समाचारं

यदि भवतः हृदयं मार्गे अस्ति तथा च भवन्तः कुर्सिषु सन्ति तर्हि २ घण्टां यावत् उपविष्टस्य अनन्तरं थ्रोम्बोसिसः भवितुं शक्नोति? १ सरलं कर्म उपशमयितुं शक्नोति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"युवानां मूल्यं नास्ति, एकं टिकटं साक्षात् ल्हासानगरं गच्छति"।


अवकाशदिनेषु कति जनानां प्राणाः मार्गे सन्ति किन्तु शरीरं कुर्सिषु भवति? (अहं तथापि अस्मि


सा यौनसम्बन्धाय बहिः न गच्छति चेदपि तस्याः गदः सोफे वर्धमानः इव दृश्यते।



चित्रस्य स्रोतः : एकः अनाम मित्रः



यदि कार्ये दीर्घकालं यावत् उपविष्टः बाध्यः भवति तर्हि अवकाशदिनेषु दीर्घकालं यावत् उपविष्टः शरीरस्य सोफायाः च मध्ये द्विपक्षीयः दौर्गन्धः इव भवति


प्रत्येकं दीर्घकालं यावत् उपविश्य मम सम्पूर्णाः पादौ वेदनाम् अनुभवति, यदा अहं उत्तिष्ठतुम् इच्छामि तदा मम पादौ मम आज्ञां न आज्ञापयति इदं चिरकालं यावत् गर्ते कूपः इव भवति, मम किञ्चित् शोफः अपि भवति .


वयं सर्वे जानीमः यत् दीर्घकालं यावत् उपविष्टेन नितम्बस्य, कटिस्य, शरीरस्य च क्षतिः भवितुम् अर्हति, परन्तु यदि वयं केवलं कतिपयानि घण्टानि (मध्ये गुदम् उत्थाप्य) उपविशामः तर्हि समस्या न भवितुमर्हति, किम्?


न तु त्वां भयभीतं करोमि, वस्तुतः अस्ति——दीर्घकालं यावत् उपविश्य कनिष्ठाङ्गयोः रक्तसञ्चारः दुर्बलः भवति, येन रक्तपिण्डस्य निर्माणस्य सम्भावना अधिका भवति ।


अस्मिन् वर्षे आरम्भे एकः दीर्घदूरयात्रिकः दीर्घकालं यावत् उपविश्य अर्थव्यवस्थावर्गस्य सिण्ड्रोम-रोगेण पीडितः अभवत्, येन अन्ते फुफ्फुसस्य एम्बोलिज्मस्य दुर्भाग्यपूर्णं घटना अभवत्



चित्रस्य स्रोतः : अन्तर्जालः



इकोनॉमी क्लास सिण्ड्रोम इति ट्रैवलर थ्रोम्बोसिस् इति अपि ज्ञायते ।दीर्घदूरस्य उड्डयनस्य वा यात्रायाः वा समये भवितुं शक्यमाणानां लक्षणानाम् एकां श्रृङ्खलां निर्दिशति, यथा कनिष्ठाङ्गानाम् शोफः, वक्षःस्थलवेदना, श्वासप्रश्वासयोः कष्टम् इत्यादयः, ये संकीर्णे अन्तरिक्षे दीर्घकालं यावत् उपविष्टस्य कारणेन अधिकं गम्भीराः भवन्ति तथा च क्रियाशीलतायाः अभावः, यस्य परिणामेण अधः अङ्गयोः रक्तसञ्चारः दुर्बलः भवति ।


यद्यपि अल्पसंभाव्यघटना अस्ति तथापि एकदा रक्तपिण्डः जातः चेत् अत्यन्तं हानिकारकं भवितुम् अर्हति ।


न केवलं ते पादौ नाडीषु रक्तप्रवाहं प्रतिबन्धयन्ति, अपितु ते स्वस्य मूलनिर्माणस्थानात् विरक्ताः भूत्वा हृदये, मस्तिष्के, अन्येषु च अत्यन्तं संवेदनशीलक्षेत्रेषु अन्ते गन्तुं शक्नुवन्ति


वार्तायां रोगी रक्तपिण्डैः पीडितः स्यात् ये विच्छिन्नाः भूत्वा रक्तेन सह फुफ्फुसेषु प्रवहन्ति स्म, येन...फुफ्फुसीय एम्बोलिज्म



चित्रस्य स्रोतः : अन्तर्जालः



वार्ता घण्टाभिः उपविष्टस्य प्रकरणैः परिपूर्णा अस्ति, परन्तु वस्तुतःअध्ययनेन ज्ञातं यत् यावत्कालं यावत् भवन्तः २ घण्टाभ्यः अधिकं यावत् उपविशन्ति तावत् अधः अङ्गयोः रक्तसञ्चारः दुर्बलः भविष्यति, येन पादौ स्थानीय-थ्रोम्बोसिस्-प्रवृत्तिः वर्धयितुं शक्यते


(एतस्मिन् समये एकः राष्ट्रदिवसस्य यात्री यः बसयाने आरुह्य एव सुप्तवान्, अवतरन् एव मूत्रं च कृतवान्, सः शान्ततया खण्डितः अभवत्) तदा मम कृते उत्थाय काले काले परिभ्रमणं कुशलम्, किम्?


यदि शक्यते तर्हि तत् वस्तुतः महत्! परन्तु वास्तविकता प्रायः एतत् भवति यत् किमपि सर्वथा गन्तुं न शक्नोति।


अवकाशदिनेषु यात्रायां जनसङ्ख्यायुक्तं वातावरणं न वक्तव्यं, अर्थव्यवस्थावर्गस्य, रेलयानस्य आसनानि च अतीव संकीर्णानि भवन्ति यदि भवान् अग्रपङ्क्तौ भवितुं दुर्भाग्यपूर्णः अस्ति तर्हि भवान् सूटकेसैः अपि परितः भवितुम् अर्हति, येन भवान् अस्य नेटिजनस्य सदृशः भवितुम् असमर्थः भवति



चित्रस्य स्रोतः : अन्तर्जालः



यदि भवान् राजमार्गे जामस्य मध्ये वाहनं चालयति तर्हि शौचालयं गन्तुं अपि भवतः निरोधः भवितुम् अर्हति, किं पुनः उत्थाय व्यायामं कर्तुं;


यात्रां न वक्तव्यं, केवलं सामान्यकार्यसमागमः एव नेता अग्रिमत्रिमासिकस्य महत्त्वाकांक्षिणः लक्ष्याणां विषये भावुकतापूर्वकं वदति (तुओ) (tang) च अस्माकं कृते सहसा उत्तिष्ठति इति महती कार्या नास्ति।


किं सुकरतरः, बहु स्थानं न गृह्णाति, सामाजिकीकरणस्य न्यूनसंभावना, शान्तः च उत्तमः उपायः अस्ति । हे, तत्र वास्तवम् अस्ति!





चिरकालं उपविष्टस्य अनन्तरं वत्साः हुक् कुर्वन्तु

कनिष्ठाङ्गेषु रक्तं उदग्रं भवतु



केवलम् एतत् लघु चालनम् :


स्वाभाविकतया शिथिलपदानि कृत्वा पादौ उपरि उत्थाप्य अधः निपीडयन्तु, यथा कारस्य त्वरकपैडलं पदानि स्थापयन्ति ।



चित्र स्रोतः : बकाइन चिकित्सक डिजाइन दल



मञ्चनाम वत्स-हुकिंग्, वैज्ञानिकं नाम च नूपुरपम्पव्यायामम् ।


भवन्तः शयनं कुर्वन्ति वा उपविष्टाः वा, भवन्तः ल्हासानगरं गन्तुं हरितरेलयाने वा गृहे आलस्ययुक्ते सोफे वा कर्तुं शक्नुवन्ति।


एतावत् सरलं, किं उपयोगी भवितुम् अर्हति ?


मा शङ्कयतु, तत् प्रमाणयन्तः बहवः अध्ययनाः सन्ति-शिरारोगस्य शारीरिकरूपेण निवारणार्थं नूपुरपम्पव्यायामः सर्वाधिकसुलभः, किफायती, प्रभावी च उपायः अस्ति ।



चित्रस्रोतः साहित्य[3]



मुख्यतया द्वयोः पक्षयोः कार्यं करोति - .


एकतः नूपुरपम्पव्यायामेन वत्सस्नायुषु संकुचनं कृत्वा रक्तसञ्चारं प्रवर्तयितुं शक्यते ।


नाडीषु रक्तचापः धमनीनां अपेक्षया न्यूनः भवति यदा भवन्तः निश्चलतया उपविशन्ति तदा रक्तवाहिनयः स्वयमेव हृदयं प्रति टन-मात्रायां रक्तं प्रेषयिष्यन्ति इति अपेक्षा कर्तुं न शक्नुवन्ति थ्रोम्बोसिस् भवति ।


अस्मिन् समये अस्माकं भारं वर्धयितुं वत्सस्नायुः आवश्यकाः सन्ति । यथा अधोलिखिते चित्रे : १.


नीलः नाडीः रक्तः स्नायुः ।यदा कदापि वत्सस्नायुः संकुचति तदा ते वत्सस्य गभीराः नाडीः निपीडयन्ति, येन अधोभागात् हृदयं प्रति शिरारक्तस्य पुनरागमनं भवति



चित्र स्रोतः : the calf muscle pump & compression - venosan usa



यदा नूपुरपम्पः व्यायामं करोति तदा "वत्सस्नायुपम्पः" क्रीडायां आगच्छति - यथा यथा नूपुरस्य गतिः भवति तथा तथा वत्सस्य जठरस्नायुः, सोलेयस् च मांसपेशीः संकुचिताः भविष्यन्ति, नाडीः च निपीडयिष्यन्ति, रक्तं पुनः हृदयं प्रति धक्कायन्ति


१८ स्वस्थविषयाणां अध्ययने एतत् ज्ञातम् यत् -५ निमेषपर्यन्तं अप्रयत्नस्तरेन नूपुरपम्पव्यायामान् कृत्वा पोप्लिटियानाडीयां (जानुना अधः) रक्तप्रवाहः प्रायः ६६% वर्धितः



दत्तांशस्रोतः : सन्दर्भः ५



न केवलं, अपितु अपरपक्षे नूपुरपम्पव्यायामेन रक्तवाहिनीनां विस्तारः अपि प्रवर्तयितुं शक्यते, येन रक्तस्य प्रवाहः अधिकसुचारुतया भवति ।


यदा नूपुरपम्पः व्यायामं करोति तदा रक्तप्रवाहस्य वेगः वर्धते, येन नाडीभित्तिः आकस्मिकं दाबं अनुभवति अस्य दाबस्य श्रृङ्खलाविक्रिया नाडीविस्तारकाणां मुक्तिः भवति


इदं इव राजमार्गे यातायातस्य मात्रा सहसा वर्धिता, अवरुद्धा च अभवत्, येन यातायातपुलिसः सचेष्टितः अभवत्, मार्गं स्वच्छं कर्तुं आपत्कालीनमार्गाः उद्घाटिताः च।



चित्र स्रोतः : बकाइन चिकित्सक डिजाइन दल



अन्यत् तु यदा भवन्तः निश्चलं उपविशन्ति तदा भवतः जानुनि नतम् भवन्ति, भवतः रक्तवाहिनयः विकृष्यन्ते, यथा मार्गे त्रयः मार्गाः एकस्मिन् विलीयन्ते, किं तत् अवरुद्धं न कर्तुं शक्यते


नूपुरपम्पव्यायामं कुर्वन् जानुः सीधाः भविष्यन्ति तथा च रक्तवाहिकाः न विकृष्यन्ते, यत् रक्तप्रवाहमार्गस्य सुस्पष्टीकरणस्य बराबरम् अस्ति!





त्रिभोजनानन्तरं एकवारं करणं अतीव प्रभावी भवति ।

सुपर टिकाऊ !



अधिकांशसाधारणक्रीडासु "श्रमस्य बिन्दुः ज्ञातुं कठिनं भवति तथा च त्रुटिः सुलभा" तथा च "प्रभावशीलतायाः आवश्यकताः अधिकाः सन्ति, बहुवारं वा दीर्घकालं वा तेषां जनानां कृते अल्पः उपयोगः भवति अस्माकं इव ये केवलं अभ्यासं आरभन्ते।


परन्तु नूपुरस्य पम्पव्यायामस्य एषा समस्या नास्ति, एतत् सरलं, सुलभं, पालनीयं च यदि भवान् न विश्वसिति तर्हि एकवारं अवलोकयतु :


अस्य गतिः अतीव सुलभा भवति, भवान् कुत्रापि न भवतु, केवलं उपविश्य पादौ उत्थापयतु -


इदं क्लासिकं उपरि-अधः-फ्लिपिंग्-शैली भवितुम् अर्हति, अथवा वाम-दक्षिण-आर्किंग्-स्पिनिंग्-शैली भवितुम् अर्हति, एतत् सर्वं कार्यं करोति! कापि समस्या न!



चित्र स्रोतः : बकाइन चिकित्सक डिजाइन दल




कोऽपि गुणः भवतु, वत्सस्नायुषु लक्ष्यमाणः खिन्नः भवति । यदा भवन्तः कतिपयानि वाराः उपविश्य परिवर्तन्ते तदा भवन्तः तत्क्षणमेव पादयोः जडतां अनुभविष्यन्ति ।


यदि भवन्तः पादयोः उन्नतिं कुर्वन् अन्ते बलं प्रयोजयितुं शक्नुवन्ति तथा च १ तः ३ सेकेण्ड् यावत् तत् निर्वाहयितुं शक्नुवन्ति तर्हि प्रभावः अधिकः शक्तिशाली भविष्यति ।



चित्र स्रोतः : बकाइन चिकित्सक डिजाइन दल



इदं शान्तं, स्थानं न गृह्णाति, अपि च भवतः उत्तिष्ठनस्य आवश्यकता अपि नास्ति तथा च भवन्तः कदापि कुत्रापि तस्य संचालनं कर्तुं शक्नुवन्ति (ऊर्ध्वं चित्रं भवतः प्रमुखेन सह समागमस्य समये गुप्तरूपेण अभिलेखितम् आसीत्)।


अवश्यं, आलस्यतमं सुसमाचारं एतत् अस्ति यत् -दिने त्रीणि भोजनानन्तरं एकवारं करणं अतीव प्रभावी भवति तथा च अटितुं सुपर सुलभं भवति!


२०१८ तमे वर्षे गुआङ्गडोङ्ग-प्रान्तीय-जनचिकित्सालये निम्न-अङ्ग-भङ्ग-युक्तानां ६० रोगिणां परीक्षणं कृतम् .अपि च परीक्षणसमूहे रोगिणः अधिकं धारयन्ति।


"एशियन नर्सिंग रिसर्च" इत्यस्मिन् प्रकाशितेन अन्येन ऑनलाइन-व्यवस्थितसमीक्षा-मेटा-विश्लेषणेन ज्ञातं यत् एंकिल-पम्प-व्यायाम-आवृत्तिः प्रत्येकं ३ तः ४ सेकेण्ड्-पर्यन्तं एकवारं निम्न-अङ्ग-रक्त-गतिकी-विज्ञानस्य उन्नयनार्थं सर्वाधिकं प्रभावी भवति, तदनन्तरं प्रत्येकं १ तः २ सेकेण्ड्-पर्यन्तं एकवारं, प्रत्येकं ५ सेकेण्ड्-पर्यन्तं च सर्वाधिकं प्रभावी भवति ~६ सेकेण्ड् मध्ये एकवारं १० सेकेण्ड् मध्ये एकवारात् न्यूनं च।


व्यायामस्य प्रभावं, दृढतायाः प्रमाणं च गृहीत्वा, भवन्तः प्रतिदिनं ३वारं, प्रत्येकं समये सार्धनिमेषपर्यन्तं, प्रायः २५ समूहान् च कर्तुं शस्यन्ति


यदि भवन्तः दूरं गच्छन्ति तर्हि यावत् उपविष्टाः सन्ति तावत् काले काले गुल्फौ आवर्त्यताम् । 🦵


वास्तवम् उपयोगी ! (वैसे पुनः like क्लिक् कृत्वा अङ्गुलीः चालयन्तु)


अवश्यम्‌ "अग्रतः"भवतः बन्धुमित्राणां कृते ये प्रायः दीर्घकालं उपविशन्ति वा दीर्घदूरं गच्छन्ति वा, तेषां कृते अस्माकं पादौ एकत्र चालयामः~।"





अस्मिन् लेखे सहकार्यं कुर्वन्तः विशेषज्ञाः


सः चुकी

एम्स्टर्डम विश्वविद्यालयस्य निःशुल्कम्

क्रीडापोषण एवं स्वास्थ्य में पीएचडी छात्र


लेख समीक्षा विशेषज्ञ



सन्दर्भाः


[1] हिटोसुगी एम, निवा एम, ताकात्सु ए दीर्घकालं यावत् उपविष्टस्य समये शिरारक्तस्य रेओलॉजिकल परिवर्तनम्। थ्रोम्ब रेस. 2000 दिसम्बर 1;100(5):409-12.

[2] who, ॐ. "शारीरिकक्रियाकलापस्य, निषण्णव्यवहारस्य च विषये who मार्गदर्शिकाः।" जिनेवा: विश्व स्वास्थ्य संगठन (2020): 1-582.

[3] वांग लिचुन, हुआंग fangyan निचले अङ्गों की गहरी शिरा थ्रोम्बोसिस की रोकथाम के अनुप्रयोग पर शोध प्रगति [j].

[4] ताओ fuying, feng jianping, ली zhenyu, आदि निचले अङ्गों के शिरापरक वापसी पर विभिन्न टखने पम्प व्यायाम विधियों के प्रभाव पर शोध प्रगति [j जर्नल ऑफ प्रैक्टिकल क्लिनिकल मेडिसिन, 2021, 25 (09): 128 -132.

[5] चेन यान, वू युक्सुआन, जियांग वी, एट अल निचले अंगों के शिरापरक हेमोडायनामिक्स पर टखने पंप व्यायाम के प्रभाव पर शोध [जे जर्नल ऑफ ट्रॉमा सर्जरी, 2020, 22 (01): 52-56।

[6] डिंग यानलिंग निचले अङ्गों के गहरी शिरापरक वापसी पर विभिन्न टखने जोड़ों के गति पैटर्न के प्रभाव [जे] चीनी जर्नल ऑफ कोयला उद्योग चिकित्सा, 2010, 13 (9): 1265-1266

[7] लियू जियानली, झांग रुइयिंग, चेन युपिंग विभिन्न टखने पम्प व्यायाम आवृत्ति तथा तीव्रता के साथ रोगियों के मार्गदर्शन के नर्सिंग अभ्यास पर शोध [j].

[8]मसाहितो हिटोसुगी1, मुनेहिरो निवा2 तथा अकिहिरो ताकात्सु1.दीर्घकालं यावत् उपविष्टस्य समये शिरारक्तस्य रिओलॉजिकलपरिवर्तनम्[j]थ्रोम्बोसिस रिसर्च 100 (2000) 409 ± 412

[9] वांग एक्स, तांग आर, झांग एच, ली एफ, वांग जे, ली बी निम्न अङ्ग रक्तगतिकी सुधारने टखने पम्प व्यायाम की आवृत्ति इष्टतम है? एकः व्यवस्थितसमीक्षा तथा संजाल मेटा-विश्लेषणम्। एशियाई नर्स रेस (कोरियाई soc nurs sci). 2023 मे;17 (2):53-60.



योजना तथा उत्पादन


योजना: ज़ेंग ज़ेंग, यियी |

चित्रणम् : लेबलं पश्यन्तु |


सर्वे, कृपया डॉ. बकाइनं तारा🌟~ इति सेट् कर्तुं स्मर्यताम्