समाचारं

क्रिप्टोमुद्राः डुबकी मारन्ति! १६०,००० तः अधिकाः जनाः स्वपदं परिसमाप्तवन्तः...

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china economic net] इत्यस्मात् पुनरुत्पादितः अस्ति;
अत्यन्तं भूराजनीतिकतनावस्य पृष्ठभूमितः क्रिप्टोमुद्रा इत्यादीनां अनुमानात्मकानां सम्पत्तिनां पुनः विक्रयणस्य अनुभवः अभवत् । २०६८ तमस्य वर्षस्य अक्टोबर् २ दिनाङ्कस्य सायं यावत् ।बिटकॉइन ४% अधिकं पतति, एथेरियमः प्रायः ७%, एडाकोइन् च प्रायः ९% न्यूनः अभवत् । विगत २४ घण्टेषु १६०,००० तः अधिकाः जनाः क्रिप्टोमुद्राविपण्ये स्वस्थानं परिसमाप्तवन्तः ।
क्रिप्टोमुद्रायाः तीव्रक्षयस्य कारणेन बहवः जनाः स्वपदं परिसमाप्तवन्तः । coinglass इत्यस्य आँकडानुसारं गत २४ घण्टेषु २ अक्टोबर् २०१९ तमस्य वर्षस्य सायं कालपर्यन्तं ।क्रिप्टोमुद्राविपण्ये परिसमाप्तस्थानानां संख्या १६५,५०० यावत् अभवत्, कुलपरिसमाप्तपरिसमापनराशिः ५५५ मिलियन अमेरिकीडॉलर् आसीत् ।तेषु दीर्घादेशाः ४८२ मिलियन अमेरिकीडॉलर् यावत् परिसमाप्ताः, लघु आदेशाः ७३ मिलियन अमेरिकीडॉलर् अधिकं यावत् परिसमाप्ताः ।
आँकडा स्रोतः : coinglass website
बिटकॉइन इत्यनेन सितम्बरमासस्य क्रमिकहानिभिः समाप्तं, निवेशकानां आशावादं क्षीणं कृत्वा इतिहासे क्रिप्टोमुद्रायाः सर्वोत्तमप्रतिफलमासं प्रति गच्छति।आँकडानुसारं २०१३ तः अक्टोबर् मासे केवलं द्विवारं बिटकॉइनं बन्दं जातम् ।
“सेप्टेम्बरमासस्य आरम्भात् सशक्तस्य धावनस्य अनन्तरं, तकनीकीसूचकाः अधुना बिटकॉइनस्य कृते हेडविण्ड्स् सूचयन्ति,” ब्रायन स्ट्रुग्ट्ज्, क्रिप्टो प्राइम ब्रोकर फाल्कनएक्स इत्यत्र स्पॉट् व्यापारस्य प्रमुखः अवदत् “the stochastic rsi is in overbought territory , a large number of bitcoin holders on विनिमयस्थानानि विक्रेतुं आरब्धाः सन्ति” इति ।
कम्बर्लैण्ड् लैब्स् इत्यस्य शोधनिदेशकः क्रिस न्यूहाउस् इत्ययं कथयति यत्, “६५,००० डॉलरस्य प्रतिरोधस्तरं प्रति उन्नतिं कृत्वा अहं अवलोकितवान् यत् स्पॉट् बिटकॉइन इत्यस्य माङ्गल्यं दुर्बलं भवति, अनेके व्यापारिणः लाभं ग्रहीतुं आरब्धवन्तः” इति
बिटकॉइनस्य आगमनात् आरभ्य मूल्ये सर्वं मार्गं उतार-चढावः अभवत्, मूल्येषु आकाशगतिः, अवनतिः च प्रायः आदर्शः अस्ति । “एकस्य उदयमानस्य डिजिटलसम्पत्त्याः रूपेण,बिटकॉइन-मूल्ये उतार-चढावः अनेकैः कारकैः प्रभावितः भवति, यथा मार्केट्-भावना, स्थूल-आर्थिक-वातावरणं, प्रौद्योगिकी-नवाचारः, नियामकनीतीः इत्यादयः. "चीनसञ्चार-उद्योग-सङ्घस्य ब्लॉकचेन्-विशेषसमितेः सह-अध्यक्षः, हाङ्गकाङ्ग-ब्लॉकचेन्-सङ्घस्य मानद-अध्यक्षः च यु जियानिङ्ग् इत्यनेन विश्लेषितं यत् क्रिप्टोमुद्रायाः प्रति विभिन्नदेशानां नियामकदृष्टिकोणाः नीतयः च निरन्तरं विकसिताः सन्ति।यत्किमपि नूतनं नियामकपरिहारं बिटकॉइनमूल्ये महत्त्वपूर्णं प्रभावं कर्तुं शक्नोति . तस्मिन् एव काले वैश्विकस्थूल-आर्थिक-वातावरणे परिवर्तनं यथा व्याजदरेषु, महङ्गानि, अन्तर्राष्ट्रीयव्यापारसम्बन्धेषु परिवर्तनं, बिटकॉइन-आदि-क्रिप्टोमुद्राणां मूल्यं अपि प्रभावितं कर्तुं शक्नोति तदतिरिक्तं वर्तमानक्रिप्टोमुद्राव्यापारमञ्चाः बटुकाः च अद्यापि हैकिंग् आक्रमणानि सुरक्षाभङ्गाः इत्यादीनां जोखिमानां सामनां कुर्वन्ति ।
स्रोतः : चीन आर्थिक शुद्ध wechat व्यापक प्रतिभूति समयः, 21 शताब्द्याः आर्थिक प्रतिवेदनम्, आर्थिक दैनिक (रिपोर्टरः ली हुआलिन्)
प्रतिवेदन/प्रतिक्रिया