2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डोमिनिकनगणराज्यस्य कैरिबियनद्वीपराष्ट्रस्य राष्ट्रपतिभवने द्वितीयदिनाङ्के घोषितं यत् अवैधप्रवासिनः स्वदेशप्रत्यागमनं वर्धयितुं योजनां "तत्क्षणमेव" कार्यान्वितं करिष्यति, यत्र प्रतिसप्ताहं अधिकतमं १०,००० जनाः स्वदेशं प्रत्यागन्तुं शक्नुवन्ति यद्यपि डोमिनिकनगणराज्येन सम्भाव्यनिर्वासनलक्ष्याणां परिचयः न उक्तः तथापि समीपस्थे हैटीदेशे अद्यापि समूहहिंसा प्रचलति इति परिस्थितेः आलोके एषः निर्णयः कृतः इति
राष्ट्रपतिप्रवक्ता ओमेरो फिगुएरोआ इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् देशे गिरोहहिंसां नियन्त्रयितुं हैतीपुलिसस्य सहायतायै संयुक्तराष्ट्रसङ्घस्य अनिवार्यस्य बहुराष्ट्रीयसुरक्षासमर्थनमिशनस्य "सीमित" प्रभावशीलतां दृष्ट्वा, "एतस्य वास्तविकतायाः सम्मुखे वयं वयं निर्णायकं च ग्रहीतुं बाध्यन्ते अस्माकं देशस्य सुरक्षां स्थिरतां च सुनिश्चित्य उत्तरदायी कार्याणि” इति।
एषः ध्वजचतुष्कोणः डोमिनिकाराजधानीयां सैन्टोडोमिन्गोनगरे मे २१ दिनाङ्के गृहीतः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली मेङ्गक्सिन्
डोमिनिकनगणराज्यस्य सीमायां अधिकानि सीमानिरीक्षणकर्मचारिणः निगरानीयड्रोन्-यानानि च नियोक्तुं योजना अस्ति, तथा च "निर्वासितानां कृते अस्थायीशिबिराणि" निर्मातुं योजना अस्ति, येषु सुरक्षां मानवअधिकारसंरक्षणं च गृह्णाति
डोमिनिका, हैटी च उत्तरे कैरिबियनसागरे पूर्वपश्चिमे च हिस्पैनिओलाद्वीपे स्थितौ स्तः ।
संयुक्तराष्ट्रसङ्घः डोमिनिकनगणराज्यं, अमेरिकादेशं, अन्यदेशं च आह्वानं कृतवान् यत् ते हैटीदेशं प्रति आप्रवासिनः प्रत्यागमनं स्थगयन्तु यतोहि हैटीदेशस्य प्रायः एकदशलक्षजनानाम् आर्धं जनाः तीव्रदुर्भिक्षस्य सामनां कुर्वन्ति। विगतषड्मासेषु हैटीदेशे प्रचण्डसमूहहिंसायाः कारणेन विस्थापितानां जनानां संख्या प्रायः दुगुणा भूत्वा ७ लक्षाधिका अभवत् ।
एप्रिलमासस्य २५ दिनाङ्के हैटीदेशस्य राजधानी पोर्ट्-ओ-प्रिन्स्-नगरे प्रधानमन्त्रिकार्यालयस्य समीपे सैनिकाः गस्तं कृतवन्तः । सिन्हुआ समाचार एजेन्सी/ए.पी
संयुक्तराष्ट्रसङ्घस्य आँकडानुसारं डोमिनिकादेशेन गतवर्षे २,००,००० तः अधिकाः हैतीजनाः स्वदेशं प्रत्यागताः, येन विश्वव्यापीरूपेण स्वदेशं प्रत्यागतानां कुलसङ्ख्यायाः विशालः बहुमतः अस्ति यदि नूतना योजना कार्यान्विता भवति तर्हि निर्वासनानां संख्या महती वर्धते।
२०२१ तमस्य वर्षस्य जुलै-मासस्य ७ दिनाङ्के हैटी-देशस्य तत्कालीनः राष्ट्रपतिः जोवेनेल् मोइस् इत्यस्य हत्या अभवत्, तस्मात् राजनैतिक-सामाजिक-अशान्तिः उत्पन्नः । अस्मिन् वर्षे फेब्रुवरी-मासस्य ७ दिनाङ्कात् पूर्वं हैटी-देशे मूलतः निर्वाचनं भवितुं निश्चितम् आसीत्, परन्तु यथानिर्धारितं न अभवत् । हैती-राजधानी पोर्ट्-ओ-प्रिन्स्-नगरे तस्य परिसरेषु च गिरोह-हिंसायाः प्रचलनं वर्तते, येन गम्भीरः सुरक्षा-मानवता-संकटः उत्पद्यते
अस्मिन् वर्षे जूनमासस्य अन्ते संयुक्तराष्ट्रसङ्घेन अधिकृतः प्रथमः बहुराष्ट्रीयसुरक्षासमर्थनमिशनः स्थानीयसुरक्षाव्यवस्थायाः पुनर्स्थापनार्थं हैतीपुलिसस्य सहायार्थं पोर्ट्-ओ-प्रिन्स्-नगरम् आगतः। संयुक्तराष्ट्रसङ्घस्य संकल्पानुसारं सुरक्षासमर्थनमिशनस्य मुख्यतया आफ्रिका, यूरोप, कैरिबियनदेशेभ्यः एकदर्जनाधिकैः देशैः प्रेषिताः द्विसहस्राधिकाः कर्मचारिणः सन्ति, तस्य नेतृत्वं केन्यादेशः करोति (शेन मिन्) ९.
(स्रोतः - सिन्हुआ न्यूज एजेन्सी)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।