समाचारं

हाङ्गकाङ्गस्य स्टॉक्स् उच्चवृद्धेः अनन्तरं पश्चात्तापं कृतवन्तः, तथा च विपण्यदृष्टिकोणं नीतीनां कार्यान्वयनस्य मौलिकपरिवर्तनस्य च उपरि निर्भरं भवति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्ताहद्वयस्य त्वरितवृद्धेः अनन्तरं हाङ्गकाङ्ग-नगरस्य स्टॉक्स् अधिकतया उद्घाटितः, अक्टोबर्-मासस्य ३ दिनाङ्के न्यूनतया च गतः, प्रातः ३.१२% पतितः, हाङ्ग-सेङ्ग-सूचकाङ्कः २१,७४३ बिन्दुषु समाप्तः अक्टोबर्-मासस्य द्वितीये दिने एकस्मिन् दिने उन्मत्त-६.२%-उत्थानस्य अनुभवानन्तरं बहवः दलाली-संस्थाः अवदन् यत् खाता-उद्घाटनस्य संख्या वर्धिता अस्ति, केषाञ्चन विक्रय-विभागानाम् खातान् उद्घाटयितुं पङ्क्तिं स्थापयितुं आवश्यकता वर्तते, केचन निवेशकाः च हाङ्गकाङ्ग-स्टॉकस्य आदेशान् यावत् यावत् स्थापयन्ति "मूल्यं न पृष्ट्वा प्रत्यक्षतया क्रयणम्।"
उद्योगस्य अन्तःस्थैः चीन बिजनेस न्यूज इत्यस्मै अवदन् यत् हाङ्गकाङ्गस्य स्टॉक्स् तीव्रगत्या वर्धिताः यतः विदेशेषु निधिः दीर्घकालं यावत् मन्दगतिः आसीत्, येन मन्दता अभवत् यत् फेडस्य अप्रत्याशितव्याजदरेषु कटौतीं कृत्वा मुख्यभूमिस्य अप्रत्याशितनीतिसंयोजनेन सह, लघु sellers अल्पकाले एव शीघ्रमेव आच्छादितम्, केचन निवेशकाः व्ययस्य अपेक्षां विना क्रयणस्य आदेशं दत्तवन्तः ।
बाजारस्य प्रतिभागिनः मन्यन्ते यत् भविष्यं दृष्ट्वा निवेशकानां कृते दुर्बलप्रदर्शनयुक्तानां कम्पनीनां शेयरमूल्यानां आकर्षणं परिहरितुं, वित्तनीतीनां कार्यान्वयनस्य विषये ध्यानं दातुं, क्रमेण सूचीकृतकम्पनीनां मौलिकविषयेषु ध्यानं दातुं पुनः आगन्तुं आवश्यकम् अस्ति
अतिमन्दीतः “मूल्यं न कृत्वा क्रयणम्” यावत् ।
"पूर्वं विदेशेषु हेज फण्ड् अतीव मन्दगतिः आसीत्, हाङ्गकाङ्ग-नगरस्य स्टॉक्स् च दीर्घकालं यावत् मन्दतां प्राप्नोति। अधुना एव लघुविक्रेतारः बृहत्प्रमाणेन स्वस्थानं बन्दं कृतवन्तः, येषां निधिः अस्ति ते अपि पुनः स्थानानि योजितवन्तः। केचन निवेशकाः मूल्यं न पृष्ट्वा प्रत्यक्षतया क्रीणन्ति।" ब्रॉड कैपिटलस्य मुख्यकार्यकारी वेन् तियाना चाइना बिजनेस न्यूज इत्यस्य एकः संवाददाता चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् हाङ्गकाङ्गस्य स्टॉक्स् वास्तवमेव अक्टोबर् २ दिनाङ्के किञ्चित् उन्मत्ताः आसन्, अमेरिकीव्याजदरेण च मार्केट् इत्यस्य अतीव सकारात्मकाः अपेक्षाः आसन् कटौतीं मुख्यभूमिनीतिसंयोजनं च।
हुआफू सिक्योरिटीजस्य विश्लेषकः झू चेङ्गचेङ्गः अवदत् यत् मार्केट्-दृष्टिकोणं पश्यन् हाङ्गकाङ्ग-स्टॉक-द्वारा प्रतिनिधित्वं कृत्वा चीनीय-सम्पत्त्याः हाले बकाया-प्रदर्शनं बहुविध-कारकाणां परिणामः अस्ति , यत् अन्यतरे, विदेशेषु फेडरल रिजर्व् इत्यनेन सितम्बरमासे व्याजदरेषु कटौती कृता, तथा च वैश्विकतरलतावातावरणं मार्जिनेषु शिथिलं जातम् हरपक्षीयतर्कस्य लाभं प्राप्तुं सामान्यतया च उत्तमं प्रदर्शनं कृतवान्। एकत्र गृहीत्वा वर्तमानं हाङ्गकाङ्ग-शेयर-विपण्यम् अद्यापि मार्गे एव अस्ति, भविष्ये अपि वृद्धेः स्थानं वर्तते । संरचनात्मकरूपेण यदि अन्तर्राष्ट्रीयनिधिः हाङ्गकाङ्ग-शेयर-बाजारे पुनः प्रवाहितः भवति तर्हि हाङ्ग-सेङ्ग-प्रौद्योगिक्याः प्रतिनिधित्वेन वृद्धिक्षेत्रस्य वर्चस्वं निरन्तरं भविष्यति इति अपेक्षा अस्ति
झू चेङ्गचेङ्ग इत्यनेन उक्तं यत् सितम्बरमासे हाङ्गकाङ्ग-शेयर-बाजारे अन्तर्राष्ट्रीय-निधिः कतिपयान् मासान् यावत् निरन्तरं बहिर्वाहस्य अनन्तरं पुनः शुद्ध-प्रवाह-रूपेण परिणमति स्म, येन मार्केट्-मध्ये महत्त्वपूर्णः वृद्धि-निधिः अभवत् २०२० तमे वर्षे महामारीयाः अनन्तरं हाङ्गकाङ्ग-शेयर-बजारस्य वृद्धिशील-पूञ्जी-संरचनायाः महत्त्वपूर्णाः परिवर्तनाः अभवन् दक्षिणदिशि निधिभिः प्रतिनिधित्वं कृत्वा हाङ्गकाङ्ग-शेयर-बजारे निरन्तरं प्रवाहः भवति । परन्तु नवीनतमानाम् सीमान्तपरिवर्तनानां आधारेण अधिकं रोचकं घटना अस्ति यत् सेप्टेम्बरमासात् आरभ्य हाङ्गकाङ्ग-शेयर-बजारे विदेश-निधिः शुद्ध-आयातरूपेण परिणतुं आरब्धा अस्ति
"हाङ्गकाङ्ग-शेयर-बजारः किञ्चित् अतिशयेन उन्मत्तः अस्ति तथा च लघु-आच्छादनकारकाः सन्ति। मार्केटस्य धैर्यं सीमितम् अस्ति। यदि भविष्ये अप्रत्याशित-नीतिः कार्यान्वितः न भवति वा मौलिक-विषयेषु सुधारः न भवति तर्हि सुधारः भवितुम् अर्हति" इति ग्वाङ्गझौ-नगरस्य एकः कोष-प्रबन्धकः अवदत् चीनव्यापारसमाचारः वर्तमानकाले नीति-अपेक्षासु परिवर्तनेन चालितस्य उदयस्य चरणे अस्ति यत् पूर्णतया आर्थिक-मूलभूत-सुधारस्य आधारेण नास्ति।
कालस्य केषाञ्चन स्टॉकानां असामान्यवृद्धेः उल्लेखं कृत्वा, "व्यक्तिगत-स्टॉक-स्तरस्य, अस्माभिः दुर्गुण-गुणवत्तायुक्तानां कतिपयानां कम्पनीनां मूल्य-प्रोत्साहनात् सावधानता भवितव्या, हू यू, ज़िन्डिंग् फण्ड् इत्यस्य मुख्य-अर्थशास्त्री, चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् उद्योगाः सह दीर्घकालीन समायोजनानि, यथा वित्तं तथा अचलसम्पत्, have it is a retaliatory rebound यद्यपि मूल्याङ्कनमरम्मतस्य प्रक्रिया किञ्चित् द्रुतगतिः अस्ति तथापि मूल्याङ्कनं महत् न भवति।
विपण्यदृष्टिकोणः यावत् मौलिकतासु सुधारः न भवति तावत् नीतिकार्यन्वयनस्य प्रतीक्षा
वर्तमान हाङ्गकाङ्ग-शेयर-बजारः जनान् "हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-महायुगस्य" उत्तमदिनानां स्मरणं करोति: अगस्त-२००७ तमे वर्षे "हाङ्गकाङ्ग-स्टॉक-एक्सप्रेस्"-इत्येतत् २०१५ तमस्य वर्षस्य अप्रैल-मासस्य च यदा सार्वजनिकनिधिः हाङ्गकाङ्ग-स्टॉक-माध्यमेन हाङ्गकाङ्ग-शेयर-क्रयणं कर्तुं समर्थः आसीत् कनेक्ट्।२०२१ तमस्य वर्षस्य आरम्भे सार्वजनिकनिधिः क्रयणार्थं दक्षिणदिशि गतः।
बाजारदृष्टिकोणं पश्यन् उद्योगस्य अन्तःस्थानां मतं यत् व्याजदरे कटौती इत्यादीनां मौद्रिकनीतीनां कार्यान्वयनानन्तरं वित्तनीतिषु अपेक्षाः वर्तमानकाले विशिष्टकार्यन्वयनस्य आधारेण तृतीयत्रिमासिकप्रतिवेदनानां क्रमिकप्रकाशनं भवति सूचीकृतकम्पनयः अपि केन्द्रबिन्दुः अस्ति ।
वेण्टिना इत्यस्य मतं यत् निवेशकाः चतुर्थे त्रैमासिके मुख्यभूमियां अधिकानि वित्तनीतिः प्रवर्तयितुं प्रतीक्षन्ते, येन विपण्यमूल्याङ्कनं पुनः उत्थापनं भविष्यति। भविष्यं दृष्ट्वा हाङ्गकाङ्ग-शेयर-बजारस्य वर्तमान-उपार्जन-अनुपातः अद्यापि तुल्यकालिकरूपेण न्यूनः अस्ति भविष्यं अस्मिन् विषये निर्भरं भवति यत् नीतयः तस्य समर्थनं निरन्तरं कर्तुं शक्नुवन्ति वा इति।
हू यु इत्यस्य मतं यत् एतत् यतोहि मूल्याङ्कनस्य वित्तपोषणस्य च स्तरः अद्यापि विपण्यस्य पराकाष्ठां न प्राप्तवान् । २०२४ तमे वर्षे वृद्धिशीलनिधिनां विशिष्टस्रोतस्य नेतृत्वं केन्द्रीयहुइजिन्, सामाजिकसुरक्षा, पेन्शननिधिः इत्यादिभिः रोगीपूञ्जीभिः भविष्यति सक्रियरूपेण स्टॉकेषु निवेशस्य अनुपातं वर्धयिष्यति। अपेक्षां अतिक्रम्य विविधाः नीतयः क्रमेण कार्यान्विताः भवन्ति ।
उपर्युक्तः ग्वाङ्गझौ-निधि-प्रबन्धकः मन्यते यत् स्वर्ण-सप्ताहस्य समये अचल-सम्पत्-विपण्यस्य विक्रयः उष्णः इव दृश्यते, परन्तु तत् निरन्तरं कर्तुं शक्यते वा इति द्रष्टव्यम् अस्ति अपरपक्षे, वित्तप्रोत्साहननीतिः अद्यापि पूर्णतया कार्यान्वितः नास्ति, तस्य प्रभावस्य विषये विपण्यस्य अपेक्षाः अत्यन्तं आशावादीः भवितुम् अर्हन्ति, वर्तमानस्य उत्साहस्य पचनाय अधिकस्थायिनिवेशरेखाः अन्वेष्टुं च विपण्यस्य समयस्य आवश्यकता भवितुम् अर्हति
शेन्झेन् डेयुआन् इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य कोषप्रबन्धकः वू झोउ इत्यनेन चीन बिजनेस न्यूज इत्यस्मै उक्तं यत् विदेशीयपुञ्जी सम्प्रति चीनीयशेयरबाजारे पुनरागच्छति चीनीय-शेयर-बजारे निवेशं कुर्वन् तथापि, मार्जिने पुनः परिसञ्चरणं कुर्वन् अस्ति ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया