2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ओपनएआइ इत्यनेन बुधवासरे एकं वक्तव्यं प्रकाशितं यत् तया ६.६ अर्ब अमेरिकीडॉलर् इत्यस्य नूतनं दौरं सम्पन्नम्, येन कृत्रिमबुद्धिकम्पनीयाः मूल्याङ्कनं १५७ अब्ज अमेरिकीडॉलर् यावत् अभवत् एतत् इतिहासस्य बृहत्तमः उद्यमपुञ्जस्य दौरः अपि अस्ति।
ब्लूमबर्ग् न्यूज् इत्यस्य अनुसारं वित्तपोषणस्य अस्य दौरस्य नेतृत्वं थ्रिव् कैपिटल इति उद्यमपुञ्जसंस्थायाः नेतृत्वं कृतम्, यत्र माइक्रोसॉफ्ट, एनवीडिया, सॉफ्टबैङ्क् समूहः, खोस्ला वेञ्चर्स्, अल्टिमीटर् कैपिटल, कोआटु मैनेजमेण्ट्, फिडेलिटी मैनेजमेण्ट् इत्यादीनां अन्येषां वैश्विकनिवेशकानां सहभागिता आसीत् & research company, mgx, अबुधाबीनगरे मुख्यालयं विद्यमानं नूतनं प्रौद्योगिकीनिवेशकम्पनी, "wooden sister" cathie wood इति नाम्ना ark investment company च openai इत्यस्मिन् न्यूनातिन्यूनं us$250 मिलियनं निवेशं करिष्यन्ति।
एकस्मिन् वर्षे मूल्याङ्कनं द्विगुणं जातम्, विश्वस्य शीर्षत्रयेषु च स्थानं प्राप्तवान्
ओपनएआइ निवेशकान् अवदत् यत् कम्पनी अद्यापि सक्रियरूपेण कृत्रिमसामान्यबुद्धेः (agi) लक्ष्यं साधयति, यत् एआइ-प्रणालीं विकसितुं यत् मानवबुद्धिम् अतिक्रमयति, तथैव व्यावसायिकीकरणं त्वरयति, लाभप्रदतां च कार्यं करोति विश्लेषकाः मन्यन्ते यत् निवेशस्य अस्य दौरस्य अनन्तरं ओपनएआइ विश्वस्य अग्रणीजनरेटिव एआइ प्रौद्योगिक्याः निर्माणार्थं स्वप्रयत्नाः निरन्तरं सुदृढां करिष्यति इति अपेक्षा अस्ति। कम्पनीवक्तव्ये उक्तं यत् -
"एतत् नूतनं वित्तपोषणं अस्मान् अत्याधुनिककृत्रिमबुद्धिसंशोधनस्य विषये अस्माकं ध्यानं दुगुणं कर्तुं, कम्प्यूटिंगशक्तिं वर्धयितुं, जनानां कठिनसमस्यानां समाधानार्थं साहाय्यं कुर्वन्तः साधनानि निरन्तरं निर्मातुं च शक्नोति। वयं अस्माकं निवेशकानां कृते धन्यवादं दद्मः यत् तेषां विश्वासः अस्ति, कार्यं कर्तुं च प्रतीक्षामहे with our partners, developers, and व्यापकसमुदायः मिलित्वा एआइ-सञ्चालितं पारिस्थितिकीतन्त्रं भविष्यं च निर्मातुं कार्यं करोति यत् सर्वेषां लाभाय भवति।”.
यद्यपि एप्पल् पूर्वं ओपनएआइ इत्यनेन सह अस्मिन् वित्तपोषणपरिक्रमे भागं ग्रहीतुं वार्ताम् अकरोत् तथापि अन्ततः भागं न गृहीतवान् । मीडिया-रिपोर्ट्-अनुसारं एप्पल्-संस्थायाः openai इत्यनेन सह साझेदारी अस्ति यत् सः chatgpt इत्येतत् स्वस्य उपकरणेषु एकीकृत्य स्वस्य siri voice assistant इत्यस्य माध्यमेन सेवां प्रदाति । सहकार्यस्य भागरूपेण एप्पल् इत्यनेन ओपनएआइ इत्यस्य संचालकमण्डले पर्यवेक्षकपीठं प्राप्तुं चर्चा कृता, परन्तु ताः योजनाः अन्ततः अलमार्यां स्थापिताः इति विषये परिचिताः जनाः वदन्ति
एकवर्षात् न्यूनेन समये ओपनएआइ इत्यस्य मूल्याङ्कनं अपि दुगुणं करोति, येन एलोन् मस्कस्य स्पेसएक्स् तथा टिकटोक् मूलकम्पनी बीट् इत्यनेन सह विश्वस्य शीर्षत्रयेषु स्टार्टअपषु अन्यतमं भवति निवेशचक्रस्य आकारः कृत्रिमबुद्धेः क्षमतायां टेक् उद्योगस्य विश्वासं प्रतिबिम्बयति तथा च अत्यन्तं महत्त्वपूर्णस्य शोधस्य प्रबलमागधां प्रतिबिम्बयति यत् तस्य विकासं चालयिष्यति इति विषये परिचिताः जनाः मीडियां ज्ञापयन्ति।
ओपनएआइ कृते कोलाहलपूर्णवर्षस्य अनन्तरं विशालः वित्तपोषणपरिक्रमः आगच्छति। नवम्बरमासे कम्पनीयाः बोर्डेन निष्कासनं कृतम् परन्तु ततः शीघ्रमेव तस्याः मुख्यकार्यकारी सैम आल्ट्मैन् इत्यस्य पुनः नियुक्तिः अभवत् । अग्रिमेषु कतिपयेषु मासेषु कम्पनी स्वस्य संचालकमण्डलस्य पुनर्गठनं कृतवती, शतशः नूतनान् कर्मचारिणः नियुक्तवती, परन्तु इलिया सुत्स्केवरः, मुख्यप्रौद्योगिकीपदाधिकारी मीरा मुराटी च सहितं अनेके प्रमुखनेतारः अपि हारितवती
वित्तपोषणं परिवर्तनीयनोटरूपेण भवति तथा च निवेशकस्य प्रतिफलस्य टोपीं हृत्वा अलाभकारीनिदेशकमण्डलेन न नियन्त्रितायाः लाभार्थीकम्पनीरूपेण परिणतुं संरचनात्मकपरिवर्तनानि सफलतया सम्पन्नं कर्तुं कम्पनीनिर्भरं भवति। विश्लेषकाः मन्यन्ते यत् एतत् परिवर्तनं कम्पनीयाः समर्थकान् प्रसन्नं करिष्यति परन्तु कानूनी बाधाः सृजति। संक्रमणस्य भागत्वेन ओपनएआइ इत्यनेन आल्ट्मैन् इत्यस्मै कम्पनीयां इक्विटी-भागं प्रदातुं चर्चा कृता यस्य मूल्यं १० अरब-डॉलर्-अधिकं भवितुम् अर्हति, यद्यपि ओपनए-इत्यस्य निदेशकमण्डलेन उक्तं यत् अद्यापि विशिष्टसङ्ख्यायाः चर्चा न कृता विषये परिचिताः जनाः अपि मीडियाभ्यः अवदन् यत् अस्य वित्तपोषणस्य दौरस्य अनन्तरं ओपनएआइ स्वकर्मचारिभ्यः भागविक्रयणस्य अनुमतिं दास्यति।
सूत्राणि अपि आउटलेट् इत्यस्मै अवदन् यत् निवेशकाः एतादृशाः शर्ताः वार्तालापं कृतवन्तः येन तेभ्यः पूंजी नखं प्राप्तुं वा मूल्याङ्कनस्य पुनः वार्तायां वा अधिकारः प्राप्यते यदि परिवर्तनं वर्षद्वयेन अन्तः कार्यान्वितं न भवति।
२०२२ तमे वर्षे openai इत्यनेन आरब्धः chatgpt इति चैट्बोट् अधुना २५ कोटिः साप्ताहिकसक्रियप्रयोक्तारः सञ्चिताः सन्ति । अस्य सशुल्कसेवा chatgpt plus इत्यस्य ११ मिलियनं ग्राहकाः सन्ति, अस्य व्यापारोन्मुखसेवायाः १० लक्षं उपयोक्तारः च सन्ति । अस्मिन् वर्षे कम्पनीयाः राजस्वं ३.६ अब्ज डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति, परन्तु तस्याः ५ अब्ज डॉलरात् अधिकं हानिः अभवत् । आगामिवर्षे राजस्वस्य महती वृद्धिः ११.६ अब्ज डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति ।
निवेशकान् प्रतियोगिनां समर्थनं न कर्तुं वदन्तु
अन्तिमेषु वर्षेषु ओपनएआइ इत्यनेन सह स्पर्धां कर्तुं अनेकाः नूतनाः कम्पनयः उद्भूताः, येषु पूर्व ओपनएआइ-कर्मचारिभिः स्थापिताः केचन, यथा एन्थ्रोपिक्, सेफ् सुपरइन्टेलिजेन्स् च ओपनएआइ इत्यस्य गूगल-अमेजन-इत्यादीनां बृहत्-संसाधन-समृद्धानां टेक्-कम्पनीनां कठोरप्रतिस्पर्धायाः अपि सामना भवति, ये अपि स्वस्य एआइ-माडल-विकासं कुर्वन्ति ।
मस्कस्य xai इत्यनेन अस्मिन् वर्षे पूर्वं $6 अरब डॉलरात् अधिकं धनं संग्रहितम्, परन्तु openai इत्यस्य ($24 अरबं धनोत्तरमूल्याङ्कनम्) इत्यस्मात् दूरं न्यूनमूल्याङ्कने । ओपनएआइ इत्यस्य मुख्यप्रतिद्वन्द्वी एन्थ्रोपिक् इत्यनेन ओपनएआइ इत्यस्य स्थापनायाः अनन्तरं कुलवित्तपोषणस्य आर्धात् न्यूनं (९.७ अरब डॉलर) संग्रहितम्, यदा तु उच्च-प्रोफाइल-एआइ-कम्पनयः कोहेर् तथा मिस्ट्रल् इत्यस्य वित्तपोषण-भण्डारः १ अरब-डॉलर्-रूप्यकाणां परितः भ्रमति
बुधवासरे फाइनेन्शियल टाइम्स् इति पत्रिकायाः समाचारः अस्ति यत् ओपनएआइ इत्यनेन निवेशकान् आग्रहः कृतः यत् ते जननात्मककृत्रिमबुद्धेः क्षेत्रे अग्रणीस्थानं निर्वाहयितुम् मस्कस्य xai, एन्थ्रोपिक् इत्यादीनां प्रतिद्वन्द्वीकम्पनीनां समर्थनं न कुर्वन्तु। प्रतिवेदने अस्मिन् विषये परिचितानाम् उद्धृत्य उक्तं यत् ओपनएआइ आशास्ति यत् निवेशकैः सह अनन्यसमझौतां कृत्वा प्रतियोगिनः सामरिकसहकार्यस्य अवसरान् पूंजीसमर्थनं च न प्राप्नुवन्ति।
विश्लेषकाः मन्यन्ते यत् ओपनएआइ इत्यस्य एतत् कदमः प्रतियोगिभिः सह तनावं तीव्रं कर्तुं शक्नोति, विशेषतः मस्क इत्यनेन सह, यः ओपनएइ इत्यस्य विरुद्धं मुकदमान् करोति । मस्कः २०१५ तमे वर्षे ओपनएआइ इत्यस्य सहस्थापनं वित्तपोषणं च कृतवान् परन्तु वर्षत्रयानन्तरं तत् त्यक्तवान् । मस्कः अगस्तमासे मुकदमान् दातवान्, यत् माइक्रोसॉफ्टं कर्तुं प्रयतते the agreement is avalid.
उद्यमपुञ्जसंस्थानां प्रायः तेषां निवेशितानां कम्पनीनां विषये संवेदनशीलसूचनाः प्राप्यन्ते, एकया कम्पनीना सह निकटसम्बन्धः च एकस्मिन् समये प्रतियोगिनः समर्थनं कर्तुं कठिनं वा अनुचितं वा कर्तुं शक्नोति परन्तु अनन्यनिवेशस्य अनुरोधः असामान्यः इति उद्यमपूञ्जीविदः वदन्ति । अनेकाः प्रमुखाः कम्पनयः कतिपयेषु क्षेत्रेषु बहुनिवेशं कुर्वन्ति, यथा sequoia capital तथा a16z, येषु openai इत्यस्य समर्थनं कृतम् अस्ति तथा च musk इत्यस्य xai इत्यस्मिन् निवेशः कृतः