्यामः या भवतः साहाय्यं कर्तुं शक्नोति प्रतिदिनं ५ मिनिट् यावत् दीर्घं स्वस्थं च जीवनं जीवन्तु आगच्छन्तु पश्यन्तु यत् एषा का विधिः अस्ति।
पादयोः पादयोः च रक्तसञ्चारः महत्त्वपूर्णः अस्ति
पादौ पादौ च मानवशरीरस्य अधोभागे हृदयात् दूरं स्थितौ स्तः, रक्तं शनैः शनैः प्रत्यागच्छति, अतः ते मनुष्यशरीरस्य प्रथमाः भागाः वृद्धाः भवन्ति ।
कनिष्ठाङ्गयोः रक्तसञ्चारस्य दुर्बलकार्यं मानवशरीरस्य हृदयसहितानाम् विभिन्नानां अङ्गानाम् शारीरिककार्यं प्रभावितं कर्तुं शक्नोति, येन हृदयात् दूरतमेषु पादौ, पादौ च महत्त्वं ज्ञायते
अतः द्वयोः पादयोः सुचारु रक्तसञ्चारः सुनिश्चितः भवति चेत् सम्पूर्णशरीरे रक्तसञ्चारः सुस्थितौ भविष्यति, विभिन्नानां अङ्गानाम् पर्याप्तं रक्तसञ्चारः भवति, अतः जरा विलम्बः भवति
किमर्थं स्क्वाटिङ्ग् व्यायामः रोगानाम् चिकित्सायां शरीरस्य सुदृढीकरणे च सहायकः भवितुम् अर्हति
धनव्ययस्य आवश्यकता नास्ति, न उपकरणं वा स्थानं वा, यावत् सुलभं भवति, गृहे, कम्पनीकार्यालये वा उद्याने वा, यावत् जनाः कियत् अपि व्यस्ताः स्युः, यदि इच्छन्ति; स्वस्थतायै तेषां प्रतिदिनं केवलं ५-१५ निमेषपर्यन्तं अभ्यासस्य आवश्यकता भवति ।