किं इजरायलसैन्यस्य लेबनानविरुद्धं "सीमितभूमिकार्याणि" कुण्ठिता भविष्यति, अथवा बृहत्प्रमाणेन अग्निप्रहारेन अनुवर्तते? विशेषज्ञ विश्लेषण
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये इजरायलसेना लेबनानदेशे हिजबुल-लक्ष्याणां विरुद्धं "सीमितभू-कार्यक्रमस्य" घोषणां कृतवती । द्वितीये दिनाङ्के लेबनानदेशस्य हिजबुलसशस्त्रसेना प्रथमवारं इजरायलसेनायाः सह भूमौ गोलीकाण्डस्य आदानप्रदानं जातम् इति पुष्टिं कृतवती इजरायलसेना तस्मिन् दिने दक्षिणे लेबनानदेशे बहवः इजरायलसैनिकाः मारिताः इति निवेदितवती। लेबनान-इजरायल-भू-सङ्घर्षस्य आरम्भे इजरायल्-देशे "दुष्टप्रारम्भः" अभवत्, यस्य परिणामेण भवन्तः वर्तमानस्थितिं कथं पश्यन्ति? विशेषभाष्यकारस्य सोङ्ग क्षियाओजुन् इत्यस्य विश्लेषणं पश्यामः ।
इजरायलसेनायाः "प्रतिकूलप्रारम्भः" दर्शयति यत् प्रारम्भिकयुद्धसज्जता प्रभावी नासीत्
विशेषभाष्यकारः सोङ्ग क्षियाओजुन् : द्वितीयदिने लेबनानविरुद्धे इजरायलस्य "सीमितभूअभियानस्य" प्रमुखः विघ्नः अभवत् । २००६ तमे वर्षे लेबनान-इजरायल-युद्धं प्रायः ३४ दिवसान् यावत् अभवत् तस्मिन् समये इजरायल्-देशेन आविष्कृतम् यत् हिजबुल-सङ्घस्य आज्ञा-सञ्चार-व्यवस्था तस्मिन् समये हिजबुल-सङ्घस्य युद्धक्षमतायाः मूलभागः आसीत् अतः अस्मिन् समये भू-युद्धं कर्तुं पूर्वं इजरायल-सेना प्रथमं हिजबुल-सङ्घस्य आज्ञा-नियन्त्रण-व्यवस्थां दुर्बलं कर्तुं प्रयत्नरूपेण हिजबुल-सङ्घस्य अभिजात-एकक-सेनापतयः बम-प्रहाराः, हत्याः च स्वीकृतवन्तः ।
विशेषभाष्यकारः सोङ्ग जिओजुन् : अस्मिन् समये इजरायलसेना लघुपरिमाणेन सीमाजाँचप्रहारं कृत्वा विशेषबलानाम् उपयोगं कृतवती, यस्य परिणामेण ८ इजरायलसैनिकानाम् मृत्युः अभवत् एतेन ज्ञायते यत् हिजबुलस्य संचारसुविधानां पूर्वविनाशः, अथवा हिजबुलस्य अभिजातसैनिकानाम् केषाञ्चन वरिष्ठाधिकारिणां हत्यायाः दक्षिणे हिजबुलस्य प्रभावस्य सम्पूर्णे कमाण्ड-नियन्त्रण-व्यवस्था, संचार-व्यवस्था, सामरिक-विधिषु च बहु प्रभावः न अभवत् .
इजरायलसैन्यं दक्षिणलेबनानस्य आधारभूतसंरचनानां नाशार्थं प्रचण्डाग्निशक्त्या अनुवर्तयितुं शक्नोति।
विशेषभाष्यकारः सोङ्ग जिओजुन् : इजरायल् अग्रिमे बृहत्प्रमाणेन अग्निप्रहारं कर्तुं शक्नोति। अष्टानां इजरायलसैन्यकर्मचारिणां मृत्योः अनन्तरं इजरायलसेना दक्षिणलेबनानदेशस्य २४ ग्रामेषु निवासिनः यथाशीघ्रं निष्कासयितुं प्रवृत्ताः, अन्यथा तेषां आघातः भवितुम् अर्हति इति घोषणां कृतवती