"यदि वयं 'चीन-दक्षिणकोरिया-देशयोः द्वेषं कुर्मः' इति वदन्तः स्मः तर्हि जापानस्य कूटनीतिः सफला न भविष्यति।"
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ३ दिनाङ्के वृत्तान्तःजापानदेशस्य "असही शिम्बन्" इति प्रतिवेदनानुसारं इशिबा शिगेरुमन्त्रिमण्डलस्य सुरक्षानीतिः पश्चात्तापिता अस्ति ।
समाचारानुसारं द्वितीये दिनाङ्के नूतनः विदेशमन्त्री ताकेशी इवाया प्रधानमन्त्रिणा शिगेरु इशिबा इत्यनेन प्रस्तावितस्य "नाटो-सङ्घस्य एशिया-संस्करणस्य" निर्माणस्य विषये कार्यभारं स्वीकृत्य प्रथमे पत्रकारसम्मेलने उक्तवान् यत्, "एतत् भविष्य-उन्मुखम् अस्ति" इति विचारः, तथा च वयं मध्यमदीर्घकालीनयोः आधारेण भवेयुः।" दृष्टिकोणं, चर्चायां अधिकं समयं यापयन्तु” इति। यद्यपि एषा एव सुरक्षानीतिः प्रधानमन्त्रिणः मनसि वर्तते तथापि सम्पूर्णसर्वकारस्य दृष्ट्या किञ्चित् निवृत्तिः, यथार्थवादस्य रेखायां पुनरागमनस्य प्रयासः च अभवत् इति भाति।
इशिबा इत्यनेन सुरक्षारूपरेखायाः स्थापनायाः आह्वानं कृतम् यस्मिन् एशियायाः प्रमुखाः देशाः भागं गृह्णन्ति, परन्तु पत्रकारसम्मेलने व्यक्ताः इवाया इत्यस्य विचाराः आसन् यत् “अस्मिन् स्तरे एशियायां एतादृशी संस्था स्थापयितुं अद्यापि कठिना अस्ति यस्याः परस्पररक्षादायित्वं अपि आवश्यकम् अस्ति” इति “एतत् देशविशिष्टं नास्ति” इति बोधयति स्म । सः अवदत् यत् - "अस्माकं भविष्यस्य दृष्टिः अस्ति यत् सम्पूर्णे भारत-प्रशान्त-देशे सुरक्षा-सहकार-सम्बन्धः स्थापयितुं शक्यते यत् कस्यापि देशस्य बहिष्कारं न करोति। एतत् एव वयं सर्वाधिकं द्रष्टुम् इच्छामः।"
प्रतिवेदनानुसारं शिगेरु इशिबा इत्यनेन सक्रियरूपेण प्रवर्धितस्य जापान-अमेरिका-सैनिकस्य स्थितिसम्झौतेः पुनरीक्षणस्य विषये ताकेशी इवाया इत्यस्य मतं यत् "खलु एतादृशाः विषयाः सन्ति येषां समाधानं यत्नपूर्वकं कर्तव्यम्" तथा च "वयं सर्वोत्तममार्गस्य चर्चां करिष्यामः" इति अपि अवदत् प्रधानमन्त्रिणः विचाराधारितं प्रतिक्रियां दातुं सर्वकारस्य कृते।" शोधं कुर्वन्तु।"
रक्षामन्त्री जनरल् नकटानी इत्यनेन अपि जापान-अमेरिका-सैनिकानाम् स्थितिसम्झौतेः पुनरीक्षणस्य विषये किमपि सकारात्मकं वक्तव्यं न दत्तम् । द्वितीयदिनाङ्के कार्यभारं स्वीकृत्य प्रथमे पत्रकारसम्मेलने नकटानी केवलं अवदत् यत् सः "सर्वकारेण कथं प्रतिक्रियां दातव्या इति चिन्तयितुम् आशास्ति" इति । अमेरिकादेशे आत्मरक्षाबलप्रशिक्षणकेन्द्रस्य स्थापनायाः प्रधानमन्त्रिणः प्रस्तावस्य विषये नकटानी इत्यस्य मतं यत् “स्थापनस्य विषये स्पष्टतया चर्चां कर्तुं अद्यापि मञ्चे नास्ति” इति
प्रतिवेदने उल्लेखितम् अस्ति यत् द्वितीयदिनाङ्के पत्रकारसम्मेलने एकः संवाददाता ताकेशी इवाया इत्यस्मै पृष्टवान् यत् इशिबा शिगेरु इत्यस्याः मन्त्रिमण्डलं “चीनसमर्थकः दक्षिणकोरियासमर्थकः च” इति दर्शितवान् वयं वदामः यत् वयं ‘चीन-दक्षिणकोरिया-देशयोः द्वेषं कुर्मः’, तर्हि तस्मिन् दिने जापानस्य कूटनीतिः सफला न भविष्यति” इति संवादस्य सुदृढीकरणद्वारा रचनात्मकः स्थिरः च सम्बन्धः सम्बन्धः एशिया-देशस्य विश्वस्य अपि कृते अस्ति।" (लियू लिन् इत्यनेन संकलितः) ।