समाचारं

इजरायलसेना तं लक्ष्यं कृत्वा क्रमशः ११ आक्रमणानि कृतवती

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये चतुर्थे सीसीटीवीतः एकस्य संवाददातुः अनुसारंदक्षिणबेरुतनगरस्य लेबनानदेशस्य हिज्बुल-सङ्घस्य दुर्गस्य उपरि इजरायल्-देशः क्रमशः ११ आक्रमणानि कृतवान् ।सूत्रेषु उक्तं यत् बम-प्रहारः एतावत् हिंसकः आसीत् यत् बेरूत-नगरस्य तस्य उपनगरेषु च भवनानि कम्पन्ते स्म ।

इजरायल-अधिकारिणः उद्धृत्य अमेरिकन-अक्सिओस्-वार्ता-जालपुटस्य अनुसारंअस्मिन् आक्रमणे हिजबुल-सङ्घस्य वरिष्ठनेता हाशिम सफीद्दीन (सः हिज्बुल-सङ्घस्य नेता नस्रल्लाहस्य सम्भाव्यः उत्तराधिकारी इति मन्यते यः अद्यैव इजरायल्-देशस्य बम-प्रहारेन मृतः । इजरायलस्य अधिकारिणः किमपि न कृतवन्तः।

हाशेम सफीएद्दीन फ़ाइल फोटो

लेबनानदेशस्य हिजबुल-सङ्घस्य महासचिवः नस्रुल्लाहः २७ सितम्बर् दिनाङ्के बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य वायु-आक्रमणेन मृतः । लेबनानस्य हिजबुलस्य उपमहासचिवः नैम कासिमः ३० सितम्बर् दिनाङ्के एकं वीडियो भाषणं दत्तवान् यत् लेबनानस्य हिजबुलः यथाशीघ्रं नूतनं नेतारं निर्वाचयिष्यति इति।

ग्लोबल टाइम्स् इति पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं आन्तरिकाः अन्तःस्थैः प्रकाशितं यत् सफीद्दीनः नस्रुल्लाहस्य मातुलपुत्रः अस्ति, हिजबुल-सङ्घस्य तस्य “प्रचारः” च “सदैव अविभाज्यः” अभवत्

सफीद्दीन-नसरुल्लाहयोः पारिवारिकपृष्ठभूमिः शारीरिकविशेषता च प्रायः समाना अस्ति । हाशेम सफीद्दीनस्य जन्म १९६४ तमे वर्षे दक्षिणलेबनानस्य टायरक्षेत्रे एकस्मिन् प्रमुखे परिवारे अभवत् । प्रारम्भिकवर्षेषु सफीद्दीनः स्वस्य मातुलपुत्रस्य नस्रल्लाहस्य समीपे धर्मशास्त्रस्य अध्ययनं कृतवान्, ततः परं इराक्-देशस्य नजफ्-नगरे, इरान्-देशस्य शिया-देशस्य पवित्रनगरे क्यूम्-नगरे च अध्ययनं कृतवान् सफीद्दीनः हिज्बुल-सङ्घस्य प्रथमेषु सदस्येषु अन्यतमः आसीत् । सः इरान्-देशे विशेषप्रशिक्षणं प्राप्तवान्, शीघ्रमेव हिजबुल-सङ्घस्य मेरुदण्डः अभवत्, अनेके महत्त्वपूर्णाः पदाः च स्वीकृतवान् ।

१९९५ तमे वर्षे सफीद्दीनः शूरापरिषदे सम्मिलितः, अनन्तरं कार्यकारिणीसमितेः अध्यक्षः नियुक्तः । नस्रल्लाहस्य बन्धुत्वस्य अतिरिक्तं अस्य मातुलपुत्रस्य संवर्धनस्य अभिप्रायः आसीत्, अतः सः सफीद्दीनस्य कृते विभिन्नसमितिषु पदं अनुकूलितवान् यत् तस्मै अनुभवस्य अवसरं प्राप्नुयात् स्वस्य एकान्तवासिनः सहोदरस्य विपरीतम् सफीदीन् मुख्यतया हिजबुलस्य "दैनिककार्याणां" अध्यक्षतां करोति - यथा सामाजिकसेवाः, शिक्षा, प्रचारः च, अतः तस्य नित्यं उपस्थितिः, सार्वजनिकरूपेण विविधसभासु भागं ग्रहीतुं च आवश्यकता वर्तते

तदतिरिक्तं सफीदीनस्य परिवारस्य इरान्-देशेन सह घनिष्ठसम्बन्धः अस्ति, हिज्बुल-सङ्घस्य "गहनपृष्ठभूमिः" च अस्ति । इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य वरिष्ठसेनापतिना सोलेमानी इत्यनेन सह तस्य पारिवारिकः सम्बन्धः अस्ति यः २०२० तमस्य वर्षस्य जनवरीमासे मारितः आसीत् ।तस्य पुत्रस्य रेजा इत्यस्य पत्नी जैनाबः सोलेमानी इत्यस्य पुत्री अस्ति

तुर्कीदेशस्य "स्वतन्त्र" इति प्रतिवेदनानुसारं इरान्-देशस्य प्रबलसमर्थनेन सफीदीन् वस्तुतः २००८ तमे वर्षे एव नस्रल्लाहस्य उत्तराधिकारी इति निर्दिष्टः आसीत् । २०१० तमस्य वर्षस्य नवम्बरमासे दक्षिणलेबनानदेशे हिज्बुल-सङ्घस्य सैन्यसेनापतित्वेन नियुक्तः ।

दक्षिणलेबनान-बेरुत-देशयोः हिज्बुल-लक्ष्येषु इजरायल-वायु-आक्रमणम्

तृतीये स्थानीयसमये इजरायलसेना लेबनानदेशस्य अनेकस्थानेषु गहनवायुप्रहारं निरन्तरं कृतवती । इजरायलसैन्येन उक्तं यत् दक्षिणलेबनानस्य हिजबुलसैन्यभवने तृतीये दिनाङ्के आक्रमणं कृत्वा भवनस्य अन्तः लेबनानदेशस्य बहवः हिजबुलसशस्त्रसेनापतयः मारिताः। तस्मिन् दिने बेरूत-नगरे न्यूनातिन्यूनं १५ हिजबुल-लक्ष्यस्थानेषु इजरायल-सेना अपि वायु-आक्रमणानि कृतवती ।

तृतीये स्थानीयसमये इजरायलसेना लेबनानदेशस्य बेरुत-नगरस्य दक्षिण-उपनगरे हिज्बुल-लक्ष्येषु आक्रमणं कृतवती ।

तस्मिन् एव काले लेबनानदेशस्य हिज्बुल-सैनिकाः तृतीये दिनाङ्के इजरायल्-देशं प्रति रॉकेट्-प्रहारं कुर्वन्ति स्म, उत्तर-इजरायल-देशस्य अनेकस्थानेषु वायु-रक्षा-सायरन-प्रहारः अपि अभवत्

लेबनानदेशस्य हिजबुलसशस्त्रसेनाः तस्मिन् दिने उत्तरे इजरायल्-देशस्य हैफा-खाते स्थिते सैन्य-औद्योगिक-केन्द्रे बहूनां रॉकेट्-प्रहारं कृतवन्तः इति घोषितवन्तः तृतीयस्थानीयसमये सायं लेबनानदेशस्य हिजबुलसशस्त्रसेनाभिः उत्तरइजरायलदेशस्य मेतुराक्षेत्रे एकघण्टायाः अन्तः ८५ रॉकेट्-मोर्टार-प्रहारः कृतः इति घोषितम् इजरायलसैन्येन उक्तं यत् तस्याः रात्रौ ११ वादनपर्यन्तं लेबनानदेशस्य हिजबुलसैनिकाः इजरायल्-देशं प्रति २३० तः अधिकाः रॉकेट्, तोपगोलानि च प्रहारितवन्तः ।

स्रोतः : चाङ्ग’आन् स्ट्रीट् इत्यस्य गवर्नर्

प्रतिवेदन/प्रतिक्रिया