समाचारं

bmw 2 अरब यूरो आदेशं रद्दं करोति, यूरोपदेशः “उत्तमबैटरी” किमर्थं निर्मातुम् न शक्नोति?

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​अनुसारं यूरोपस्य बृहत्तमा घरेलु-बैटरी-कम्पनी नॉर्थवोल्ट्-इत्यनेन अद्यैव स्वव्यापारस्य न्यूनीकरणस्य, कर्मचारिणां च परिच्छेदस्य निर्णयः कृतः, येन यूरोपे चिन्ता उत्पन्ना समाचारानुसारं वैश्विकपरिच्छेदस्य परिमाणं प्रायः २०% अस्ति, यत्र १६०० पदस्थानानि सन्ति ।

नॉर्थवोल्ट्-सङ्घस्य मुख्यकार्यकारी पीटर कार्लसनः अवदत् यत्, “अस्माभिः सुनिश्चितं कर्तव्यं यत् कम्पनी वाहनविपण्ये व्यापके औद्योगिकवातावरणे च मुखवायुषु प्रतिक्रियां ददाति इति कारणेन समीचीनानि कार्याणि गृह्णाति।

स्वीडिश-कम्पनी स्वस्य मूलव्यापारे केन्द्रीक्रियते इति अवदत् यत् बैटरी-कोशिकानां निर्माणम् अस्ति । रायटर् इत्यनेन सूचितं यत् अस्य निर्णयस्य अर्थः अस्ति यत् यूरोपस्य सर्वाधिकं विकसितं बैटरीनिर्मातृत्वेन नॉर्थवोल्ट् इत्यनेन स्वस्य मूलमिशनं त्यक्तम् । अवगम्यते यत् कम्पनीयाः स्थापनायाः आरम्भे नॉर्थवोल्ट् इत्यनेन उक्तं यत् कम्पनीयाः व्यापारस्य व्याप्तिः न केवलं बैटरीनिर्माणं भवति, अपितु कैथोड् सामग्रीनिर्माणं पुनःप्रयोगः इत्यादीनां अपस्ट्रीम-डाउनस्ट्रीम-व्यापारान् अपि आच्छादयति

यूरोपीयशक्ति बैटरी "संख्या १ बीजम्" ।

नॉर्थवोल्ट् इत्यस्य स्थापना २०१६ तमस्य वर्षस्य अक्टोबर्-मासे अभवत् ।स्थापनमात्रेण यूरोपस्य सर्वेभ्यः पक्षेभ्यः ध्यानं आकर्षितम् । चीनीयशक्तिबैटरी-आश्रयात् मुक्तिं प्राप्तुं आशां कुर्वन्तः यूरोपस्य कृते स्वस्य बैटरी-उद्योगस्य स्थापना तात्कालिकम् अस्ति । अस्मिन् क्षणे नॉर्थवोल्ट् आविर्भूतः, स्वाभाविकतया सर्वेषां ध्यानं आकर्षितवान् । अवश्यं, कम्पनीस्थापनस्य आरम्भे एवम् "नेत्रयोः आकर्षकः" भवितुं नॉर्थवोल्ट् इत्यस्य क्षमता संस्थापकदलात् अविभाज्यम् अस्ति । अधिकांशः संस्थापकः टेस्ला-संस्थायाः कार्यकारी इति अवगम्यते ।

यूरोपीयशक्तिबैटरीनां "नम्बर 1 बीज" इति नाम्ना नॉर्थवोल्ट् पूंजीद्वारा अन्विष्यते, एबीबी, सीमेन्स, बीएएसएफ, रेनॉल्ट्, यूरोपीयनिवेशबैङ्क इत्यादीनां निगमविशालकायानां निवेशसंस्थानां च अनुसरणं कृतम् अस्ति

आँकडानुसारं स्थापनायाः ८ वर्षाणाम् अपि न्यूनेन समये नॉर्थवोल्ट् इत्यनेन १० अधिकानि वित्तपोषणानि संग्रहितानि, कुलम् १५ अमेरिकी-डॉलर् यावत्, येन यूरोपीय-स्टार्टअप-संस्थासु एषा बृहत्तमा वित्तपोषण-कम्पनी अभवत्

तदतिरिक्तं यूरोपीयदेशाः अपि नॉर्थवोल्ट्-इत्यस्य हरितप्रकाशं दत्तवन्तः । २०१७ तमे वर्षे यूरोपीयसङ्घः यूरोपीयबैटरीनिर्मातृभ्यः वित्तीय-तकनीकी-सहायतां प्रदातुं बैटरी-उद्योग-गठबन्धन-कार्यसमूहस्य स्थापनां कृतवान् । नॉर्थवोल्ट् इत्यस्य स्थापनायाः आरम्भात् एव कार्यसमूहे सक्रियरूपेण भागः गृहीतः अस्ति । २०२२ तमे वर्षे नॉर्थवोल्ट्-संस्थायाः यूरोपीयसङ्घतः १५५ मिलियन यूरो निर्माणवित्तपोषणं प्राप्तम् । २०२४ तमस्य वर्षस्य जनवरीमासे जर्मनी-सर्वकारेण उत्तरजर्मनीदेशे विद्युत्वाहनस्य बैटरी-उत्पादनस्य संयंत्रस्य निर्माणार्थं अन्यत् ९०२ मिलियन-यूरो-रूप्यकाणि प्रदत्तानि ।

निवेशः समर्थनं च आधारः अस्ति, भविष्यस्य विकासः च वाहनकम्पनीनां समर्थने निर्भरं भवति । नॉर्थवोल्ट्-कारखानस्य निर्माणं अद्यापि न सम्पन्नम् अस्ति चेदपि बहवः यूरोपीयकारकम्पनयः अपि बृहत् आदेशं दत्तवन्तः । तेषु बीएमडब्ल्यू प्रथमं २ अर्ब यूरो मूल्यस्य अनुबन्धं प्रस्तौति स्म, तदनन्तरं निकटतया फोक्सवैगन, वोल्वो, स्कैनिया इत्यादीनां यूरोपीयकारकम्पनीनां कृते कुल-आदेशस्य मूल्यं प्रायः ५५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्

आदेशं दातुं असमर्थः

यूरोपदेशः आशास्ति यत् नॉर्थवोल्ट् catl इत्यस्य आव्हानं कर्तुं शक्नोति। परन्तु नॉर्थवोल्ट् इत्यस्य वार्षिकं राजस्वं केवलं १२८ मिलियन अमेरिकीडॉलर् (अनुबन्ध ९० कोटि युआन्) अस्ति, यत् catl (४००.९ अरब युआन्) इत्यस्य अंशः एव अस्ति ।

वस्तुतः नॉर्थवोल्ट्-संस्थायाः ५५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां आदेशाः सन्ति यावत् तस्य उत्पादनक्षमता मुक्तं भवति तावत् सः शीघ्रमेव स्वस्य परिमाणं राजस्वं च विस्तारयितुं शक्नोति ।

परन्तु नॉर्थवोल्ट् इत्यस्य दुविधा अस्ति यत् सः उत्पादनक्षमतायां अटत् । बीएमडब्ल्यू जूनमासे २ अरब डॉलरस्य आदेशं रद्दं कृत्वा दक्षिणकोरियादेशस्य बैटरी आपूर्तिकर्ता सैमसंग एसडीआई इत्यस्मै बैटरी उत्पादनं वितरितुं च कष्टानां कारणात् आदेशं दत्तवान् इति विषये परिचिताः जनाः उद्योगस्रोताश्च रायटर् इत्यस्मै अवदन्। नॉर्थवोल्ट् इत्यस्य कृते एषः अन्तिमः तृणः आसीत् तथा च प्रमुखः कारकः आसीत् यत् तस्य परिच्छेदयोजनां प्रारम्भं कर्तुं बाध्यः अभवत् ।

"बीएमडब्ल्यू इत्यादयः ग्राहकाः आदेशान् अनुबन्धान् च रद्दं कुर्वन्ति चेत् स्थितिः अधिकाधिकं कठिना भवति" इति स्थितिविषये प्रत्यक्षज्ञानं विद्यमानः तृतीयपक्षस्य स्रोतः रायटर् इत्यस्मै अवदत्।

उद्योगस्य एकः स्रोतः रायटर् इत्यस्मै अवदत् यत् बीएमडब्ल्यू इत्यनेन अनुबन्धं रद्दं कर्तुं निर्णयः कृतः यतः नॉर्थवोल्ट् इत्येतत् सौदानां कृते बैटरीषु वर्षद्वयं पृष्ठतः अस्ति, अर्थात् वितरणसमये यावत् ते अप्रचलिताः भविष्यन्ति।

तदतिरिक्तं फोक्सवैगनसमूहस्य स्वीडिश-ट्रक-निर्माण-एककेन मे-मासे स्वीडिश-देशस्य स्वेन्स्का-डग्ब्लाड्-पत्रिकायाः ​​समीपे उक्तं यत् नॉर्थवोल्ट्-संस्थायाः वितरणसमस्यायाः कारणात् गतवर्षे सहस्राणि विद्युत्-ट्रक-वितरणं न कृतम्

इदानीं इदं प्रतीयते यत् नॉर्थवोल्ट् इत्यस्य भविष्यं अनिश्चिततायाः पूर्णम् अस्ति।

उत्तरस्वीडेन्देशस्य स्केलेफ्टिया-नगरे अयं प्रमुखः संयंत्रः पूर्णक्षमतायाः दूरम् अस्ति । स्वीडिशपत्रिकायाः ​​अनुसारं कार्लसनः जुलैमासे वृत्तपत्राय अवदत् यत् नॉर्थवोल्ट् इत्यनेन २०२६ तमे वर्षे प्रतिवर्षं १६ गीगावाट् घण्टानां (gwh) प्रारम्भिकं उत्पादनं प्राप्तुं योजना अस्ति, यत् मूललक्ष्यस्य त्रयः वर्षाणि पृष्ठतः अस्ति

तदतिरिक्तं नॉर्थवोल्ट्-संस्थायाः आर्थिकस्थितिः अन्तिमेषु वर्षेषु जीवनयापनं कर्तुं असमर्था अस्ति । २०२३ तमस्य वर्षस्य कार्यप्रदर्शनप्रतिवेदनानुसारं नॉर्थवोल्ट् इत्यस्य राजस्वं २०२२ तमे वर्षे १०७ मिलियन अमेरिकीडॉलर् तः १२८ मिलियन अमेरिकीडॉलर् यावत् किञ्चित् वर्धितम्, यदा तु तस्य शुद्धहानिः २८५ मिलियन अमेरिकी डॉलरतः १.१६८ अब्ज अमेरिकी डॉलरपर्यन्तं महती वृद्धिः अभवत्

तदतिरिक्तं अस्मिन् वर्षे आरभ्य मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, वोल्वो इत्यादीनां यूरोपीयकारकम्पनीनां विद्युत्करणस्य गतिः मन्दतां प्राप्तवती, येन नॉर्थवोल्ट्-संस्थायाः विपण्यसंभावना अपि पूर्वापेक्षया न्यूना उज्ज्वलाः अभवन् अपर्याप्तं उत्पादनक्षमतायाः कारणेन महतीं हानिः सम्मुखीकृत्य, नॉर्थवोल्ट् इत्यनेन इदानीं यत् कर्तव्यं तत् catl युगं चुनौतीं दातुं न, अपितु दुर्गते कथं जीवितुं शक्यते इति अध्ययनं करणीयम्।

औद्योगिकशृङ्खलासमर्थनं नास्ति

यूरोपः स्वकीयं शक्तिबैटरी-उद्योगशृङ्खलां निर्मातुं प्रयतते स्म, उत्पादनक्षमतायाः दृष्ट्या चीनीय-जापानी-कोरिया-कम्पनीभिः सह तालमेलं स्थापयितुं प्रयतते तथापि "नम्बर-१ बीजस्य" वर्तमानस्थितेः आधारेण मूलतः एतत् करिष्यति इति भासते अल्पकालीनरूपेण ग्रहणं कर्तुं असमर्थाः भवेयुः।

नॉर्थवोल्ट्-नगरस्य वर्तमान-दुःखद-स्थितिः वस्तुतः सम्पूर्ण-यूरोपीय-औद्योगिक-शृङ्खलायाः कारणेन भवितुम् अर्हति । शक्तिबैटरी-उद्योगशृङ्खला अत्यन्तं जटिला अस्ति, यत्र अपस्ट्रीम मुख्यतया खनिजसामग्रीभिः बैटरीसामग्रीभिः च युक्ता अस्ति ।

सांख्यिकी दर्शयति यत् २०२३ तमे वर्षे लिथियमबैटरी एनोडसामग्रीणां वैश्विकं उत्पादनं १७६२१ मिलियनटनं भविष्यति । तेषु चीनदेशस्य एनोडसामग्रीणां उत्पादनं ९७.३% यावत् अधिकं वर्धितम् अस्ति । मालवाहनस्य दृष्ट्या वैश्विकबैटरी-एनोड्-सामग्रीणां प्रेषणं १६.७९५ मिलियनटनम् आसीत् । तेषु चीनदेशस्य ९५% यावत् भागः अस्ति ।

एतत् अवगम्यते यत् यूरोपस्य बृहत्तमा लिथियमखानः सम्प्रति सर्बियादेशस्य अडाल् उपत्यका परियोजना अस्ति यदि परियोजना पूर्णतया उत्पादनं भवति तर्हि प्रतिवर्षं ५८,००० टन लिथियमकार्बोनेटस्य उत्पादनं भविष्यति तथा च १.१ इत्यस्य आवश्यकतां पूरयितुं शक्नुवन्ति बैटरीणां निर्माणं भविष्यति इति अपेक्षा अस्ति कोटिकाराः । परन्तु पर्यावरणविदः बृहत्विरोधेन २०२२ तमे वर्षे लिथियमखानः निरुद्धा अभवत् ।

बैटरीसामग्रीक्षेत्रेषु, यत्र कैथोड्सामग्री, एनोडसामग्री, विद्युत्विलेयकः, विभाजकः इत्यादयः सन्ति, यूरोपे प्रायः घरेलुसप्लायराः नास्ति औद्योगिकशृङ्खलायाः समर्थनं विना नॉर्थवोल्ट् एकः एव कार्यं कर्तुं असमर्थः भविष्यति, तस्मात् दुर्गतितः बहिः गन्तुं च कष्टं प्राप्स्यति ।

अद्यैव catl इत्यस्य अध्यक्षः मुख्यकार्यकारी च zeng yuqun इत्यनेन norges bank investment management fund इत्यस्य ceo nikolai tangen इत्यनेन सह साक्षात्कारे उक्तं यत् यूरोपीयबैटरीनिर्मातृभ्यः उत्पादनपरिमाणस्य विस्तारे कष्टानि सन्ति, मुख्यतया डिजाइन, प्रक्रिया, उपकरणेषु च अपर्याप्ततायाः कारणात्। किमपि अभावः अस्ति।

"यदि यूरोपीयबैटरीकम्पनयः विद्युत्रसायनशास्त्रं तत्सम्बद्धानि पार्श्वप्रतिक्रियाश्च न अवगच्छन्ति तर्हि उत्पादस्य डिजाइनस्य समस्याः भविष्यन्ति, तथा च डिजाइनपदे सम्भाव्यभविष्यत्जोखिमाः न आच्छादिताः भविष्यन्ति इति ज़ेङ्ग युकुन् इत्यनेन सूचितं यत् यदि यूरोपीयबैटरीनिर्मातारः उत्पादनक्षमतां विस्तारयितुं प्रयतन्ते , तेषां उत्पादनक्षमतायाः सामना करिष्यन्ति न्यून-उपयोग-दरः, अपर्याप्त-उत्पाद-विश्वसनीयता च इत्यादीनां समस्यानां कारणेन अपि वर्षद्वये त्रयः वर्षाणि यावत् उत्पादसुरक्षा-जोखिमाः भविष्यन्ति एतत् पक्षतः अपि प्रतिबिम्बयति यत् यूरोपे अस्मिन् क्षेत्रे अपर्याप्तप्रतिभासञ्चयः अस्ति । ज़ेङ्ग युकुन् इत्यनेन उक्तं यत् चीनदेशे विद्युत् रसायनशास्त्रस्य अध्ययनं कर्तुं इच्छन्तः अधिकाः छात्राः सन्ति, तत्र प्रासंगिकप्रतिभानां बहूनां संवर्धनं कृतम् अस्ति। यूरोपीय-अमेरिका-देशयोः छात्राः वित्त-अर्धचालक-आदि-प्रमुख-विषयेषु अध्ययनं कर्तुं अधिकं सम्भावनाः सन्ति । स्पष्टतया अल्पकाले एव एतस्य पूर्तिः कठिना अस्ति ।