समाचारं

राष्ट्रियदिवसस्य समये बीजिंग-नगरस्य अचल-सम्पत्-विपणनं चिरकालात् अनुपस्थितेः अनन्तरं पुनः कश्चन स्वगृहस्य मूल्यं रात्रौ एव ३५०,००० इत्येव वर्धितवान् ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य २ दिनाङ्के शङ्घाई-नगरस्य बाओशान्-मण्डले एकस्मिन् अचल-सम्पत्त्याः विक्रय-कार्यालये नागरिकाः कर्मचारिणां परिचयस्य माध्यमेन आवास-सूचनाः ज्ञातवन्तः । चित्र स्रोतः : दृश्य चीन

लेखक |

सम्पादक |

निर्मित |

अस्मिन् राष्ट्रदिने केचन विक्रयकार्यालयाः व्यस्ताः सन्ति।

राष्ट्रीयदिवसस्य प्रथमदिने शङ्घाई-शेन्झेन्-नगरयोः प्रमुखौ शेयर-विनिमय-स्थानौ बन्दौ अभवताम्, ये केचन जनाः शेयर-बजारे धनं अर्जितवन्तः, ते नूतन-निवेश-अवकाशान् अन्वेष्टुं विक्रय-कार्यालयेषु प्रवेशं कर्तुं आरब्धवन्तः

अद्यतनकाले सम्पत्तिविपण्ये नूतनानां नीतीनां प्रवर्तनेन जनानां गृहक्रयणस्य उत्साहः प्रज्वलितः अस्ति । २६ सितम्बर् दिनाङ्के केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य सभायां “अचलसम्पत्विपण्यस्य पतनं त्यक्त्वा स्थिरीकरणाय प्रचारः” तथा च “आवासक्रयणप्रतिबन्धनीतिं समायोजयित्वा विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं” इति पश्चात् आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन उक्तं यत् प्रथम-स्तरीय-नगरानां समर्थनं करोति यत् ते अचल-सम्पत्-बाजारस्य नियमने स्वायत्ततायाः सदुपयोगं कुर्वन्ति तथा च नगर-विशिष्ट-नीतिभिः अनुसारं आवास-क्रयण-प्रतिबन्ध-नीतिषु समायोजनं कुर्वन्ति

केवलं दिनद्वये एव बीजिंग, शाङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादीनि नगराणि शीघ्रं प्रतिक्रियां दत्तवन्तः ।

३० सितम्बर् दिनाङ्के बीजिंग-नगरीय-आवास-नगरीय-ग्रामीण-विकास-आयोगेन सह षट्-विभागैः संयुक्तरूपेण "नगरस्य अचल-सम्पत्त्याः सम्बद्धानां नीतीनां अग्रे अनुकूलन-समायोजनस्य सूचना" जारीकृता, यत्र विद्यमान-बंधक-व्याजदरेषु न्यूनतायाः, न्यूनतमस्य न्यूनतायाः च घोषणा कृता व्यक्तिगत आवासऋणानां कृते पूर्वभुक्ति-अनुपातः, तथा च आवास-भविष्य-निधि-ऋणानां वृद्धिः नीति-उपायेषु समर्थनस्य तीव्रता, गैर-बीजिंग-गृहेषु गृहक्रयणकाले सामाजिकसुरक्षां वा व्यक्तिगतकरं वा दातुं वर्षाणां संख्यां न्यूनीकर्तुं, आवासस्य समायोजनं च अन्तर्भवति टोङ्गझौ-मण्डले क्रयप्रतिबन्धनीतिः, साधारण-आवासस्य गैर-सामान्य-आवासस्य च मानकानां रद्दीकरणं च ।

पूर्वं राष्ट्रियदिवसस्य समये गृहक्रयणे प्रायः लघुः उदयः आसीत्, परन्तु विगतवर्षद्वयेषु एतादृशः उत्साहः कठिनः अस्ति अधुना शेयरबजारस्य प्रकोपेन नूतनानां सम्पत्तिबाजारनीतीनां प्रोत्साहनेन च अस्मिन् राष्ट्रियदिने प्रमुखेषु अचलसम्पत्परियोजनासु दृश्यं कीदृशं भवति?

बीजिंगनगरे विक्रयणार्थं परियोजनायाः विपणनप्रबन्धकः "प्रिज्म" इत्यस्य लेखकं स्पष्टतया अवदत् यत् "एषा नीतिः विपण्यविश्वासस्य पुनर्स्थापनस्य आरम्भबिन्दुः भविष्यति" इति

स्थावरजङ्गमविक्रयः "सर्वरात्रौ जागृतः"।

"अण्डभङ्गः" इति शब्दः क्रमेण ध्वनितवान् एषः दृश्यः मया चिरकालात् न दृष्टः आसीत् ।

बीजिंग-नगरस्य हैडियन-मण्डले एकस्मिन् विक्रयकेन्द्रे लॉबी-मध्ये "सुवर्ण-अण्डानां" पङ्क्तिः सुव्यवस्थितरूपेण स्थापिता अस्ति । निक्षेपं दत्त्वा भवन्तः "सुवर्णाण्डं" अर्जयितुं शक्नुवन्ति, यत् विकासकैः प्रयुक्ता सामान्यविपणनरणनीतिः अस्ति "सुवर्णाण्डे" पुरस्कारेषु नगदपुरस्कारः, श्वेतवस्तूनि इत्यादयः सन्ति ।

अक्टोबर्-मासस्य प्रथमे दिने मध्याह्ने विक्रयकार्यालयेन केवलं एकघण्टे एव त्रीणि "सुवर्णाण्डानि" भग्नाः, तस्मिन् दिने सर्वत्र कागदस्य आतिशबाजीः, सुवर्णस्य अण्डस्य च खोलाः विक्रयदृश्यं अभिलेखितवन्तः ।

तस्मिन् रात्रौ बीजिंगनगरस्य अनेके अचलसम्पत्विकासकाः उच्चस्तरीयरूपेण स्वस्य "अभिलेखानां" घोषणां कृतवन्तः तेषु पोली बीजिंग "प्रथमदिने सफलः अभवत्, यत्र १८७ मिलियन युआन् इत्यस्य सशक्तविक्रयः अभवत्" एकस्मिन् दिने ग्राहकानाम् १०० समूहाः १२५ मिलियन युआन् कृते सदस्यतां प्राप्तवन्तः...

अक्टोबर्-मासस्य प्रथमदिनात् द्वितीयदिनपर्यन्तं "प्रिज्म"-पत्रिकायाः ​​लेखकः बीजिंग-नगरस्य विक्रयणार्थं, मध्यस्थ-भण्डारस्य च सङ्ख्यां गतवान् एजेण्ट्-जनाः सर्वे अवदन् यत् नूतन-सौदानां प्रवर्तनानन्तरं भण्डारेषु पृच्छाणां, दृश्यानां, व्यवहारानां च संख्या किञ्चित्पर्यन्तं वर्धितः आसीत्, सम्पत्तिविपण्यं च महत्त्वपूर्णं पुनर्प्राप्तिः।

चीनशिपिङ्ग हुआन्यु भविष्यविक्रयकेन्द्रे प्रवेशद्वारे पार्किङ्गं महती समस्या अभवत् । अक्टोबर्-मासस्य प्रथमदिनस्य अपराह्णे पार्किङ्गस्थानानि पूर्वमेव व्याप्ताः आसन्, मार्गपार्श्वे अचिह्नितानि क्षेत्राणि अपि निजीकारैः पूरितानि आसन्

विक्रयकार्यालयस्य लॉबीमध्ये प्रवेशं कृत्वा रात्रौ एव निर्मिताः सम्पत्तिबाजारः न्यू डील् पोस्टराः विक्रयकार्यालयस्य सर्वाधिकं स्पष्टस्थाने स्थापिताः सन्ति। भ्रमणपञ्जीकरणप्रपत्रे केवलं एकस्मिन् घण्टे एव ग्राहकानाम् ११ समूहाः आसन् ये गृहं द्रष्टुं पञ्जीकरणं कृतवन्तः । ये जनाः पूर्वमेव नियुक्तिम् न कृतवन्तः तेषां विक्रयपरामर्शदातृणां प्रतीक्षाय द्वारे दशनिमेषाधिकं यावत् पङ्क्तिं स्थापयितुं आवश्यकता वर्तते।

चीनशिपिङ्ग हुआन्यु फ्यूचर इत्यस्य एकः विक्रेता लेखकं न्यवेदयत् यत् ३० सितम्बर् दिनाङ्के नूतननीतिविमोचनस्य रात्रौ केचन ग्राहकाः अनुबन्धेषु हस्ताक्षरं कर्तुं रात्रौ आगतवन्तः, तस्याः रात्रौ विक्रेता प्रायः सर्वाम् रात्रौ जागृतवान्

अदूरे स्थिते लोङ्गहु गुआन्कुई विक्रयकेन्द्रे अपि दृश्यं तथैव सजीवम् आसीत्, वार्ताक्षेत्रे प्रायः रिक्ताः आसनानि नासन् । विक्रयकार्यालयस्य एकः विक्रेता लेखकं न्यवेदयत् यत् केवलं ३० सितम्बर् दिनाङ्के रात्रौ १० वादनतः रात्रौ १२ वादनपर्यन्तं ग्राहकानाम् चत्वारि समूहाः अनुबन्धं कृतवन्तः।

"बहवः विक्रयकर्मचारिणः पूर्वमेव अवकाशं गृहीतवन्तः, परन्तु बहवः सहकारिणः स्वेच्छया अवकाशदिनानि त्यक्त्वा पुनरागमनमार्गे सन्ति।"

नीतिप्रभावाः द्वितीयहस्तगृहविपण्ये अपि प्रसारिताः भवन्ति ।

"केचन ग्राहकाः ये मूलतः संकोचम् कुर्वन्ति स्म, ते अधुना निर्णायकाः अभवन्।" customer ग्राहकः किमपि शर्तं न कृत्वा तत्रैव अनुबन्धे हस्ताक्षरं कृतवान्।

चतुर्षु प्रमुखेषु प्रथमस्तरीयनगरेषु क्रयणप्रतिबन्धनीतयः समायोजिताः सन्ति

३० सेप्टेम्बर्-मासस्य सायंकाले बीजिंग-नगरेण अन्ततः १३ वर्षाणि यावत् कार्यान्वितायां क्रयप्रतिबन्धनीते नूतनं प्रमुखं शिथिलीकरणं कृतम् ।

सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य सितम्बरमासात् आरभ्य बीजिंग-नगरेण लघुपदं स्वीकृत्य एकस्मिन् वर्षे कुलम् १० नीतयः निर्गताः

अचलसम्पत्-उद्योगस्य एकस्य व्यक्तिस्य मते यः लेखकाय अवदत् यत् अक्टोबर्-मासस्य प्रथमे दिने बीजिंग-नगरेण कुलम् ३८० सेकेण्ड-हैण्ड्-गृहाणि विक्रीताः, ये सामान्यतः द्विगुणाः सन्ति

नीतिदृष्ट्या बीजिंग-नगरेण क्रयप्रतिबन्धानां दृष्ट्या महत्त्वपूर्णं अनुकूलनं समायोजनं च कृतम् अस्ति । पञ्चम-रिंग-मार्गस्य अन्तः गृहं क्रीणन्तः गैर-बीजिंग-परिवारानाम् सामाजिकसुरक्षा-कालस्य आवश्यकता मूलकालात् ३ वर्षाणि यावत् न्यूनीकृता अस्ति, पञ्चम-रिंग-मार्गात् बहिः च २ वर्षाणि यावत् न्यूनीकृता अस्ति उच्चस्तरीयानाम् अत्यन्तं आवश्यकानां च प्रतिभानां कृते गृहक्रयणस्य सामाजिकसुरक्षाकालः एकवर्षपर्यन्तं न्यूनीकृतः अस्ति ।

तस्मिन् एव काले बीजिंग-नगरेण व्यक्तिगत-आवास-ऋणानां पूर्व-भुक्ति-अनुपातः अपि न्यूनीकृतः । प्रथमगृहस्य पूर्वभुक्ति-अनुपातः १५% यावत् न्यूनीकृतः, राष्ट्रिय-एकरूप-नीच-सीमा, द्वितीय-गृहस्य पूर्व-देयता-अनुपातः पञ्चम-रङ्ग-मार्गस्य अन्तः बहिश्च ये सन्ति तेषां मध्ये अधुना भेदः न भवति, तथा च एकरूपेण न्यूनीकृतः अस्ति २०% ।

अस्मिन् विषये चीनसूचकाङ्कसंशोधनसंस्थायाः नीतिसंशोधननिदेशकः चेन् वेन्जिङ्ग् इत्यनेन लेखकाय उक्तं यत् पूर्वभुगतानानुपातस्य समायोजनेन गृहक्रेतृणां कृते गृहक्रयणस्य सीमां महत्त्वपूर्णतया न्यूनीकरिष्यते तथा च कठोरस्य, उन्नतस्य च आवासमागधस्य विमोचनं प्रभावीरूपेण प्रवर्धयिष्यति। क्रयप्रतिबन्धनीतेः समायोजनस्य विपण्यक्रियाकलापस्य उपरि अपि तुल्यकालिकरूपेण सकारात्मकः प्रभावः भविष्यति इति अपेक्षा अस्ति ।

सम्प्रति बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादीनां चतुर्णां प्रमुखानां प्रथमस्तरीयनगरानां आवासक्रयणप्रतिबन्धनीतिषु समायोजनं कृतम् अस्ति ।

तेषु शाङ्घाई-नगरं प्रथमं प्रथमस्तरीयं नगरम् अस्ति यत् नियामकैः निर्धारितस्य नूतनस्वरस्य पूर्णतया प्रतिक्रियां ददाति । २९ सितम्बर् दिनाङ्के सायं शङ्घाई-नगरपालिका-आवास-नगरीय-ग्रामीण-विकास-प्रबन्धन-समितिः सहितैः षट्-विभागैः संयुक्तरूपेण "नगरस्य अचल-सम्पत्-बाजारस्य कृते नीतीनां उपायानां च अग्रे अनुकूलनस्य सूचना" जारीकृता, येन गैर-स्थानीयानां कृते सामाजिकसुरक्षा-कालः न्यूनीकृतः पूर्व ३ वर्षेभ्यः १ वर्षपर्यन्तं पञ्जीकृतगृहाणि।

शेन्झेन् इत्यनेन मण्डलानुसारं आवासक्रयणप्रतिबन्धनीतिः अनुकूलितः अस्ति तेषु शेन्झेन् पञ्जीकृताः परिवाराः एकलजनाः च उपनगरेषु अतिरिक्तं गृहं क्रेतुं शक्नुवन्ति १ वर्षं यावत्, उपनगरेषु च क्रयणप्रतिबन्धः रद्दः कृतः अस्ति तदतिरिक्तं बहुविधाः बालकाः परिवाराः अतिरिक्तं गृहं क्रेतुं शक्नुवन्ति।

ग्वाङ्गझौ-नगरे आवासक्रयणप्रतिबन्धाः पूर्णतया हृताः सन्ति । २९ सितम्बर् दिनाङ्के सायं ग्वाङ्गझौ नगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासाय उपायानां समायोजनस्य विषये सूचना जारीकृता, यत्र नगरे आवासक्रयणार्थं गृहेषु विविधाः क्रयप्रतिबन्धनीतयः स्पष्टतया रद्दाः कृताः

वस्तुतः न केवलं बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन्, अपितु ज़ियामेन्, वुक्सी, चेङ्गडु इत्यादिषु स्थानेषु अपि अद्यतनकाले प्रासंगिकाः अनुकूलननीतयः प्रवर्तन्ते

चेन् वेन्जिंग् इत्यनेन उक्तं यत् प्रथमस्तरीयनगरेषु नीतीनां केन्द्रीकृतकार्यन्वयनं नीतीनां सुपरइम्पोज्ड् प्रभावं प्रयोक्तुं साहाय्यं करिष्यति, तथा च समग्रतया मार्केट्-अपेक्षाणां स्थिरीकरणे, मार्केट्-विश्वासं वर्धयितुं च अधिक-सकारात्मक-प्रभावः भविष्यति |.

चेन् वेन्जिङ्ग् इत्यनेन उक्तं यत् अद्यतनकाले अनेकानां नीतीनां त्वरितकार्यन्वयनेन मूलनगरेषु आवासमूल्यानि स्थिरतां प्राप्नुयुः, चतुर्थे त्रैमासिके अचलसम्पत्विपण्यक्रियाकलापस्य वृद्धिः अपेक्षिता अस्ति। कोरनगरीयविपण्यस्य तलीकरणं स्थिरीकरणं च राष्ट्रिय-अचल-सम्पत्-बाजारस्य तलीकरणस्य त्वरिततायै अधिकं चालयिष्यति इति अपि अपेक्षा अस्ति ।

नवीनगृहाणां दैनिकविक्रयस्य औसतमात्रा दुगुणा भवति 

न केवलं बीजिंगनगरे, अपितु शाङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु स्थानेषु अपि नूतनसौदानां अनन्तरं सम्पत्तिविपणनं पुनः स्वस्थतां प्राप्नोति।

शेन्झेन्-नगरे २९ सितम्बर्-दिनाङ्के शेन्झेन्-नीतेः कार्यान्वयनानन्तरं विक्रयणार्थं बहवः अचल-सम्पत्त्याः परियोजनासु बहूनां आगन्तुकाः प्राप्ताः । नानफाङ्ग डॉट कॉम इत्यस्य प्रतिवेदनानुसारं शेन्झेन्-नगरस्य रुइजिंग्वान्जु-इत्यस्य सर्वाणि ३९५ यूनिट्-इत्येतत् केवलं ८ घण्टेषु अर्धदिने एव विक्रीताः ।

ग्वाङ्गझौ-नगरे ३० सितम्बर्-दिनाङ्के ग्वाङ्गझौ-नगरे बहवः लोकप्रियाः अचल-सम्पत्त्याः परियोजनाः अतीव लोकप्रियाः अभवन् । लिवानमण्डले न्यू वर्ल्ड·तिआन्फु यिपान् इत्यत्र स्थले वार्ताक्षेत्रं मूलतः सम्पत्तिदर्शकैः परिपूर्णम् आसीत् ।

शेल् सर्च इत्यनेन प्रकाशितस्य गुआङ्गझौ शेल् न्यू होम फेस्टिवलस्य पोस्टरस्य अनुसारं स्वर्णसप्ताहस्य प्रथमदिने सदस्यतायाः संख्या ६०० अधिका अभवत् ।

चीनसूचकाङ्कसंशोधनसंस्थायाः लेखकाय प्रदत्तानां आँकडानां अनुसारं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २४ तः २९ दिनाङ्कपर्यन्तं बीजिंग-नगरे नवगृहेषु दैनिकव्यवहारस्य औसत-मात्रायां १ सितम्बर्-मासस्य १ तः २३ पर्यन्तं १००.९% वृद्धिः अभवत्

शङ्घाईनगरे २४ सितम्बर् तः २९ सितम्बर् पर्यन्तं नूतनगृहेषु दैनिकव्यवहारस्य औसतमात्रा अपि १ सितम्बर् तः २३ पर्यन्तं ६४.४% वर्धिता । तदतिरिक्तं गुआङ्गझौ-नगरे ७६.६%, शेन्झेन्-नगरे च ४७.७% वृद्धिः अभवत् ।

अचलसम्पत् विश्लेषकः यान युएजिनः मन्यते यत् यथा यथा विभिन्नाः क्षेत्राः अचलसंपत्तिक्रयणप्रतिबन्धनीतिषु अनुकूलनं कुर्वन्ति तथा तथा सम्पत्तिबाजारस्य अपेक्षाः क्रयभावना च सामान्यतया वर्धिताः, तथा च क्रियाकलापः दर्शितवान् यत् राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये लेनदेनस्य मात्रा एकं अभिलेखं करिष्यति वर्धनं करोतु।

यान युएजिनः अवदत् यत् भविष्यं पश्यन्, सम्पत्तिविपण्यव्यवहारः चतुर्थे त्रैमासिके उत्तमस्थितीनां तरङ्गं प्रवर्तयिष्यति, तथा च "वृद्धिमात्रायां मूल्ये च" उत्तमं गतिं दर्शयितुं शक्नोति, तथा च अचलसंपत्तिवृषभविपण्यं आरब्धम् अस्ति।

विक्रयपक्षे पुनर्प्राप्त्या अपि भूविपण्यं पुनः सक्रियं जातम्। २९ सितम्बर् दिनाङ्के गुआङ्गझौ-नगरस्य तिआन्हे-मण्डलस्य लिन्जियाङ्ग-एवेन्यु-इत्यत्र एकं भूमि-पार्सल् बोलीद्वारा विक्रीतम्, येन पोली-डेवलपमेण्ट्-सहिताः त्रीणि रियल एस्टेट्-कम्पनयः "युद्धे सम्मिलितुं" आकर्षिताः पञ्चघण्टानां "उग्रयुद्धस्य" अनन्तरं पोली डेवलपमेण्ट् अन्ततः ११.७५५ अरब युआन् कुलमूल्येन ३३.४% प्रीमियमदरेण च भूमिपार्सल् जित्वा

अस्य भूमिपार्सलस्य लेनदेनतलमूल्यं प्रायः ६७,००० युआन्/वर्गमीटर् अस्ति, यत् गुआङ्गझौनगरे द्वितीयं सर्वोच्चं भूमिलेनदेनमूल्यं भवति तथा च तियानहेमण्डले नीलामीकृतं सर्वाधिकं कुलमूल्यं युक्तं भूमिपार्सलम् अपि अस्ति

एकः स्वामिना अस्थायीरूपेण ३५०,००० युआन् मूल्यं वर्धितवान्

यथा यथा विपण्यं वर्धते तथा तथा "राष्ट्रीयदिवसस्य अनन्तरं मूल्यानि वर्धन्ते इति महती सम्भावना अस्ति" इति अनेकेषां विक्रयकर्मचारिणां "एकीकृतं वचनं" भवति

बीजिंग-नगरस्य चाङ्गपिङ्ग्-मण्डलस्य फ्यूचर-साइंस-सिटी-क्षेत्रे एकः सम्पत्ति-विक्रय-परामर्शदाता लेखकाय अवदत् यत् अक्टोबर्-मासस्य प्रथमे दिने सम्पत्ति-मूल्ये २% वृद्धिः अभवत्

तदतिरिक्तं चीननिर्माणं यिपिन् इत्यनेन एकं पोस्टरं जारीकृतं यत् ८ अक्टोबर् तः तस्य परियोजनासु huaxiang no.

नवीनाः सम्पत्तिविपण्यनीतयः सेकेण्डहैण्ड्-गृहस्वामिनः मानसिकतां अपि प्रभावितयन्ति । “वयं यस्मिन् मूल्ये विक्रीतवन्तः तस्मिन् मूल्ये विक्रेतुं न शक्नुमः” इति बीजिंग-नगरस्य चाओयाङ्ग-मण्डले एजेन्सी-भण्डार-प्रबन्धकः अवदत् ।

सः अवदत् यत् एकः ग्राहकः गृहे रुचिं लभते, स्वामिना सह वार्तालापं कृतं मूल्यं २५ लक्षं युआन् इति । नूतनस्य सम्पत्तिविपण्यनीतेः प्रवर्तनस्य अनन्तरं स्वामिना मूल्यं रात्रौ एव २८५ लक्षं युआन् इत्येव समायोजितम्, यत् १४% वृद्धिः अभवत् ।

"नवीननीतेः विमोचनानन्तरं द्वितीयहस्तगृहविक्रेतृणां गृहमूल्यानां विषये उत्तमाः अपेक्षाः भवन्ति, न्यूनतममूल्यं निवृत्तं भवति, मूल्यं च रात्रौ एव द्वौ त्रीणि शतसहस्राणि युआन् यावत् वर्धयितुं न असामान्यम्। केचन विक्रेतारः अपि सन्ति येषां सूचीकरणमूल्यं समायोजितं न कृतं चेदपि भिन्ना मानसिकता वर्तते, तेषां त्वरया अपि न्यूनमूल्येन विक्रयणार्थं नास्ति" इति बीजिंग-नगरस्य शिजिंगशान्-मण्डले एकः दलालः अवदत्।

परन्तु नूतननीत्या प्रज्वलितस्य गृहक्रयणस्य भावनायाः कारणात् अद्यापि आवासमूल्यानां महती वृद्धिः न अभवत् ।

"नवे आवासविपण्ये यतः विकासकाः सम्पत्तिं विक्रेतुं भुक्तिं च संग्रहीतुं उत्सुकाः सन्ति, ते मूल्येषु महतीं वृद्धिं कर्तुं न शक्नुवन्ति इति बीजिंग-नगरस्य एकः अचल-सम्पत्-कम्पनी-अन्तःस्थः लेखकस्य विश्लेषणं कृतवान्

दक्षिणचीनदेशे मुख्यालयं विद्यमानस्य एकस्याः रियल एस्टेट् कम्पनीयाः अनुसारं कम्पनी नीतिविण्डो अवधिं जब्धं कुर्वती अस्ति तथा च प्रमुखक्षेत्रेषु प्रमुखपरियोजनासु रियल एस्टेट् विक्रयणं प्रवर्तयितुं सर्वप्रयत्नाः कुर्वती अस्ति।

सः अवदत् यत् वर्तमानकाले घोषितं २% वृद्धिः आदेशानां प्रचारार्थं विकासकैः स्वीकृतं विपणनसाधनरूपेण अवगन्तुं शक्यते। वर्धितानि मूल्यानि वस्तुतः केषाञ्चन अनुदानरूपेण गृहक्रेतृभ्यः पुनः प्रसारितानि भविष्यन्ति।

अक्टोबर् २ दिनाङ्के "प्रिज्म" इत्यस्य लेखकः बीजिंगदेशस्य चाङ्गपिङ्ग्-मण्डले विक्रयणार्थं परियोजनायाः भ्रमणं कृतवान् परियोजनायाः मार्गदर्शकमूल्यं प्रायः ६५,००० युआन्/वर्गमीटर् अस्ति । "किं भवन्तः अद्य निर्णयं कर्तुं शक्नुवन्ति?"

द्वितीयहस्तगृहक्षेत्रे यद्यपि केचन स्वामिनः अस्थायीरूपेण मूल्यवर्धनं कृतवन्तः तथापि बहवः एजेण्ट् लेखकाय अवदन् यत् मूल्यवर्धनयुक्तानि गृहाणि न विक्रीताः।

"मूल्यानि वर्धयन्ति ये स्वामिनः ते वस्तुतः अबुद्धिमान् भवन्ति। अद्यापि क्रेतुः विपण्यम् अस्ति। स्वगृहाणि क्रेतुं जनाः अपेक्षया अधिकाः जनाः सन्ति। मूल्यवर्धनेन चाओयाङ्ग-मण्डले गृहस्य विक्रयणं कठिनं भविष्यति , बीजिंग लेखकं सो अवदत्।

एजेण्टः अवदत् यत् सम्प्रति २०१६-२०१७ तमस्य वर्षस्य सदृशं "आतङ्कक्रयणम्" नास्ति ।