समाचारं

जकार्ता-बण्डुङ्ग उच्चगतिरेलवे डिजाइनस्य महाप्रबन्धकः झाओ दोउ: चीनस्य उच्चगतिरेलवे प्रौद्योगिकी विश्वेन सह साझां कुर्वन्तु

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

16:08
जकार्ता-बाण्डुङ्ग उच्चगतिरेलमार्गः चीनस्य “प्रथमा विदेशेषु उच्चगतिरेलपरियोजना” अस्ति ।
जकार्ता-बण्डुङ्ग् उच्चगतिरेलमार्गः इन्डोनेशियादेशस्य जकार्ता-बण्डुङ्ग्-नगरयोः सम्पर्कं करोति, दक्षिणपूर्व एशियायाः प्रथमः उच्चगतिरेलमार्गः अस्ति । अस्मिन् उच्चगतिरेलमार्गे चीनीयनिर्माणं, चीनीनिर्माणं, चीनीयसाधनं, चीनीयमानकानि च उपयुज्यन्ते, येन चीनस्य उच्चगतिरेलमार्गः प्रथमवारं यथार्थतया "वैश्विकं गच्छति"
चीनस्य उच्चगतिरेलप्रौद्योगिकी विदेशेषु कथं "अङ्कुरितं" "फलं" च ददाति? "एकस्य महाशक्तिस्य मुख्य अभियंता" इत्यस्य अस्मिन् साक्षात्कारश्रृङ्खले अस्माकं जकार्ता-बाण्डुङ्ग उच्चगतिरेलमार्गस्य मुख्यविन्यासनिदेशकस्य झाओ दोउ इत्यनेन सह अनन्यसाक्षात्कारः अस्ति, चीनस्य उच्च- विदेशेषु वेगेन रेलमार्गः।
सिलवाया
चीनीयप्रौद्योगिकी मानकानि च इन्डोनेशियादेशे अवतरन्तु
जकार्ता-बाण्डुङ्ग उच्चगतिरेलपरियोजना २०१५ तमे वर्षे आरब्धा
२०२३ तमवर्षपर्यन्तं यातायातस्य कृते उद्घाटितम्
८ वर्षाणि यावत् समयः अभवत्
जकार्ता-बण्डुङ्ग उच्चगतिरेलमार्गेण सह यात्रां कृत्वा मार्गं पश्चात् पश्यन्
झाओ डौ इत्यनेन "कठिनं गमनम्" इति वर्णितम् ।
विशेषतः चीनीयप्रौद्योगिकी चीनीयमानकाः च इन्डोनेशियादेशे आगच्छन्तु
तेषां सम्मुखीभवितुं आवश्यकं बृहत्तमं आव्हानं वर्तते
सम्पूर्णरेखायाः कठिनतमं निर्माणं सुरङ्गक्रमाङ्कः २ अस्ति
यद्यपि दीर्घ न
परन्तु भूवैज्ञानिकस्थितयः अतीव जटिलाः सन्ति
"उत्खनितस्य अनन्तरं एकदा अत्रत्याः पङ्कशिला वायुसंसर्गं प्राप्नोति।"
शिला मृत्तिका च जलं शोषयित्वा विस्तारं करिष्यन्ति, हस्तेन निपीडयन्ते चेत् ते खण्डाः भवेयुः” इति ।
सुरङ्गखननकाले भूस्खलनं सहजतया भवितुम् अर्हति
तदतिरिक्तं भूमौ रेलमार्गः अस्ति
भवनानि अधिकानि सन्ति
परियोजनायाः अस्य सम्पूर्णस्य खण्डस्य निर्माणं कठिनगत्या प्रचलति ।
भूमिगतसुरङ्गनिर्माणस्य कठिनतानां सम्मुखीभवनम्
झाओ दोउ इत्यनेन "पाडा ललाङ्ग स्टेशन" इत्यस्य निर्माणस्य विचारः प्रस्तावितः ।
उच्चगतिरेलमार्गः विद्यमानेन रेलस्थानकेन सह विलीनः भवतु
झाओ दोउ इत्यस्य स्मृतयः
ते शीघ्रमेव योजनायाः दशकशः संस्करणाः निर्मितवन्तः
अस्य स्टेशनस्य निर्माणार्थं इन्डोनेशियापक्षेण सह संवादं कुर्वन्तु।
"इदं स्टेशनं उच्चगतिरेलरेखायाः समानसमये एव निर्मितम्, प्रभावः च अतीव उत्तमः अस्ति।"
स्थानीयजनानाम् सुविधानुसारं स्थानान्तरणं कर्तुं अनुमतिं दत्तस्य अतिरिक्तम्
झाओ दोउ अवदत् यत्, “अधुना अन्तर्जाल-प्रसिद्धानां प्रवेशस्थानं जातम्” इति ।
जकार्ता-बाण्डुङ्ग उच्चगतिरेलमार्गः केवलं रेलमार्गः एव नास्ति
सुन्दरं स्थानीयजीवनमपि बुनति
२०२३ तमस्य वर्षस्य सितम्बरमासे जकार्ता-बाण्डुङ्ग-उच्चगतिरेलमार्गः सम्पन्नः भूत्वा यातायातस्य कृते उद्घाटितः भविष्यति ।
ततः परं इन्डोनेशियादेशे "whoosh" इति एकः प्रचण्डशब्दः लोकप्रियः अभवत्
"इदं पदं इन्डोनेशियादेशस्य राष्ट्रपतिना जोको जोको इत्यनेन उच्चगतिरेलयानं गृहीतस्य अनन्तरं प्रस्तावितं।"
झाओ दोउ इत्यनेन हूशस्य मूलार्थः इति प्रवर्तनं कृतम्
उच्चवेगयुक्तः रेलमार्गः गर्जनस्य शब्दः अतिक्रम्य द्रुतं गच्छति
इन्डोनेशियाभाषायां अस्ति
"समय-बचने", "कुशलः" "उन्नत" च इति संक्षेपः ।
झाओ डौ इत्यस्य मते जकार्ता-बाण्डुङ्ग-उच्चवेगयुक्तस्य रेलमार्गस्य वर्णनार्थं हूश-इत्यस्य उपयोगः भवति
अतीव उत्तमं मूल्याङ्कनम् अस्ति
झाओ डौ इत्यस्य मतं यत् “जकार्ता-बाण्डुङ्ग उच्चगतिरेलमार्गस्य उद्घाटनेन...
इन्डोनेशियादेशस्य जनानां नगरान्तरयात्रा नूतनयुगे प्रविशतु। " " .
जकार्ता-बाण्डुङ्ग उच्चगतिरेलमार्गस्य उद्घाटनानन्तरं
जकार्तातः बाण्डुङ्गपर्यन्तं यात्रायाः समयः ४० मिनिट् यावत् न्यूनीकृतः
तस्मिन् एव काले
एषा उच्चगतिरेलमार्गेण रेखायाः विकासः प्रेरिता अस्ति
पर्यटन-उद्योगस्य उन्नयनं च
८०,००० तः अधिकानां स्थानीयजनानाम् रोजगारस्य प्रवर्धनं कुर्वन्तु
“जकार्ता-बाण्डुङ्ग उच्चगतिरेलमार्गस्य उद्घाटनेन विश्वं दर्शितं यत् क
चीनस्य उच्चगतिरेलप्रौद्योगिक्याः वैश्विकं गमनस्य सफलः प्रकरणः। " " .
झाओ दोउ भावुकतया अवदत्
"अधिकाधिकाः देशाः करिष्यन्ति इति मम विश्वासः अस्ति।"
चीनस्य उच्चगतिरेलप्रौद्योगिकीं चिनुत,
देशस्य उच्चगतिरेलमार्गस्य निर्माणं कुर्वन्तु। " " .
महती कामना
चीनस्य उच्चगतिरेलप्रौद्योगिकीम् विश्वेन सह साझां कुर्वन्तुसीमा
स्टेशनप्रशिक्षुतः व्यावसायिकनिर्मातृपर्यन्तं मुख्याभियंतापर्यन्तं
मार्गे झाओ दोउ अतीव भाग्यशाली इति अनुभवति स्म
"सुसमयं गृहीत्वा रेलमार्गस्य द्रुतविकासस्य सम्मुखीकरणम्"।
रेलमार्गनिर्मातृत्वेन
सः आशास्ति यत् भविष्ये रेलसेवाः उत्तमाः उच्चगुणवत्तायुक्ताः च भविष्यन्ति
“भविष्यत्काले उच्चवेगयुक्तं रेलयानं गृहीत्वा सार्वजनिकयानयानं ग्रहीतुं इव न अनुभूयते”
एतत् लक्ष्यं यत् झाओ डौ भविष्ये अनुसृत्य भविष्यति।
चीनदेशस्य उच्चगतिरेलवेगः प्रतिघण्टां ३५० किलोमीटर् यावत् अभवत्
अधुना झाओ दोउ अद्यापि दलस्य नेतृत्वं कुर्वन् अस्ति
अधिकं त्वरिततां प्राप्तुं शोधं कुर्वन्तु
झाओ दोउ चिन्तयति
“वेगवर्धनं यात्रिकाणां कृते उत्तमः अनुभवः”
रेलविभागः यत् दिशं अन्वेषयति स्म तेषु दिशाषु अपि एषा अन्यतमा अस्ति ।
विगत ३० वर्षेषु .
झाओ दोउ इत्यनेन शतशः रेलमार्गपरियोजनानां अध्यक्षता कृता अस्ति
चीनस्य रेलमार्गस्य अन्वेषणात् आरभ्य पार्श्वे धावनं मार्गं च अग्रणीत्वं यावत् प्रक्रियां साक्षिणः भवन्तु
तथापि झाओ दोउ इत्यस्य इदानीं अन्यत् इच्छा अस्ति
सः चीनस्य उच्चगतिरेलप्रौद्योगिकीम् विश्वे साझां कर्तुं आशास्ति
चीनस्य उच्चगतिरेलयानेन आनितं सुखं लाभं च सर्वेषां देशानाम् जनाः भागं कुर्वन्तु
झाओ दोउ अवदत् यत्, “अहं ज्ञातुम् इच्छामि यत् जनाः स्वतन्त्रतया गन्तुं शक्नुवन्ति, वस्तूनि च सुचारुतया प्रवाहितुं शक्नुवन्ति ।
स्वस्य बलं योगदानं कुर्वन्तु। " " .
योजना : चू xuejun che yuming
समन्वयकः : ली जिओयुन् तथा ली यू
संचालकः - परिचर्या
निर्देशकः लियू युआन्युआन्, तांग् जिहान, दाई लिटिङ्ग्
वीडियो निर्माणम् : चेन जी
संवाददाता : ली शुआइ
छायाचित्रकारः हाओ जी
डिजाइनः डेङ्ग हाओमाता
व्यावसायिक मार्गदर्शन : ली पेइक्सियाओ
आभार: चीन रेलवे डिजाइन समूह कं, लि.
सिन्हुआनेट्
सिन्हुआ समाचार एजेन्सी तियानजिन् शाखा
सहनिर्मित
प्रतिवेदन/प्रतिक्रिया