समाचारं

प्रथमत्रित्रिमासे भूमिव्यवहारस्य परिमाणं मूल्यं च न्यूनीकृतम्, अनुकूलनीतिभिः लोकप्रियतायां सुधारः भविष्यति इति अपेक्षा अस्ति ।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



नवीनगृहविपण्ये मन्दतायाः प्रभावेण २०२४ तमस्य वर्षस्य प्रथमत्रित्रिमासे भूमिव्यवहारस्य परिमाणं वर्षे वर्षे २०% अधिकं न्यूनीकृतम्, येन २०१० तः राष्ट्रियभूमिव्यवहारस्य परिमाणे नूतनं न्यूनतमं स्तरं स्थापितं सर्वेषु स्तरेषु नगरानां प्रदर्शनं मूलतः समानं भवति, यत्र प्रथमस्तरीयनगरेषु भूमिव्यवहारस्य परिमाणं वर्षस्य प्रथमार्धे ३०% अधिकं न्यूनीकृतम्


प्रमुखनगरेषु उच्चगुणवत्तायुक्तभूमिसप्लायस्य न्यूनतायाः कारणेन प्रभावितस्य विपण्यलोकप्रियतायाः दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमत्रित्रिमासे लोकप्रियतायाः न्यूनता निरन्तरं भविष्यति, यत्र समग्रप्रीमियमदरः ४.१% यावत् पतति, यत् १.३ प्रतिशतं न्यूनम् अस्ति २०२३ तमे वर्षे समानकालस्य अंकाः ।


अद्यतनपक्षे बहुविधाः अनुकूलनीतयः, वर्षस्य उत्तरार्धात् आरभ्य विभिन्नैः प्रदेशैः न्यूनघनत्वयुक्तानां आवासीयभूमिनां आपूर्तिः सुदृढा इति तथ्यं च गृहीत्वा, प्रमाणपत्रप्राप्त्यर्थं स्थावरजङ्गमकम्पनीनां उत्साहः स्पष्टतया वर्धयिष्यति आपूर्तिः पुनरुत्थानेन व्यवहारस्थिरतायाः निर्वाहेन च चालितः केषाञ्चन उच्चगुणवत्तायुक्तानां भूमानां लोकप्रियता किञ्चित्पर्यन्तं वर्धयितुं शक्नोति




1. सर्वेषु स्तरेषु नगरानां परिमाणं मूल्यं च वर्षे वर्षे न्यूनं जातम्, प्रथमपङ्क्तिव्यवहारस्य परिमाणं च वर्षे वर्षे 30% न्यूनीकृतम्।


मन्दसंपत्तिविपण्यव्यवहारैः प्रभावितः भूविपणः निम्नस्तरस्य एव तिष्ठति । २५ सितम्बर् दिनाङ्कपर्यन्तं प्रथमत्रिषु त्रैमासिकेषु वाणिज्यिकभूमिस्य लेनदेनक्षेत्रं ५०२ मिलियनवर्गमीटर् आसीत्, यत् २०२३ तमे वर्षे समानकालात् २०% न्यूनम्, प्रथमे वर्षे वर्षे न्यूनतायाः अपेक्षया ४ प्रतिशताङ्कं च अधिकम् आसीत् वर्षस्य आधा भागः व्यवहारस्य मूल्यं १.३५ खरब युआन् आसीत्, वर्षे वर्षे ३६% न्यूनम्, वर्षस्य प्रथमार्धस्य तुलने ३ प्रतिशताङ्केन न्यूनता अभवत् ।मूल्यस्य दृष्ट्या, अनेकेषु प्रमुखनगरेषु "गुणवत्तासुधारं परिमाणं च न्यूनीकर्तुं" भूमिआपूर्तिरणनीत्याः कार्यान्वयनस्य कारणात् नानजिंग्, सूझोउ इत्यादिषु नगरेषु न्यूनघनत्वस्य उच्चगुणवत्तायुक्तस्य च आवासीयभूमिः आपूर्तिः कृता अस्ति, येन औसतव्यवहारमूल्यं वर्षस्य प्रथमार्धात् २,६८७ युआन् वर्गमीटर् यावत् वर्धते तथापि गतवर्षस्य समानकालस्य तुलने तलमूल्यानि २०% यावत् न्यूनीकृतानि;


मासिकरूपेण, उद्योगस्य मन्दतायाः प्रभावेण, जनवरीमासे वसन्तमहोत्सवस्य शिखरपरिवर्तनस्य कारणेन लेनदेनस्य आकारे वर्षे वर्षे वृद्धिं विहाय, पर्याप्तसङ्ख्यायां नगरेषु भूमिप्रदायः महत्त्वपूर्णतया संकुचितः अस्ति शेषमासाः वर्षे वर्षे न्यूनाः अभवन् । वर्षस्य उत्तरार्धे प्रवेशानन्तरं यथा यथा वर्षभरि स्थानीयभूमिप्रदायकार्येषु दबावः अधिकः जातः तथा तथा स्थानीयभूमिप्रदायस्य गतिः त्वरिता अभवत् अगस्तमासे प्रथमवारं भूमिप्रदायस्य परिमाणं १० कोटिवर्गमीटर् अतिक्रान्तम्, तथा च चतुर्थे त्रैमासिके लेनदेनस्य मात्रा अपि महतीं वृद्धिं प्राप्स्यति।


ऊर्जास्तरस्य दृष्ट्या प्रत्येकस्मिन् ऊर्जास्तरस्य नगरानां प्रदर्शनं मूलतः समानं भवति, यत्र आयतनं मूल्यं च पतति ।प्रथमस्तरीयनगरेषु भूव्यवहारमात्रायां सर्वाधिकं न्यूनता अभवत्, यत्र लेनदेनस्य आकारे वर्षे वर्षे ३२% न्यूनता अभवत्, लेनदेनमूल्ये ३९% न्यूनता अभवत्तदनन्तरं तृतीय-चतुर्थ-स्तरीय-नगरेषु व्यवहारक्षेत्रे वर्षे वर्षे २०% न्यूनता, द्वितीय-स्तरीय-नगरेषु च सर्वाधिकं न्यूनता अभवत्, यत्र वर्षे वर्षे १९ न्यूनता अभवत् व्यवहारराशिः व्यवहारराशिः च क्रमशः % तथा ३९% । मूल्यस्य दृष्ट्या प्रथमस्तरीयनगरेषु औसतव्यवहारमूल्यं लघुतमं न्यूनीकृतम्, १९,६२५ युआन्/वर्गमीटर् यावत् द्वितीयतृतीयस्तरीयनगरेषु उच्चगुणवत्तायुक्तस्य भूमिप्रदायस्य न्यूनानुपातस्य कारणतः प्रथमार्धे वर्षे, औसतव्यवहारमूल्ये वर्षे वर्षे न्यूनता अभवत्, विशेषतः द्वितीयस्तरीयनगरेषु, औसतव्यवहारमूल्यं ४,७०७ युआन्/वर्गमीटर् यावत् न्यूनीकृतम्, तृतीयचतुर्थस्तरीयनगरेषु अपि २५% न्यूनता अभवत् वर्षे वर्षे १४% न्यूनता १,६५७ युआन्/वर्गमीटर् यावत् ।

2. प्रत्येकं ऊर्जास्तरःप्रीमियम दरसर्वे ५% तः न्यूनाः आसन्, वर्षे वर्षे न्यूनाः ।

 

नवीनगृहविपण्ये मन्दविक्रयेण वित्तीयदबावेन च प्रभाविताः अचलसम्पत्कम्पनीनां भूमिप्राप्त्यर्थं उत्साहः न्यूनस्तरस्य अस्ति अस्याः पृष्ठभूमितः .यद्यपि शाङ्घाई, हाङ्गझौ इत्यादिषु लोकप्रियनगरेषु औसतप्रीमियमदरः अद्यापि अधिकः अस्ति तथापि अधिकांशनगरेषु स्थानीयनिलामानां लोकप्रियता न्यूनीभूता अस्ति प्रथमत्रित्रिमासे समग्रप्रीमियमदरः ४.१% यावत् न्यूनीभूतः, वर्षस्य प्रथमार्धे ०.१ प्रतिशताङ्कस्य न्यूनता, २०२३ तमे वर्षे समानकालस्य १.३ प्रतिशताङ्कस्य न्यूनता च

 

ऊर्जास्तरेन नगराणि दृष्ट्वा ते सर्वे वर्षे वर्षे पतन्ति स्म । यथा यथा बीजिंग-मृदा-गोलीकाण्डस्य लोकप्रियता, यत् निरपेक्षं मुख्यं बलम् अस्ति, तस्य लोकप्रियता महतीं न्यूनीकृता अस्ति,प्रथमस्तरीयनगरेषु प्रीमियमस्य दरः ४.२% यावत् न्यूनीकृतः, द्वितीयस्तरीयनगरेषु अपि तथैव भवति % तथा १.५% क्रमशः, ये पूर्वापेक्षया महत्त्वपूर्णतया न्यूनाः आसन् द्वितीयस्तरीयनगरेषु समग्रप्रीमियमदरः ४.७%, २०२३ तमे वर्षे समानकालात् ०.५ प्रतिशताङ्कस्य न्यूनता तृतीयचतुर्थस्तरीयनगरेषु स्थानीयनिलामानां लोकप्रियता अपि तुल्यकालिकरूपेण न्यूनस्तरस्य अस्ति याङ्गझौ, हुआइआन्, ताइझोउ इत्यादीनां कतिपयानां नगराणां अतिरिक्तं अन्येषु प्रमुखेषु तृतीयचतुर्थस्तरीयनगरेषु प्रीमियमदराः सन्ति अधिकतया ३% तः न्यूनं भवति, येन तृतीयचतुर्थस्तरीयनगरेषु समग्रप्रीमियमदरः ३.७% यावत् न्यूनीभवति ।

3. “निम्नघनत्वं, लघुमात्रा, उच्चावृत्तिः” इति भूआपूर्तिरणनीत्याः अन्तर्गतं तृतीयत्रिमासे अविक्रीतविक्रयस्य घटनायां महती सुधारः अभवत्

 

प्रमुखनिरीक्षितनगरेभ्यः न्याय्यं चेत्, २०२४ तमस्य वर्षस्य तृतीयत्रिमासे द्वितीयत्रिमासे भूमिविफलतायाः दरं द्वितीयत्रिमासे महतीं न्यूनतां प्राप्य ६ प्रतिशताङ्कैः पतित्वा प्रायः १२% अपेक्षाकृतं न्यूनस्तरं प्रति प्रत्यागतवती मासिकप्रदर्शनस्य दृष्ट्या जुलैमासे अविक्रीतनिलामस्य दरः किञ्चित् अधिकः आसीत्, अगस्तमासे सितम्बरमासे च १४.९% यावत् अभवत्, यतः न्यूनघनत्वयुक्तानां उच्चगुणवत्तायुक्तानां च आवासीयभूमिनां बहूनां विपण्यां प्रवेशः अभवत्, अविक्रीतनिलामम् दरं महतीं न्यूनीभूतम् विशेषतः सितम्बरमासे अविक्रीतनिलामदरः १०% तः न्यूनः अभवत् ।

 

असफलनिलामानां तीव्रीकरणं मुख्यतया अचलसम्पत्कम्पनीषु निरन्तरं वित्तीयदबावस्य कारणं भवति यथा शङ्घाई, हाङ्गझौ, चेङ्गडु, लुझौ इत्यादीनां कतिपयानां प्रमुखनगरानां व्यतिरिक्तं, यत्र उच्चगुणवत्तायुक्ताः भूअचलसम्पत्कम्पनयः बोलीयां अधिकं सक्रियताम् अवाप्नुवन्ति शेषनगराणि मुख्यतया न्यूनमूल्यव्यवहारस्य आधारेण भवन्ति ।तदतिरिक्तं गुआङ्गझौ, ताइयुआन्, नान्चाङ्ग इत्यादिषु नगरेषु आवासीयभूमिषु बहवः असफलाः नीलामाः अभवन्, गुआंगझू-नगरं उदाहरणरूपेण गृहीत्वा प्रथमाष्टमासेषु १४ यावत् असफलाः नीलामाः अभवन्, केवलं २७ लॉट्-विक्रयणं च अभवत्, with the failed auction rate as high as 34%. हाङ्गझौ-नगरे अपि यत्र विपण्यं सर्वदा अत्यन्तं लोकप्रियं भवति, तत्र वर्षस्य प्रथमार्धे आवासीयभूमिपार्सलस्य त्रीणि असफलनिलामानि अभवन्, यत्र स्वैच्छिकनिवृत्तेः एकः प्रकरणः, द्वौ असफलबोलौ च उद्योगस्य विश्वासः अद्यापि न्यूनस्तरस्य अस्ति

 

अपि,तृतीयचतुर्थस्तरीयनगरेषु भूमिविपण्यम् अद्यापि शीते शिशिरे अस्ति, अविक्रीतभूमिघटना अद्यापि गम्भीरा अस्ति. विशिष्टनगराणि दृष्ट्वा झान्जियाङ्ग, लुओयङ्ग, झाओकिङ्ग्, हुआइआन् इत्यादिषु स्थानेषु अविक्रीतभूमिपार्सलस्य संख्या दृष्टा, यत्र आवासीयभूमिषु अविक्रीतदरः ३०% अधिकः अस्ति झान्जियाङ्गं उदाहरणरूपेण गृहीत्वा प्रथमेषु अष्टमासेषु केवलं ५ आवासीयभूमिसम्बद्धाः व्यवहाराः सम्पन्नाः, ११ आवासीयभूमिपार्सलाः च अविक्रीताः आसन्, यत्र अविक्रयस्य दरः ६९% यावत् अधिकः आसीत् अधिकांशः अविक्रीतः भूखण्डाः दूरस्थेषु काउण्टीषु तथा लेइझोउ-नगरं, सुइक्सी-मण्डलं, ज़ुवेन्-मण्डलम् इत्यादिषु नगरेषु लघु-परिमाणेषु भूखण्डेषु स्थिताः सन्तितल मूल्यतेषु अधिकांशः १,००० युआन्/वर्गमीटर् इत्यस्मात् न्यूनः भवति, कुलप्रारम्भमूल्यं च प्रायः २० कोटि युआन् इत्यस्मात् न्यूनं भवति । समग्रसम्पत्त्यबाजारस्य मन्दप्रदर्शनस्य, दुर्बलनवगृहव्यवहारस्य, अधिकांशस्य अचलसम्पत्कम्पनीनां वर्तमानतरलतादबावस्य च कारणात्, भूमि-अधिग्रहणस्य केन्द्रीकरणं न्यूनविनिवेशजोखिमयुक्तेषु नगरेषु अधिकं केन्द्रितं भवति एतेषु नगरेषु शीतभूमिविपण्यं भवति अपि अपेक्षितम्।



उद्योगस्य विश्वासः अद्यापि न्यूनः अस्ति, नगराणि भू-आपूर्ति-विषये अधिकं सावधानाः भवन्ति, प्रथमत्रि-त्रैमासिकेषु अधिकांशनगरेषु भूमि-व्यवहारस्य परिमाणं गतवर्षस्य समानकालस्य तुलने महतीं न्यूनीकृतम् अस्तिप्रमुखनिरीक्षितनगराणि दृष्ट्वा २०२४ तमस्य वर्षस्य प्रथमत्रित्रिमासे शीआन्-देशस्य केवलमेकस्य नगरस्य लेनदेनक्षेत्रं एककोटिवर्गमीटर्-अधिकं आसीत्, यत् २०२३ तमे वर्षे समानकालात् २ न्यूनम् आसीत् व्यवहारमूल्यानां दृष्ट्या बीजिंग-नगरस्य केवलमेकं नगरं १०० अरब-युआन्-रूप्यकाणि अतिक्रमयति, यत् २०२३ तमे वर्षे समानकालस्य अपेक्षया २ न्यूनम् अस्ति ।

 

बीजिंग-नगरस्य अतिरिक्तं हाङ्गझौ, शङ्घाई, शीआन्-नगरेषु अपि ५० अरब-युआन्-नगरं अतिक्रान्तम्, यत् लेनदेनमूल्येन क्रमशः २-४ इति स्थानं प्राप्तवान् । तदनन्तरं चेङ्गडु-नगरं प्रथमत्रिषु त्रैमासिकेषु ४३ अर्ब-युआन्-रूप्यकाणां व्यवहारः अभवत् । top5 नगरानां कुलव्यवहारमूल्यं ३८४.७ अरब युआन् यावत् अभवत्, यत् देशस्य कुलभूमिव्यवहारमूल्यानां २९% भागं भवति ।उच्च ऊर्जायुक्तेषु नगरेषु भूमिनिवेशः अधिकं केन्द्रितः अस्ति ।

ऊर्जास्तरेन नगराणि दृष्ट्वा शेन्झेन्-नगरं विहाय बीजिंग-शङ्घाई-ग्वाङ्गझौ-नगरयोः प्रथमस्तरीयाः सर्वे लेनदेनराशिनां शीर्ष-२०-सूचौ प्रविष्टाः। बाजारलोकप्रियतायाः दृष्ट्या याङ्गत्से-नद्याः डेल्टा-क्षेत्रे स्थानीयनिलामानां लोकप्रियता अद्यापि तुल्यकालिकरूपेण अधिका अस्ति तेषु शङ्घाई, हाङ्गझौ, हेफेइ इत्यादिषु नगरेषु औसतप्रीमियमदरः प्रथमत्रिषु त्रैमासिकेषु ७% तः उपरि एव अभवत्, यत्र हाङ्गझौ-नगरे औसत-प्रीमियम-दरः ९.४% यावत् अभवत् । अपि,चेङ्गडु, फूझौ, ज़ियामेन्, चाङ्गशा इत्यादिषु नगरेषु प्रीमियम-दराः अपि ५% अधिकं प्राप्तवन्तः, तथा च विपण्य-लोकप्रियता अपि तुल्यकालिकरूपेण उच्चस्तरस्य अस्तिपरन्तु वर्षस्य प्रथमार्धस्य तुलने चेङ्गडु, नानजिङ्ग्, निङ्गबो, चाङ्गशा, वुहान इत्यादिषु विपण्यलोकप्रियतायाः किञ्चित् न्यूनता अभवत् ।



तृतीयत्रिमासे निगमनिवेशस्य तीव्रता, इच्छा च महत्त्वपूर्णतया न उत्थापितवती, मन्दबाजारविक्रयस्य द्वयकारकाणां, नकदप्रवाहस्य च दबावेन प्रभावितः, शीर्षशतकम्पनीनां निवेशपरिमाणे अद्यापि प्रायः ४०% न्यूनता अभवत्तदतिरिक्तं, यद्यपि निवेशः उच्च-ऊर्जा-नगरेषु केन्द्रितः अस्ति, तथापि कोर-नगरेषु उच्च-गुणवत्तायुक्ताः भू-खण्डाः अद्यापि उद्यमानाम् ध्यानं आकर्षयितुं शक्नुवन्ति, उप-क्षेत्रे अधिकांश-भूमि-खण्डाः अपि प्रीमियम-मूल्येन भूमिं प्राप्तुं शक्नुवन्ति -कोर, उपनगराणि अन्ये च क्षेत्राणि तुल्यकालिकरूपेण औसतस्थानानि सन्ति अधिकतया being in a situation where no one cares.

 

1. तृतीयत्रिमासे भूमि-अधिग्रहणस्य राशिः न्यूना एव अभवत्, यत्र वर्षे वर्षे प्रायः 50% न्यूनता अभवत् ।

 

२०२० तमे वर्षात् अचलसम्पत्कम्पनीनां निवेशपरिमाणं निरन्तरं न्यूनं भवति ।२०२२ तमे वर्षे एकस्मात् चट्टानात् पतित्वा स्थिरतायाः कोऽपि लक्षणं नास्ति

 

शीर्षशतेषु नूतनभूमिभण्डारस्य कुलसंख्यातः न्याय्यं चेत्, प्राप्तस्य भूमिस्य मूल्यं, राशिः, क्षेत्रफलं च सर्वं वर्षत्रयं यावत् क्रमशः न्यूनीकृतम् अस्तिजनवरीतः सितम्बरमासपर्यन्तं शीर्षशतानां कुलमूल्यं, कुलमूल्यं, निर्माणक्षेत्रं च क्रमशः १,३४८.४ अरब युआन्, ६२६.३ अरब युआन्, ६५.९ मिलियन वर्गमीटर् च आसीत्, यत् वर्षे वर्षे क्रमशः ४१%, ४२%, २८% न्यूनम् अभवत् . एतेन ज्ञायते यत् निगमनिवेशः अधिकाधिकं सावधानः अभवत्, निगमनिवेशस्य तीव्रता च पुनः पुनः न्यूनीभूता अस्ति ।

2. भू-विक्रय-अनुपातः 0.15 इत्येव न्यूनः अस्ति, तथा च निगम-निवेश-इच्छा अद्यापि न सुधरति ।

 

भूमि-अधिग्रहण-विक्रय-अनुपातात् न्याय्यं चेत्, २०२४ तमे वर्षे ०.१५-परिमितस्य निम्नस्तरस्य मध्ये एव तिष्ठति, यत् गतवर्षस्य तृतीयत्रिमासिकस्य अन्ते चतुर्थत्रिमासिकस्य अन्ते च प्रायः ०.२ इत्यस्य तुलने पुनः एकवारं महती न्यूनता अस्ति विक्रये शीर्षशत-अचल-सम्पत्-कम्पनीनां निवेश-इच्छा सम्प्रति न्यूना इति पुष्टिं करोति ।

 

भिन्न-भिन्न-स्तरं दृष्ट्वा शीर्ष-२१-३० अचल-सम्पत्-कम्पनीनां भूमि-अधिग्रहण-विक्रय-अनुपातः ०.२ यावत् वर्धितः, शीर्ष-११-२० अचल-सम्पत्-कम्पनीनां भूमि-अधिग्रहण-विक्रय-अनुपातः ०.०६ यावत् न्यूनः अभवत्, तथा च शीर्षदश-अचल-सम्पत्-कम्पनीनां भूमि-अधिग्रहण-विक्रय-अनुपातः ०.१९ इति स्थिरः अभवत् ।

 

तलस्य ५० अचलसम्पत्कम्पनीनां भूमि-अधिग्रहण-विक्रय-अनुपातः अगस्त-मासस्य अन्ते ०.१३ तः ०.१६ यावत् वर्धितः, मुख्यतया चीन-निर्माण-जिउहे, चाइना-निर्माण-झिन्हे-इत्यादीनां कम्पनीभिः भूमि-अधिग्रहणस्य कारणतः

 

एकाग्रता अधिका एव तिष्ठति, विपण्यसंरचना च अधिकाधिकं स्थिरं भवति. शीर्षदश अचलसम्पत्कम्पनयः नूतनमूल्यं ५६%, शीर्ष ११-२० ८%, शीर्ष २१-३० १२%, शीर्ष ३० स्थावरजङ्गमकम्पनयः च मिलित्वा ७०% अधिकं भागं कृतवन्तः नवीनं मूल्यम् ।

3. प्रथमनवमासेषु शीर्ष-100 विक्रय-कम्पनीषु केवलं 50% भूमिं प्राप्तुं निरन्तरं प्रवृत्ताः, निवेशराशिषु आर्धाधिकाः वर्षे वर्षे न्यूनाः अभवन्

 

तृतीयत्रिमासिकस्य अन्ते शीर्ष १०० विक्रयस्य (पूर्णपरिमाणस्य) निवेशराशिः प्रायः ४४० अरब युआन् आसीत्, तेषु वर्षे वर्षे ४५% न्यूनता अभवत् २०२४ तः निवेशः ।

 

प्रथमनवमासेषु भूमिं प्राप्तवन्तः कम्पनीषु प्रायः ५३% निवेशे वर्षे वर्षे न्यूनता अभवत्, ३६% कम्पनीषु च ५०% अधिकं न्यूनता अभवत्, मुख्यतया प्रमुखाः केन्द्रीय-राज्यस्वामित्वयुक्ताः उद्यमाः, यथा चीनसंसाधनम्, चीनशिपिङ्गं, चीनव्यापारिणः इत्यादयः निजीउद्यमेषु अद्यापि भूमिं प्राप्यमाणानां लॉन्गफोर्-बिन्जियाङ्ग-इत्येतयोः निवेशस्य मात्रायां वर्षे वर्षे क्रमशः ६९%, ५०% च न्यूनीभूता द्रष्टुं शक्यते यत् यथा यथा विक्रयः दुर्बलः भवति तथा भूमिप्रदायः मन्दः भवति तथा तथा बृहत्प्रमाणेन केन्द्रीयराज्यस्वामित्वस्य उद्यमनिवेशस्य गतिः अपि मन्दं भवति।

 

ज्ञातव्यं यत् चीननिर्माण यिपिन्, नगरनिर्माणविकासः, गुओमाओ रियल एस्टेट् इत्यादीनां उद्यमानाम् निवेशराशिः गतवर्षस्य तुलने महती वर्धिता अस्ति एकतः २०२३ तमे वर्षे न्यूनमूलस्य कारणतः, तथा च अन्यथा एतेउद्यमानाम् निवेशविन्यासः मुख्यतया शङ्घाई, बीजिंग, ग्वाङ्गझौ, ज़ियामेन् इत्यादिषु अधिककुलमूल्यानां मूलनगरेषु केन्द्रितः अस्ति ।


२५ सितम्बर् दिनाङ्कपर्यन्तं देशस्य ३०० नगरेषु वाणिज्यिकभूमिव्यवहारस्य परिमाणं ५०२ मिलियनवर्गमीटर् आसीत्, यत् २०२३ तमस्य वर्षस्य समानकालस्य अपेक्षया २०% न्यूनता अभवत्, पुनः च तस्यैव कालस्य ऐतिहासिकं न्यूनतमं स्तरं स्थापितवान् लोकप्रियतायाः दृष्ट्या सम्पत्तिविपण्यस्य निरन्तरं मन्दप्रदर्शनस्य कारणात् अचलसम्पत्कम्पनीनां नकदप्रवाहस्य महत्त्वपूर्णः सुधारः न अभवत्, अचलसम्पत्कम्पनीनां निवेशस्य उत्साहः अपि भृशं मन्दः अभवत् अस्याः पृष्ठभूमितः समग्ररूपेण विपण्य-उत्साहः पुनः न्यूनः अभवत्, वर्षस्य प्रथमार्धे समग्र-प्रीमियम-दरः ४.१% यावत् न्यूनीभूतः, यत् २०२३ तमे वर्षे समानकालस्य अपेक्षया १.३ प्रतिशताङ्कस्य न्यूनता अभवत्

 

भूमि-आपूर्ति-पक्षे स्थानीय-सरकारैः अनेके सकारात्मक-समायोजनाः कृताः, मूलतः च विविधाः नीतयः, सूचकाः, तकनीकी-नियन्त्रण-उपायाः च स्थापिताः सन्ति . नूतनगृहव्यवहारपरिमाणस्य समग्रसंकोचनस्य अवनयनस्य च सम्मुखे बह्वीषु नगरेषु वर्तमानसूचीक्षयचक्रं दुगुणं जातम्यावत् विपण्यं आपूर्ति-माङ्ग-योः मध्ये नूतनं सन्तुलनं न प्राप्नोति तावत् भूमि-व्यवहारस्य न्यून-अविक्रय-दरं, निरन्तरता च निर्वाहयितुं कठिनं भविष्यति ।अपेक्षा अस्ति यत् भूमिविपण्यस्य व्यवहारस्तरः दीर्घकालं यावत् न्यूनः एव तिष्ठति, तथा च मध्यमकालीनरूपेण न्यूनमूल्येषु व्यवहारः अद्यापि भूमिविपण्यस्य मुख्यविषयः भवितुमर्हति

 

परन्तु, अद्यतनपक्षे बहुविधसकारात्मकनीतयः, तथा च वर्षस्य उत्तरार्धात् आरभ्य विभिन्नैः प्रदेशैः न्यूनघनत्वयुक्तानां आवासीयभूमिनां आपूर्तिः सुदृढा इति तथ्यं च गृहीत्वा, प्रमाणपत्रप्राप्त्यर्थं स्थावरजङ्गमकम्पनीनां उत्साहः स्पष्टतया चिनोति up.केषाञ्चन उच्चगुणवत्तायुक्तानां भूमिनां लोकप्रियता किञ्चित्पर्यन्तं वर्धयितुं शक्नोति ।


सितम्बरमासस्य अन्ते सम्पत्तिबाजारनीतयः निरन्तरं शिथिलाः भवन्ति तथा च ग्वाङ्गझौ, सूझोउ इत्यादिषु मूलनगरेषु उच्चगुणवत्तायुक्तानां आवासीयभूमिनां उच्चमूल्येन लेनदेनेन विपण्यप्रत्याशानां वर्धने निश्चिता भूमिका आसीत् यदा सम्पत्तिविपणननीतीनां प्रभावः दृश्यते, विक्रयप्रदर्शने सुधारः भवति, सम्पत्तिविपण्यस्य तापः भूमिविपण्यं प्रति प्रसारितः भवति तदा उद्यमानाम् भूमिनिवेशस्य इच्छा वर्धयितुं शक्नोति

 

परन्तु ज्ञातव्यं यत् यदा विपण्यवृद्धेः युगः इतिहासः भविष्यति तदा भूमि-अधिग्रहणस्य सक्रियरूपेण विस्तारस्य भू-प्रशंस-लाभस्य च पूर्व-घटनायाः पुनरुत्पादनं कठिनं भविष्यति यद्यपि वित्तीयबलयुक्ताः प्रमुखाः अचलसम्पत्कम्पनयः, राज्यस्वामित्वयुक्ताः उद्यमाः च निम्नस्तरस्य उच्चगुणवत्तायुक्तभूमिसम्पदां पुनः पूरयितुं निरन्तरं प्रयतन्ते तथापि एताः अचलसम्पत्कम्पनयः भूमिं प्राप्तुं "उत्तमानां मध्ये उत्तमं चयनं" इति अधिकं बलं ददति, तथा च अधिकं ध्यानं ददति निवेशसंशोधनं निर्णयं च स्केलसूचकानाम् अपेक्षया लाभसूचकाः वर्तमानकाले न्यूनघनत्वयुक्ताः, लघुमात्रायां भूखण्डाः अचलसम्पत्कम्पनीभिः अधिकं अनुकूलाः सन्ति ।

 

यदा भविष्ये समग्रनिवेशइच्छा वर्धते तदा अचलसम्पत्निवेशकम्पनीनां अपि स्वस्य लाभप्रदपरियोजनाप्रकारं अन्वेष्टुं अधिकसटीकनिवेशं कर्तुं च आवश्यकता भविष्यति।