2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दलाली चीनतः
अन्यः नियामकदण्डः आगतः अस्ति।
अद्यैव चीनप्रतिभूतिनियामकआयोगेन स्टॉकमूल्यानां हेरफेरस्य दण्डः प्रकटितः। 21 फरवरी तः 27 जुलाई 2022 पर्यन्तं चेन्, किउ च वास्तवतः 90 प्रतिभूतिलेखानां नियन्त्रणं कृतवन्तः, तेषां पूंजीगतलाभानां, शेयरधारकलाभानां च विषये तेषां ध्यानं आसीत्, तथा च, हेरफेरार्थं "सुझोउ लॉन्गजी" इति निरन्तरं व्यापारः कृतः
केवलं पञ्चमासेषु यदा शङ्घाई-समष्टिसूचकाङ्कः ६.१६% न्यूनः अभवत् तदा चेन्-क्यु-योः नियन्त्रित-प्रकरणे सम्बद्धस्य खाता-समूहस्य अवैध-आयः ९.७९ मिलियन-युआन् आसीत् अन्ते चेन्-क्यु-योः अवैधलाभाः जप्ताः, तेषां कृते २९.३६ मिलियन-युआन्-दण्डः अपि कृतः, यस्य कुलदण्डः प्रायः ३९.१५ मिलियन-युआन्-रूप्यकाणां कृते अभवत्
९० खातानां हेरफेरं कृत्वा ५ मासेषु प्रायः एककोटि आरएमबी-रूप्यकाणि कृतवान्
अद्यैव चीनप्रतिभूतिनियामकआयोगेन १९८० तमे दशके जन्म प्राप्य १९७० तमे दशके जन्म प्राप्य महाप्रबन्धकेन च शेयरमूल्यानां हेरफेरार्थं सहकार्यं कृत्वा निर्गतस्य दण्डस्य विवरणं प्रकाशितम्।
समाचारानुसारं १९८४ तमे वर्षे जन्म प्राप्य चेन्, १९७२ तमे वर्षे जन्म प्राप्य किउ च क्रमशः बीजिंग तियानहोङ्ग् समूहस्य अध्यक्षः, सुझोउ यिक्सिण्डा इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः च सन्ति, तेषां द्वयोः पतेः समाने सन्ति जियांग्सु-नगरे प्रान्तस्तरीयाः नगराः ।
यथा चीनप्रतिभूति नियामकआयोगेन ज्ञातं, 21 फरवरी तः 27 जुलाई, 2022 पर्यन्तं चेन् किउ च वास्तवतः स्टॉक आवंटनस्य अन्यविधिना च "बाओ मौलिन्" सहितं 90 प्रतिभूतिलेखानां (अतः सम्बद्धः खातासमूहः इति उच्यते) नियन्त्रितवन्तौ, व्यापारं च कृतवन्तः "सुझोउ लोंगजी"। द्वे जनाः प्रकरणे सम्बद्धं खातासमूहं पूर्णतया नियन्त्रितवन्तौ, तस्य उपयोगं च कृतवन्तौ, स्वस्य पूंजीलाभान् शेयरधारकलाभान् च केन्द्रीकृत्य, "सुझोउ लोङ्गजी" इत्यस्य निरन्तरं व्यापारं कृतवन्तौ, "सुझोउ लोङ्गजी" इत्यस्य हेरफेरं च कृतवन्तौ
२०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २१ दिनाङ्कात् जुलै-मासस्य २७ दिनाङ्कपर्यन्तं सम्बद्धः खातासमूहः कुलम् २.७१२ अरब युआन् क्रीतवान्, २.७०९ अरब युआन् च विक्रीतवान् इति कथ्यते
हेरफेरकालस्य कालखण्डे ९२ व्यापारदिनेषु कुलशेयरपुञ्जस्य ५% अधिकं भागं गृहीतवान्, अधिकतमं १९.१% यावत्
प्रकरणे सम्बद्धः खातासमूहः पुल-अप-चरणस्य समये (21 मार्चतः 15 जुलाई, 2022 पर्यन्तं) मार्केट-विक्रय-मूल्यात् न्यूनतया न भवति इति मूल्येन बहूनां क्रयणं कृतवान् खाता-समूहस्य एतादृशस्य घोषणायाः मात्रायाः 42.26% भागः अभवत् तस्मिन् काले खातासमूहस्य समानदिशि आदेशानां कुलसंख्या %, तथा च खातासमूहस्य व्यापारस्य मात्रा तस्मिन् एव काले विपण्यव्यापारमात्रायाः २०.३१% आसीत् तदतिरिक्तं प्रकरणे सम्बद्धः खातासमूहः अपि विपरीतव्यवहारं कार्यान्वितवान् ।
रिपोर्ट्-अनुसारं हेरफेर-काले "सुझोउ-लोङ्गजी" १२.४७% वर्धितः, यदा तु शङ्घाई-समष्टि-सूचकाङ्कः तस्मिन् एव काले ६.१६% न्यूनः अभवत् । हेरफेरकालस्य कालखण्डे अस्मिन् प्रकरणे सम्बद्धः खातासमूहः कुलम् ११६ मिलियनं भागं क्रीतवन् १२१ मिलियनं भागं विक्रीतवान् ।
प्रायः ४ कोटि युआन् दण्डः दत्तः, जप्तः च
चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् उपर्युक्तानि अवैधतथ्यानि प्रतिभूतिलेखानां उद्घाटनसामग्री, जाँचप्रतिलेखाः, प्रासंगिकसमझौताः, गपशप-अभिलेखाः, बैंक-विवरणानि, लेनदेन-अभिलेखाः, mac-पतेः इत्यादयः प्रमाणैः सिद्धाः भवन्ति, ये निर्धारयितुं पर्याप्ताः सन्ति यत् ते प्रतिभूतिकानूनस्य अनुच्छेदः १९२ भवन्ति यथा वर्णितम्।
तेषु चेन् किउ च श्रमं विभज्य "सुझोउ लोङ्गजी" इत्यस्य हेरफेरस्य प्रक्रियायां परस्परं सहकार्यं कृतवन्तौ, संयुक्तापराधिकप्रजाः च आसन् । तेषु चेन् मुख्यदायित्वं वहति, किउ गौणदायित्वं च वहति ।
सुनवायीकाले चेन्, किउ च स्वस्य रक्षामतं प्रस्तौति स्म, यत् "वाङ्ग यी", "लियाङ्ग यी", "वु सुई", "चेन्" तथा "पान" इत्येतयोः पञ्च लेखाः सम्बद्धपक्षैः न नियन्त्रिताः, तथा च... पूर्वोक्तलेखानां हानिः कटौती कृता अन्ते अस्मिन् प्रकरणे खातासमूहे अवैधं आयं नासीत् । सारांशेन पक्षैः दण्डस्य न्यूनीकरणं न्यूनीकरणं वा अनुरोधितम् ।
पक्षद्वयस्य रक्षामतस्य समीक्षां कृत्वा चीनप्रतिभूतिनियामकआयोगस्य मतं यत् पूर्वोक्तपञ्चलेखानां उपयोगं सम्बन्धितपक्षेषु नियन्त्रितम् अस्ति प्रथमं पूर्वोक्तपञ्चखातेषु धनं सर्वं चेन् इत्यस्य बैंकखातेः आसीत् । द्वितीयं, साक्षिणः साक्ष्यं, गपशप-अभिलेखाः अन्ये च प्रमाणानि सिद्धयन्ति यत् "वाङ्ग मौयी" खातं पक्षेण नियन्त्रितं उपयुज्यते च, निधिस्थापनस्य क्रयणस्य च समयः तुल्यकालिकरूपेण सुसंगतः अस्ति, पूंजीविनियोगस्य लक्षणं स्पष्टं भवति, तथा च सह लेनदेनस्य अभिसरणं भवति खातासमूहे अन्ये खाताः। तृतीयम्, "liang mouyi", "wu mousui", "chen mou" तथा "pan mou" इत्येतयोः खाताः खातासमूहे अन्यैः खाताभिः सह mac पता, ip पता, हार्डडिस्क इत्यादिभिः सम्बद्धाः सन्ति चतुर्थं, प्रासंगिकः व्यक्तिः (लि) "पान" खातेः उपयोगं चिनोति नियन्त्रितवान् च । सारांशेन चीनप्रतिभूतिनियामकआयोगः पक्षानाम् मतं न स्वीकुर्वति।
पक्षयोः अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च आधारेण, तथा च प्रासंगिककानूनीप्रावधानानाम् अनुसारं चीनप्रतिभूतिनियामकआयोगेन चेन्-क्यु-योः ९.७९ मिलियन-युआन्-रूप्यकाणां अवैधलाभं जब्धं कृत्वा, आरोपयितुं निर्णयः कृतः २९.३६ मिलियन युआन् दण्डः, कुलदण्डः प्रायः ३९.१५ मिलियन युआन् .
तस्मिन् एव काले चीनप्रतिभूतिनियामकआयोगस्य मतं आसीत् यत् चेन्-क्यु-पक्षयोः अवैधकार्याणि गम्भीराणि सन्ति, तथा च चेन्-इत्यत्र पञ्चवर्षीयं विपण्यप्रतिबन्धं, किउ-इत्यत्र त्रिवर्षीयं विपण्यप्रतिबन्धं च कर्तुं निर्णयः कृतः from the day the चीन प्रतिभूति नियामक आयोगः स्वस्य निर्णयस्य घोषणां कृतवान् अस्मात् अवधितः आरभ्य, प्रतिबन्धकालस्य कालखण्डे, केवलं एतत् व्यतिरिक्तं यत् तेषां मूलसंस्थायां प्रतिभूतिव्यापारं वा प्रतिभूतिसेवाव्यापारं वा निरन्तरं कर्तुं वा निदेशकः, पर्यवेक्षकः, अथवा वरिष्ठकार्यकारीरूपेण कार्यं कर्तुं अनुमतिः नास्ति मूलप्रतिभूति जारीकर्ता, तेषां अन्यस्मिन् संस्थायां प्रतिभूतिव्यापारं वा प्रतिभूतिसेवाव्यापारं वा कर्तुं अनुमतिः नास्ति अथवा अन्येषां प्रतिभूतिनिर्गतकानां निदेशकस्य, पर्यवेक्षकस्य वा वरिष्ठकार्यकारीरूपेण वा कार्यं कर्तुं अनुमतिः नास्ति।