समाचारं

जॉर्डन् चेतयति - धमकीनां निवारणाय यथाशक्ति प्रयतते "कस्यापि युद्धक्षेत्रं न भविष्यति" इति ।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् ३ दिनाङ्के वृत्तान्तःअम्माननगरे एएफपी-संस्थायाः प्रतिवेदनानुसारं अक्टोबर्-मासस्य द्वितीये दिने इरानी-क्षेपणास्त्रेण इजरायल-क्षेत्रे आक्रमणं कृत्वा क्षेपणास्त्रस्य जॉर्डन-राज्यस्य वायुक्षेत्रं गतः ततः परदिने जॉर्डन-देशस्य विदेशमन्त्री आयमन-सफादी इजरायल्-इरान्-देशयोः चेतावनीम् अयच्छत् यत् जॉर्डन्-देशः “पूर्णतया प्रतिक्रियां दास्यति” इति कोऽपि धमकी" ".
समाचारानुसारं जॉर्डनदेशस्य विदेशमन्त्रालयस्य वक्तव्यस्य अनुसारं जॉर्डनदेशस्य विदेशमन्त्री ब्रिटिशविदेशसचिवेन डेविड् लेमी इत्यनेन सह दूरभाषेण सम्भाषणे अवदत् यत् “जोर्डन्देशः कस्यचित् युद्धक्षेत्रं न भविष्यति” इति
सः अपि अवदत् यत् जॉर्डन्-राज्यं "स्वस्य सुरक्षायाः, स्थिरतायाः, स्वनागरिकाणां सुरक्षायाः च कृते यत्किमपि खतरान् पूर्णतया प्रतिक्रियां दास्यति" इति, "जॉर्डन्-देशेन इरान्-इजरायल-देशयोः कृते एतत् स्थानं स्पष्टतया सूचितम्" इति
समाचारानुसारं प्रथमदिनाङ्के आक्रमणानन्तरं इजरायलसीमायां स्थितं जॉर्डन्-राज्यं वायुसेना-वायुरक्षा-बलयोः क्षेपणास्त्र-ड्रोन्-इत्येतयोः अवरुद्धस्य अनन्तरं स्वस्य वायुक्षेत्रं बन्दं कृतवान्
जॉर्डनदेशस्य आन्तरिकमन्त्रालयस्य अनुसारं केचन नागरिकाः पतनेन मलिनतायाः कारणेन किञ्चित् घातिताः अभवन् ।
सफादी इत्यनेन बोधितं यत्, "गाजा-लेबनान-देशयोः तत्कालं स्थायि-युद्धविरामं प्राप्तुं तत्कालं प्रभावी च अन्तर्राष्ट्रीयकार्याणि करणीयाः येन एतत् खतरनाकं वर्धनं समाप्तं भवति, यत् क्षेत्रं सर्वव्यापीयुद्धं प्रति धकेलति।
सफादी चेतवति स्म यत् "यदि इजरायल् लेबनानदेशं प्रति युद्धस्य विस्तारं करोति, देशस्य विरुद्धं भूमौ आक्रमणं च करोति तर्हि तस्य विनाशकारी परिणामः भविष्यति, सम्पूर्णस्य क्षेत्रस्य सुरक्षायां च प्रभावः भविष्यति (लिन् जिओक्सुआन् इत्यनेन संकलितः)
प्रतिवेदन/प्रतिक्रिया