समाचारं

ये गुओफु ११ वर्षाणि यावत् अस्य समयस्य प्रतीक्षां कुर्वन् अस्ति!

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे सर्वाधिकं सनसनीभूतं व्यापारिकं आयोजनं मिनिसो इत्येतस्मात् परं अन्यः नास्ति, यः शौकस्य उपभोगं प्रति केन्द्रितः अस्ति, पारम्परिकस्य अफलाइन-सुपरमार्केट्-मध्ये योन्घुई-सुपरमार्केट्-मध्ये बहुधा निवेशं करोति
ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् २३ सितम्बर् दिनाङ्के सायं मिनिसो इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे घोषितं यत् सः ६.२७ अरब युआन्-रूप्यकेन योन्घुई-सुपरमार्केट्-इत्यस्य २९.४% इक्विटी-अधिकारं करिष्यति, यत्र २१.१% भागः डेयरी-कम्पनीयाः, २१.१% भागः जेडी-इत्यस्य स्वामित्वे च अस्ति com. व्यवहारस्य समाप्तेः अनन्तरं मिनिसो योङ्गहुई सुपरमार्केट् इत्यस्य बृहत्तमः भागधारकः भविष्यति । अस्य अपि अर्थः अस्ति यत् मिनिसो इत्यनेन स्वस्य अफलाइन-खुदरा-पदचिह्नस्य अधिकं विस्तारः, सुधारः च कृतः, आधिकारिकतया च खरब-डॉलर्-रूप्यकाणां ताजानां खाद्य-खुदरा-पट्टिकायां प्रवेशः कृतः
यथा एव वार्ता बहिः आगता, खुदरासमुदायः, निवेशवृत्तं अपि च सम्पूर्णं व्यापारवृत्तं तत्क्षणमेव उत्साहितं जातम् उष्णचर्चा अस्मिन् विषये केन्द्रीकृता आसीत् यत् मिनिसो योङ्गहुई सुपरमार्केटस्य "श्वेतशूरवीरः" किमर्थं भवितुम् इच्छति? प्रायः द्यूतं, miniso brand संस्थापकस्य ye guofu इत्यस्य स्वप्नस्य सफलतां प्राप्तुं शक्नोति यत् sam’s and costco इत्यस्य चीनीयसंस्करणं निर्मातुं शक्नोति?
सम्भवतः एतेषां प्रश्नानाम् उत्तराणि ११ वर्षपूर्वं मिनिसो इत्यस्य जन्मतः एव प्राप्यन्ते । ये गुओफुः ११ वर्षाणि यावत् अस्य समयस्य प्रतीक्षां कुर्वन् अस्ति ।
ग्वाङ्गझौतः टाइम्स् स्क्वेर्पर्यन्तं वृद्धेः कथा
प्रथमं मिनिसो इत्यस्य वृद्धिकथायाः संक्षेपेण समीक्षां कुर्मः । २०१३ तमे वर्षे मिनिसो इत्यनेन ग्वाङ्गझौ-नगरस्य हुआडु-नगरे प्रथमः भण्डारः उद्घाटितः ।
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं मिनिसो-समूहस्य वैश्विकभण्डारस्य संख्या ७,००० अतिक्रान्तवती, यत्र २,७५३ विदेशेषु भण्डाराः अपि सन्ति । २०२३ तमस्य वर्षस्य मेमासे मिनिसो न्यूयॉर्कनगरस्य टाइम्स् स्क्वेर् इत्यत्र प्रवेशं कृत्वा प्रथमः नूतनः चीनीयः उपभोक्तृब्राण्ड् अभवत् । २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः पूर्वसंध्यायां मिनिसो-नगरस्य विश्वस्य बृहत्तमः प्रमुखः भण्डारः पेरिस्-नगरस्य चम्प्स्-एलिसी-इत्यत्र उद्घाटितः भविष्यति । मिनिसो बहादुरीपूर्वकं विश्वस्य शीर्षव्यापारजिल्हेषु प्रविष्टवान्, एलवी, चैनल्, हर्मेस्, डायर, बैलेन्सियागा इत्यादीनां बृहत्ब्राण्ड्-समूहानां प्रतिवेशिनः अभवत् ।
२०१३ तमे वर्षे यदा मिनिसो आरब्धवान् तदा ताओबाओ, जेडी डॉट कॉम इत्यादयः अन्तर्जाल-ई-वाणिज्य-कम्पनयः पूर्वमेव गहनतया उत्साहिताः आसन्, तथा च मोबाईल-ई-वाणिज्यम् अपि उड्डीयमानः आसीत् घरेलु-भौतिक-खुदरा-उद्योगः विध्वस्तः आसीत् परन्तु मिनिसो अद्यापि अन्तर्जालस्य ई-वाणिज्यस्य प्रबलं घेरणं भङ्ग्य नूतनं खुदराव्यापारचमत्कारं निर्मातुम् अर्हति ।
वित्तीयलेखकः दु बोकी एकदा "प्रसिद्धानां उत्पादानाम् रहस्यं नास्ति" इति पुस्तकं लिखितवान् । सः आवरणपत्रे मिनिसो इत्यस्य विषये टिप्पणीं कृतवान् यत् "आर्थिकमन्दतायाः मध्ये एकः कृष्णः अश्वः, भण्डारस्य बन्दीकरणस्य प्रवृत्तेः विरुद्धं उदयमानः" इति । येषु वर्षेषु अफलाइन-खुदरा-विक्रयः अनेक-उत्थान-अवस्थां गतः, तदा एषा प्रायः अग्रे गच्छन्तीभ्यः अफलाइन-खुदरा-संस्थाभ्यः सर्वाधिकं प्रशंसा भवति
एकदा वू क्षियाओबो इत्यनेन मिनिसो इत्यस्य सफलताकारकाणां विश्लेषणं षट् आयामेभ्यः कृतम् - प्रत्यक्षं उत्पादक्रयणं, डिजाइननियन्त्रणं, द्रुतसञ्चारः, निवेशः मताधिकारः च, वैश्विकचिन्तनं, प्रशंसकसञ्चालनं च उपर्युक्ताः षट् बिन्दवः आश्चर्यजनकाः नवीनताः न सन्ति, परन्तु ते खुदरा-उद्योगस्य प्रमुखबिन्दवः प्रहारं कुर्वन्ति । दृढनिश्चयेन कुशलेन च निष्पादनेन मिनिसो मन्दमन्दस्य "खुदराशीतकालस्य" एकं आलम्बनं उत्कीर्णं कृतवान् अस्ति ।
zhitong finance app इत्यस्य अनुसारं, एकं सुविकसितं व्यापारिकं प्रतिरूपं केवलं मिनिसो इत्यस्य दीर्घकालीनव्यापारस्य स्वरूपम् अस्ति, ये गुओफु इत्यनेन प्रतिनिधित्वं कृतवन्तः उद्योगिनः एव भौतिकखुदराविक्रये दृढविश्वासं धारयन्ति - ते कदापि भौतिकखुदराविक्रये विश्वासं कुर्वन्ति भविष्यं सरलतया सुलभतया च नष्टं करिष्यति।
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः अगस्तपर्यन्तं राष्ट्रव्यापिरूपेण उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः प्रायः ३१.२५ खरब युआन् आसीत्, यस्मिन् ऑनलाइन खुदराविक्रयः ९.६५ खरब युआन् आसीत्, यस्य भागः प्रायः ३०.८% आसीत् अफलाइन भौतिक खुदरा अद्यापि राष्ट्रिय अर्थव्यवस्थायां महत्त्वपूर्णं स्थानं धारयति, तया मुक्ताः संरचनात्मकाः अवसराः अनन्ताः सन्ति ।
खुदरायुद्धक्षेत्रात् सर्वं मार्गं युद्धं कृतवन्तः उद्यमिनः नूतना पीढीरूपेण ये गुओफुः काओ देवाङ्ग इत्यादयः उद्यमिनः इव वास्तविक अर्थव्यवस्थां आलिंगयति तथा च चीनस्य अफलाइन खुदराविक्रयस्य भविष्यस्य विषये दृढतया आशावादी अस्ति। एषा सुसंगता उद्यमशीलतायाः भावना ये गुओफु इत्यस्य निवेशे अतीव साहसी करोति सः नियमानाम् उल्लङ्घनस्य साहसं करोति तथा च तान् अवसरान् गृह्णाति ये बहिः जगति "अबोधनीयाः" सन्ति, येन विपण्यां नूतनानां जीवनशक्तिः प्रविष्टा भवति तथा च उद्योगस्य आत्मविश्वासः वर्धते।
यस्मिन् रात्रौ सः योन्घुई सुपरमार्केटस्य भागानां अधिग्रहणस्य घोषणां कृतवान् तस्मिन् रात्रौ ये गुओफुः अवदत् यत् "चीनविषये आशावादीः भवितुं चीनदेशे निवेशं च कुर्वन्तु। यावत् खुदरा-उद्योगः नवीनतां निरन्तरं कुर्वन् अस्ति तावत् सर्वदा महत् अवसराः भविष्यन्ति।
ये गुओफु इत्यस्य अभिनव-साहसिक-निवेश-क्रियाभिः बहु चर्चा आरब्धा, अभ्यासकारिणः निवेशकाः च तस्य उत्तरदायित्व-भावनायाः प्रशंसाम् अकरोत् ।
एतेन पुनः सिद्धं भवति यत् मार्केट्-नवीनीकरणाय नेतृत्व-नेतृत्वयुक्तानां उद्यमिनः आवश्यकाः सन्ति अस्मिन् स्तरे ये गुओफु-महोदयस्य वाहन-उद्योगे प्रवेशः इव अस्ति पारम्परिक उद्यमिनः यथा काओ देवाङ्गः, सः समकालीनचीनदेशे सामाजिकदायित्वस्य उच्चभावनायुक्तः दुर्लभः उद्योगपतिः अस्ति ।
"अवश्य-चयनं + वैकल्पिकं उपभोगम्" इति विन्यस्य अफलाइन-खुदरा-विन्यासं च सुदृढं कुर्वन्तु
अस्य लेखस्य आरम्भे उत्थापितस्य प्रश्नस्य विषये पुनः गत्वा, मिनिसो योन्घुई सुपरमार्केट् इत्यस्मिन् विशालराशिं निवेशयितुं साहसं करोति इति कारणं अस्ति यत् अन्तर्निहितं तर्कं अस्ति यत् चीनस्य ऑफलाइन सुपरमार्केट् इत्यस्य विकासक्षमतायाः विषये सः दृढतया आशावादी अस्ति। ये गुओफु इत्यनेन २३ सितम्बर् दिनाङ्के सायं सम्मेलने उक्तं यत् चीनस्य अफलाइन् सुपरमार्केट् सम्प्रति संरचनात्मकस्य अवसरस्य सामनां कुर्वन्ति यत् २० वर्षेषु एकवारं एव भविष्यति।
ये गुओफु इत्यनेन उक्तं यत् पाङ्गडोङ्ग्लै इत्यत्र भृष्टं मधुरं आलू क्रयणस्य अनुभवः तस्य मनसि गभीरं प्रभावं त्यक्तवान् ततः परं अनेकेषु योङ्गहुई-भण्डारेषु तस्य भूमौ अनुभवेन अफलाइन-खुदरा-विक्रयणस्य विषये तस्य विश्वासः सुदृढः अभवत् ये गुओफु इत्यस्य मतं यत् एतत् न यत् अफलाइन-खुदरा-विक्रयः अधुना व्यवहार्यः नास्ति, अपितु पारम्परिक-खुदरा-विक्रयणस्य पारम्परिक-सुपरमार्केट-व्यापार-प्रतिमानस्य च समस्याः सन्ति अधुना योङ्गहुई इत्यनेन प्रतिनिधित्वं कृत्वा घरेलुसुपरमार्केट्-समूहेन क्रान्तिः आरब्धा, या चीनस्य अफलाइन-सुपरमार्केट्-प्रतिमानं पुनः आकारयिष्यति, यस्य प्रशिक्षितः फैट् डोङ्गुई-इत्यस्य अस्मिन् क्षेत्रे परिवर्तनात् विशालः क्षमता अस्ति .
मिनिसो इत्यस्य सामरिकविन्यासस्य दृष्ट्या वर्तमानस्य उपभोक्तृबाजारस्य द्वौ आयामौ स्तः, यथा वैकल्पिकं उपभोगः, अनिवार्यः उपभोगः च एषः समूहस्य कृते स्वस्य संरचनानिर्माणं कर्तुं दिशामार्गदर्शकः अस्ति तथा च अग्रे रणनीतिकविन्यासः आधारितः अस्ति उपभोक्तृविपण्ये बहुआयामीपरिवर्तनानां गहनबोधः अग्रे-दृष्टि-विन्यासः च।
मिनिसो व्याज-उपभोगे केन्द्रितः अस्ति, वैश्विक-बाजारे परिनियोजयति, वैश्विक-उपभोक्तृभ्यः भावनात्मक-मूल्येन सह "वैकल्पिक-उत्पादाः" च प्रदाति । इयं रणनीतिः "वैकल्पिक उपभोग" आयामे मिनिसो लाभं ददाति ब्राण्ड् नूतनयुगे उपभोक्तृजीवनशैल्याः अभिव्यक्तिं वहति तथा च उपभोग उन्नयनस्य वैश्विकसन्दर्भे विशालवृद्धिक्षमता संचिता अस्ति।
ताजा खाद्य-खुदरा-विक्रये विशेषज्ञतां प्राप्तः yonghui supermarket घरेलु-बाजारे आधारितः अस्ति तथा च pang donglai इत्यस्य समायोजनस्य अवसरं गृहीत्वा सैमस्य चीनीय-संस्करणं निर्माति, येन सर्वेषां जनानां दैनन्दिनजीवनं निर्वाहयितुम् विशेषतायुक्तानि "अनिवार्य-चयन-उत्पादाः" प्राप्यन्ते तस्य प्रबलं जोखिमप्रतिरोधः तथा स्थिरता समूहाय चक्राणां माध्यमेन सवारीं कर्तुं क्षमताम् अयच्छति यस्य प्रतिनिधित्वं कोस्टको, सैम्स्, क्रोगरः च अस्य लचीलतायाः सर्वोत्तमानि उदाहरणानि सन्ति।
एतेन अभिनवसंयोजनेन मिनिसो चीनस्य खुदरा-उद्योगस्य कृते नूतनं परिदृश्यं निर्मितवान्: "अवश्य-अवश्य-उपभोगं + वैकल्पिकं उपभोगं" गृहीत्वा "चीन + वैश्विक-बाजारं" आच्छादयति फलतः मिनिसो इत्यस्य अफलाइन-विन्यासे अधिकं सुधारः कृतः, यत् अनिश्चिततायाः सामना कर्तुं, आर्थिकचक्रं जीवितुं, व्यावसायिक-जोखिमानां प्रतिरोधाय च तस्य दृढं समर्थनं भविष्यति
बाजारस्य दृष्ट्या, एतादृशः जैविकः संयोजनः अनिश्चितविपण्यवातावरणे जोखिमानां संतुलनं कर्तुं कम्पनीभ्यः सहायतां कर्तुं शक्नोति तथा च दीर्घकालीनरणनीतिकदृष्ट्या "अवश्य-भवितव्य+ वैकल्पिक-उत्पादानाम् संयोजनेन लाभः भवति मार्केट्-विस्तारस्य गभीरतायाः च द्वय-सुधारः न केवलं ब्राण्डस्य अन्तर्राष्ट्रीय-लोकप्रियतां प्रभावं च वर्धयति, अपितु घरेलु-बाजारस्य आधारं अधिकं सुदृढं करोति, तस्य कृते मार्केट्-उतार-चढावस्य सामना कर्तुं ठोस-बीमां प्रदाति, चीनस्य परिवर्तनं उन्नयनं च प्रवर्धयति खुदरा प्रारूपों।
चीनीयस्य खुदराविशालकायस्य निर्माणस्य महत्त्वपूर्णः अवसरः
अस्य समन्वयस्य गुणवत्तां अन्वेष्टुं अस्माभिः त्रयाणां कम्पनीनां विषये ध्यानं दातव्यं येषां पुनः पुनः उल्लेखः कृतः अस्ति : मिनिसो, योन्घुई सुपरमार्केट्, पाण्डोङ्ग्लै च। तयोः मध्ये उत्तमः "रासायनिकविक्रिया" निर्मातुं शक्यते वा इति प्रथमं विचारणीयं "डोङ्गलै मॉडल्" इत्यस्य श्रेष्ठता, द्वितीयं च "डोन्लै मॉडल्" इत्यस्य प्रतिकृतिः
परिणामोन्मुखदृष्ट्या उपभोक्तृन् पुनः अफलाइनरूपेण आनयति इति "अद्भुत" सुपरमार्केट् इत्यस्य रूपेण पाण्डोङ्गलै इत्यस्य व्यापारप्रतिरूपस्य विस्तारस्य आवश्यकता नास्ति ।
ये गुओफु इत्यस्य मतेन "चीनीसुपरमार्केट्-समूहानां कृते फैट् डोङ्ग्लै-माडलमेव एकमात्रं मार्गम् अस्ति" इति । पाङ्ग डोङ्ग लाई मॉडल् कोस्ट्को एण्ड् सैम्स् क्लब इत्यस्य सदृशं यत् एतत् उत्पादानाम् मूल्यं ददाति, परन्तु ग्राहकानाम् अनुभवे, कर्मचारिणां सम्माने च अधिकं ध्यानं ददाति । कर्मचारिणां वेतनं उद्योगस्य औसतात् अधिकं भवति, उत्तमलाभाः अवकाशदिनानि च प्रदत्तानि सन्ति । फैट् डोङ्ग लाई लघुपैकेजिंग् उत्पादेषु बलं ददाति, ये चीनीयपरिवारानाम् उपभोगाभ्यासेन सह अधिकं सङ्गताः सन्ति ।
तदतिरिक्तं पाङ्ग डोङ्गलै सेवाविवरणेषु अपि अतीव सावधानः अस्ति, यथा ग्राहकानाम् कृते दोषपूर्णानां उत्पादानाम् सक्रियरूपेण प्रतिस्थापनम् । पारम्परिक-अफलाइन-सुपरमार्केट्-मध्ये क्षयः ई-वाणिज्यतः प्रतिस्पर्धायाः कारणेन अंशतः अस्ति, परन्तु तस्मात् अपि महत्त्वपूर्णं स्वकीयाः समस्याः सन्ति । पूर्वं सुपरमार्केट्-संस्थाः अधिकतया द्वितीय-गृहस्वामी-प्रतिरूपं स्वीकरोति स्म, केवलं शेल्फिंग्-शुल्कं, बारकोड्-शुल्कम् इत्यादीनां ग्रहणं कृत्वा, वस्तुनां उपभोक्तृ-आवश्यकतानां च विषये शोधस्य अवहेलनां कृत्वा, उपभोक्तृणां वास्तविक-आवश्यकतानां क्रमेण पृथक्त्वं भवति स्म
पाङ्ग डोङ्गलै इत्यस्य सफलतायाः अपि कोऽपि रहस्यं नास्ति सः केवलं सम्यक् कार्याणि पुनः पुनः करोति, हृदयेन करोति, यथार्थतया च जनप्रधानः अस्ति। उपभोक्तृ-अनुभवे ध्यानं दत्तुं भौतिक-खुदरा-विक्रयस्य बृहत्तमः "सामान्य-भाजकः" अस्ति, यस्मिन् विशालाः संरचनात्मकाः अवसराः सन्ति, तथा च "डोन्लै-प्रतिरूपस्य" व्यापकरूपेण प्रतिकृतिः भवितुं आधारः अपि अस्ति
zhitong finance app इत्यनेन ज्ञातं यत् yonghui supermarket इत्यनेन "donglai model" समायोजनस्य माध्यमेन उल्लेखनीयाः परिणामाः प्राप्ताः। उदाहरणार्थं, समायोजनस्य अनन्तरं झेङ्गझौ ज़िन्वान प्लाजा भण्डारस्य प्रथमदिवसस्य कारोबारः १.८८ मिलियन युआन् यावत् अभवत्, समायोजनात् पूर्वं १४ गुणा; औसतविक्रयः १६ लक्षं युआन् यावत् अभवत् । एते आँकडा: सूचयन्ति यत् योङ्गहुई इत्यस्य सुधारप्रतिरूपस्य देशे सर्वत्र प्रतिकृतिं कर्तुं क्षमता अस्ति। मम विश्वासः अस्ति यत् फैट् डोङ्गलै इत्यस्य साहाय्येन योङ्गहुई सुपरमार्केट् ग्राहकानाम् उत्तमजीवनस्य आकांक्षां सफलतया परिवर्तयितुं अधिकं च तृप्तुं समर्थः भविष्यति।
मिनिसो तथा योन्घुई सुपरमार्केटयोः सामरिकसहकार्यं मुख्यतया चैनल उन्नयनं आपूर्तिशृङ्खलायां च प्रतिबिम्बितम् अस्ति । मिनिसो इत्यस्य प्रबन्धनेन सम्मेलन-कौले उक्तं यत् कम्पनी वाणिज्यिक-अचल-सम्पत्तौ कवरेजं वर्धयितुं स्वस्य चैनल्-उन्नयनार्थं देशे सर्वत्र योन्घुई-इत्यस्य उत्तमस्थानस्य उपयोगं कर्तुं योजनां करोति। तदतिरिक्तं योङ्गहुई इत्यस्य विस्तारः मिनिसो इत्यस्य अधिकव्यापारिकसम्पत्तौ उत्तमस्थानानि प्राप्तुं साहाय्यं करिष्यति, तस्मात् ब्राण्ड् प्रभावः कार्यक्षमतां च वर्धयिष्यति।
तदतिरिक्तं, मिनिसो स्वस्य उत्पादानाम् नवीनतायां विकासे च yonghui सहायतां कर्तुं योजनां करोति, तथा च yonghui उत्पादभेदं सकललाभमार्जिनं च सुधारयितुम् स्वस्य अनुभवस्य उपयोगं कर्तुं योजनां करोति। अस्मिन् क्षेत्रे मिनिसो इत्यस्य समृद्धः अनुभवः संसाधनं च अस्ति, यत्र १४०० तः अधिकाः उच्चगुणवत्तायुक्ताः आपूर्तिकर्ताः, १,००० तः अधिकाः उत्पादविकासकाः च सन्ति । मिनिसो इत्यस्य प्रबन्धनस्य मतं यत् सहकार्यस्य माध्यमेन योङ्गहुई इत्यस्य स्वस्य ब्राण्ड् तथा समग्रं सकललाभमार्जिनं महत्त्वपूर्णतया सुधारयितुम् शक्यते।
ज़िटोङ्ग वित्त एपीपी इत्यस्य अनुसारं मिनिसो इत्यस्य योन्घुई सुपरमार्केट् इत्यत्र प्रवेशेन ये गुओफु इत्यस्य खुदरापदचिह्नस्य गभीरता पुनः सुदृढा अभवत्, मिनिसो इत्यस्य खुदराविशालकाये परिणतुं महत्त्वपूर्णः अवसरः प्राप्तः
यत्किमपि परिवर्तनं पूर्णं कर्तुं समयः भवति, अन्तिमपरिणामानां परीक्षणं कालेन करणीयम् । ये गुओफु इत्यस्य मिनिसो इत्यस्य स्थापनातः आरभ्य विश्वस्य नेतृत्वं यावत् ११ वर्षाणि यावत् समयः अभवत् । आगामिषु ११ वर्षेषु चीनस्य खुदरा-विपण्यं ये गुओफु-महोदयस्य नेतृत्वे स्वस्य सैम-कोस्ट्को-इत्येतयोः आरम्भं कर्तुं शक्नोति वा?
पाण्डुलिप्याः स्रोतः : zhitong finance
प्रतिवेदन/प्रतिक्रिया